________________ गइरागइलक्खण ७८०-अभिधानराजेन्द्रः भाग-३ गंगदत्त क्लादिरूपं च भवतीत्युभयपदव्यभिचाराद् विकल्पविकल्पस्तृतीयो भङ्गः। उभयपदाव्याहतं यथा-'जीवः सचेतनः' इति। जीवः सचेतन एव भवति चेतनापि जीवस्यैवेत्युभयपदाव्यभिचाराद् नियमनियमश्चतुर्थो भङ्गः इति / इत्येवं विकल्पनियमादयश्चत्वारो भगा लोकेऽपि सिद्धा इति। तदेवमभिहितं गत्यागतिलक्षणम्। विशे आ० म०वि०। गइविसयपुं०(गतिविषय) गतिगोचरविषये क्षेत्रे। प्रति०। "असुरकुमाराणं देवाणं अहे गइविसये सिग्घे" इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथापि गतिरेव गृह्यते शीघ्रादिविशेषणानां क्षेत्रे युज्यमानत्वादिति। भ०३ श०२ उ०। गइसमावन्न पुं० (गतिसमापन्न) गतिर्गमनं तां समापन्नाः प्राप्तास्तद्वन्तो गतिसमापन्नाः गतिमत्सु पृथ्वीकायिकादिषु / स्था। दुविहा दवा पण्णता तं जहा-गइसमावन्नगा चेव अगइसमावन्नगा चेव॥ गतिर्गमनं तां समापन्नाः प्राप्तास्तद्वन्तो गतिसमापन्नाः / ये हि पृथ्वीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं व्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः। स्था०।२ठा० 130 / सू० प्र०। गइसमावन्नग पुं० (गतिसमापन्नक) गतिर्गमनं समिति संततमापनकाः प्राप्ताः गतिसमापन्नकाः अनुपरतगतिकेषु देवेषु, स्था० 2 ठा०२ उ०। ('अगइसमावण्ण' शब्दे प्र० भागे 153 पृष्ठ दण्डक उक्तः) गउअपुं० (गो) गच्छत्यनेनगमः करणे डो। "गव्यउआअः" 8/1 / 15 / गोशब्दे ओतः अउआअइत्यादेशौ भवतः / गउओ गउआ गाओ प्रा०१ पादा स्वनामख्याते पशुभेदे, वृषभस्य यानसाधनत्वात्। वाच०) गउआ स्त्री (गो) स्त्रियां "स्वस्वाडा" 8|3|35 / इति डा प्रत्ययः "गउआ" प्रा०३ पाद। गउडपुं० (गौड)"डोलः"८।१४२०२। इत्यस्य क्वाचित्कत्वान्न मस्य लः। प्रा०१पाद। देशभेदे, तद्देशस्थेजने, ब०व० ब्राह्मणभेदे, गुडविकारे मदिराभेदे, स्त्री०। वाच०। गउरि स्त्री० (गौरी) "स्वराणां स्वराः प्रायोऽप्रभ्रंशे"018|३२६। इति प्रायिके स्वरादेशे। गउरि गोरि प्रा०४ पाद / गौरवर्णायां स्त्रियाम्, "कपोलभित्तीरिव लोध्रगौरीः" वाच०! गंग पुं० (गङ्ग) द्वैक्रियनिहवानां धर्माचार्ये (तद्वक्तव्यता च 'दोकिरिय' शब्दे) आ० म० द्वि० / विशे / स्था०। उत्त०। नि०। गंगदत्त पुं० (गङ्गदत्त) पूर्वभवे नवमे वासुदेवे, (स च गङ्गदत्तनामा मल्लः पितृभ्यां त्यक्तः चारित्रं गृहीत्वा क्रमेण वासुदेवो जात इति वसण' शब्दे कथा) आ० क० / आ० म० द्वि० / आ० चू० / स० / ति०। षष्ठबलदेववासुदेवयोः पूर्वभविके धर्माचार्ये, स० / हस्तिनापुरजाते मुनिसुव्रतशिष्ये श्रेष्टिनि, स च प्रव्रज्य कालं कृत्वा सम्यग्दृष्टिदेवो जात इति। भ०। तेणं कालेणं तेणं समएणं उल्लुयातीरे णाम एयरे होत्था वण्णओ एगजंबुए चेइए, वण्णओ / तेणं कालेणं तेणं समएण सामी समोसड्ढ० जाव पज्जुवासइ / तेणं कालेणं तेण समएणं सक्के देविंदे देवराया वज्जपाणी एवजहेव बितिए उद्देसए तहेव दिव्वेणंजाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ। उवागच्छइत्ता० जाव णमंसित्ता एवं वयासीदेवे णं भंते ! महिड्डिएक जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू आगमित्तए? णो इणढे समहे / देवे णं भंते ! महिडिए० जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पभू आगमित्तए ? हंता पभू ? देवे णं भंते ! महिड्डिए एवं एएणं अभिलावणं गमित्तए 2, एवं भासित्तए वा वियागरित्तए वा 3, उंमिसावेत्तए वा निम्मिसावेत्तए वा४, आउंटावेत्तए वापसारेत्तए वा 5, ठाणं वा सेज्जं वा णिसिडियं वा वेत्तित्तए वा 6, एवं विउव्दित्तएवा७, एवं परियाएत्तएवा०८,जावहंतापभूइमाई अट्ठउक्खित्तपसिणवागरणाई पुच्छह संभंतिय वंदणएणं वंदेह। वंदेइत्ता तमेव दिवंजाणविमाणं दुरूहइ, दुरूहइत्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। भंते ! त्ति भगवं!, गोयमे समणं भगवं महावीरं वंदइ णमंसइ / वंदित्ता णमंसित्ता एवं वयासीअण्णदा णं भंते ! सक्के देविंदे देवराया देवाणुप्पियं वंदद णमसइ० जाव पज्जुवासइ। किण्णं भंते ! सक्के देविंदे देवराया देवाणुप्पियं अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ, पुच्छइत्ता संभंतियं वंदइ, वंदइत्ता० जाव पडिगए। गोयमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं महासुक्के कप्पे महासामाणियविमाणे दो देवा महिड्डिया० जाव महेसक्खा एगविमाणंसि देवत्ताए उववण्णा / तं जहा-मायीमिच्छट्ठिी उववण्णए य, अमायी सम्मविट्ठी, उववण्णए य / तए णं से मायीमिच्छविट्ठीउववण्णए देवे तं अमायीसम्मद्दिहिउववण्णयं देवं एवं वयासी-परिणममाणा पोग्गला, णो परिणया; अपरिणया, 'परिणमंतीति पोग्गला' णो परिणया, अपरिणया 'तिए णं से अमायीसम्मट्ठिीउववण्णए देवे तं मायीमिच्छहिट्ठीउववण्णमं देव एवं वयासीपरिणममाणा पोग्गला परिणया, णो अपरिणया, 'परिणमंतीति पोग्गला' परिणया, णो अपरिणया। तं मायीमिच्छट्ठिीउववण्णगं देवं एवं पडिहणइ / एवं पडिहणइत्ता ओहिं पउंजइ, ओहिं पउंजइत्ता मम ओहिणा आभोएइ। आभोएइत्ता अयमेयारूवे० जाव समुप्पज्जित्था / एवं खलु समणे भगवं महावीरे जंबुद्धवे दीवे भारहे वासे जेणेव उल्लुयातीरे णयरे जेणेव एगजंबुए चेइए अहापडिरूवं० जाव विहरइ, तं सेयं