SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ एषणा 56 - अभिधानराजेन्द्रः - भाग 3 एषणा खरण्टितं यत् हस्तादि तन्महीरुहेषु अत्र तृतीयार्थे सप्तमी अथ निक्षिप्तद्वारमाह। महीरुहैमैक्षितमवसेयं परित्ताणत्तमित्यत्र प्राकृतत्वा-द्विभक्तिवचनव्यत्यय सञ्चित्तमीसएसु, दुविहं काएसु होइ निक्खित्तं / इति षष्ठीबहुवचनं व्याख्यातम्॥ एकेकं तं दुविहं अणंतरं परंपरं चेव / / सेसेहि य काएहिं, तिहि बि तेउसमीरणतसेहि। इह कल्पनीयं निक्षिप्तं द्विविधा सचित्तेषु मिश्रेषु च / एकैकमपि द्विधा। सिचत्तं मीसं वा, न मक्खिअत्थि उल्लं व॥ तद्यथा अनन्तरं परंपरं च / तत्रानन्तरमव्यवधानेन परंपरं व्यवधानेन शेषैस्तेजःसमीरणवसरूपैस्त्रिभिरपि सचित्तरूपमिश्ररूपमा-र्द्रतारूपंवा यथासचित्तपृथिवीकायस्योपरि स्थापनिका तस्या उपरि देयं वस्त्विति। मेक्षितं न भवति / सचित्तादितेजस्कायादिसंसर्गेऽपि लोकमक्षितशब्द इह परिहार्यापरिहार्यविभागं विना सामान्यतो निक्षिप्तं सचित्ताचित्तप्रवृत्त्यदर्शनात् अचित्तैस्तु तैर्भस्मादि-रूपैःपृथिवीकायादौ न च मिश्ररूपभेदात्रिधा / तत्र च त्रयश्च-तुर्भझ्यस्तद्यथा। सचित्ते सचित्तं 1 मेक्षितत्वसंभव इति न तस्य प्रतिषेधः / वातकायेन सचित्तेनापि न मिश्रे सचित्तं 2 सचित्ते मिश्रं 3 मिश्रेमिश्रमित्त्येका चतुर्भङ्गी। तथा सचित्ते मूक्षितत्वं घटते तथा लोके प्रतीत्यभा-वात्। संप्रति सचित्तपृथिवीकाया सचित्तम् 1 अचित्ते सचित्तं 2 सचित्ते अचित्तम् 3 अचित्ते अचित्तम् इति दिभिर्मूक्षिते हस्तपात्रे आश्रित्य भङ्गान् कल्प्याकल्प्यविधिं च 4. द्वितीया चतुर्भङ्गी। तथा मिश्रे मिश्रम् 1 अचित्ते मिश्रं 2 मिश्रे अचित्तम् प्रतिपादयति। 3 अचित्ते अचित्तम् 4 इति तृतीया चतुर्भङ्गी / संप्रत्यसच्चित्तमक्खितम्मि, हत्थपत्ते य होइ चउभंगो। स्यैवानन्तरपरंपरविभागमाह। आइतिए पडिसेहो, चरिडे भंगे अणुन्ना उ॥ पुढवीआउक्काए, तेऊवाऊवणस्सइतसाणं। सचित्तैः पृथिवीकायादिभिमूक्षिते हस्तपात्रे च चतुर्भङ्गी चत्वारो भङ्गाः एकेकदुहाणंतर-परंपराणम्मि सत्ताविहो।। सूत्रे च पुंस्त्वनिर्देश आर्षत्वात्। ते च चत्वारा भङ्गा अमी तद्यथा हस्तो पृथिव्यप्तेजो वायुवनस्पतिकायानां सचित्तानां प्रत्येकं सचिमूक्षितो पात्रं च, हस्तो मूक्षितो न पात्रं, पात्रं मूक्षितं न हस्तो, हस्तो न त्तपृथिव्यादिषु निक्षेपः संभवति / तत्र पृथिवीकायस्य निक्षेपः नापि पात्रं, तत्रादिमे भङ्गतिके प्रतिषेधो न कल्पते ग्रहीतुमिति भावः / षोढा / तद्यथा पृथिवीकायस्य पृथिवीकार्य निक्षेष इत्येको भेदः / चरमे भङ्गे पुनरनुज्ञातो यस्तीर्थकरगणधरैस्तत्र दोषाभावात् / पृथिवीकायस्याष्काये इति द्वितीयः। पृथिवीकायस्य तेजस्काये इति अचित्तमूक्षितमाश्रित्य कल्प्याकल्प्यविधिमाह / तृतीयः / वातकाये इति चतुर्थः / वनस्पतिकाये इति पञ्चमः / उसकाये इति षष्ठः / एवमप्कायादीनामपि निक्षेपः प्रत्येकं षोढा भावनीयः अचित्तमक्खियम्मि उ, सुविमंगेसु होइ भयणा उ। सर्वसंख्यया षट्त्रंशद्भङ्गाः / एकैकोऽपि च भेदो द्विधा तद्यथा अगरहेण उ गहणं, पडिसेहो गरहिए होइ। अनन्तरपरम्परया च / अनन्तरपरंपरव्याख्यानं च प्रागेव अचित्तमक्षितेऽपि हस्तपात्रे अधिकृत्य प्राग्वत् चत्वारो भङ्गास्तत्र च कृतम् / केवलमग्निकाये पृथिव्यादीनां निक्षेपः सप्तधा एतच्च स्वयमेव चतुर्ध्वपि भङ्गेषु विभजना विकल्पना तामेवाह अगर्हितेन लोकनिन्दितेन वक्ष्यति। संप्रति पृथिवीकाये निक्षेपस्य यदुक्तं पूर्व षोढात्वं तत्सूत्रकृत् घृतादिना म्रक्षिते ग्रहणं, गर्हितेन तु वसादिना मूक्षिते भवति प्रतिषेधः / साक्षादर्शयति। तत्रापि चतुर्थो भङ्गः शुद्ध एवेति ग्रह-णम् / अगर्हितमूक्षितमप्यधिकृत्य सचित्तपुढविकाए, सच्चित्तो चेव पुढविनिक्खत्तो। विशेषमाह। आऊतेउवणस्सइ-समीरणतसेसु एमेव।। संसद्धिमिहि वजं, अगरहिएहिं पिगारेसददेहि। सचित्ते पृथिवीकाये सचित्तपृथिवीकायो निक्षिप्तः एवमेव पृथिवीकाये महुघयतिल्लगुलेहि य,मा मच्छिपिपीलियाघाओ।। इव अप्तेजोवनस्पतिसमीरणत्रसेषु सचित्त एव पृथिवीकायो निक्षिप्त इति संसक्तिमद्भयां तन्मध्यनिपतितजीवयुक्ताभ्यां गोरसद्वाभ्यां पृथिवीकायनिक्षेपः षोढा एवं शेषकायेष्वपि दर्शयन्नाह। दद्धयादियामकाभ्यामगर्हिताभ्यामपि मूक्षितं मूक्षिताभ्यां हस्तपात्राभ्यां एमेव सेसयाण वि, निक्खेवो होइ जाव काएसु / वा दीयमानं वयं परिहार्य न ग्रहीतव्यमित्यर्थः / तथा एकेको सट्ठाणे, परहाणे पंच पंचेव / / मधुघृततैलद्रवगुडैरग हितैरपि मूक्षितं मूक्षिताभ्यां वा हस्तपात्राभ्यां एवमेव पृथिवीकायस्येव शेषाणामप्कायादीनां निक्षेपो भवति दीयमानं वजर्य कुत इत्याह ( मा मच्छि-पिपीलियाघाओ त्ति) मा जीवनिकायेषु पृथिव्यादिषु तत्र एकैको भङ्गः स्वस्थाने शेषाः पञ्च पञ्च मक्षिकापिपीलिकानामुपलक्षणमेतत् पतङ्गादीनां वातादीनां वशतो परस्थाने / तथाहि पृथिवीकायस्य पृथिवीकाये निक्षेपः स्वस्थाने लग्नानां घातो विनाशो मा भूदिति कृत्वा एतयोक्तानुष्ठानजिनकल्पिका अप्कायादिषु शेषेषु पञ्चसु परस्थानेषु / एवम-प्कायादीनामपि द्यधिकृत्योक्तमवसेथं स्थविरकल्पिकास्तु यथाविधियतनया धृताद्यपि भावनीयम् / ततः स्वस्थाने एकैको भङ्गः परस्थाने पञ्च पञ्च तदेवं गुडा-दिमूक्षितमशोकवाद्यापि च गृह्णन्ति / संप्रति गर्हिता- प्रथमचतुर्भङ्गिकायाः सचित्ते सचित्तमित्येवं रूपे प्रथमे भड्ने गर्हितविशेषमाह। ष विशतिभेदाः / संप्रति प्रथमचतुर्भङ्गया एवं शेषं भङ्ग त्रय मंसवससोणियासव, लोए वा गरहिए विवजाउ। द्वितीयतृतीयचतुर्भङ्गयौ चातिदेशतः प्रतिपादयति। उमओ विगरहिएहिं, मुत्तुचारेहि छिन्नं पि॥ एमेव मीसएसु वि, मीसाणसचेय ऐसु निक्खेवो। मांसवसाशोणितासवैरत्र सूत्रे विभक्तिलोष आर्षत्यात्लोके गर्हितैरपि / मीसाणं मीसेसु य, दोण्हं पि य होइ चित्तेसु / / वा शब्दः पूर्वापेक्षया समुच्चये मूक्षितं वर्जयेत्। तथा उभयस्मिन्नपि लोके __ एवमेव सचित्तेष्विव मिश्रेष्वपि मिश्रपृथिव्यादिनिक्षेपः षट्त्रिंशत् लोकोत्तरे च गर्हिताभ्यां मूत्रोचाराभ्यां माऽऽस्तां मूक्षितं स्पृष्टमपि / भेदोऽवगन्तव्यः / एतेन प्रथमचतुर्भङ्गो व्याख्यातः / एवमेव मिश्राणां वर्जयेत् / उक्त मूक्षितद्वारम्। पृथिव्यादीनां मिश्रेषु पृथिव्यादिषु निक्षेपः षट् त्रिंशद्भेदः / अनेन
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy