SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ गअ ७७४-अभिधानराजेन्द्रः भाग-३ - - - - गकार - - गज पुं०(गज) "क-ग-च-ज-त-द-प-य-वां प्रायो लुक्" / / 77 / इति जलुक् , हस्तिनि,प्रा० 1 पाद / गत पुं०।क-ग-च-ज०८1१।१७७। इत्यादिना तुलक् प्रा०१पाद। याते, अह आसगओ राया"उत्त०१८ अ०। गआस्त्री० (गदा) "क--च-ज-त-द०" ८1१1१७७।इत्यादिना दलुक् 'गआ' दण्डकीलितलौहादिमयगोलकलक्षणेऽस्त्रभेदे, प्रा० 1 पाद। गइ स्त्री० (गति) गम् भावादौ यथायथं क्तिन् / गमने, औ० / सूत्र० / स्था० / दर्श०। चलने, मण्ड०। गतिः प्रवृत्तिः क्रम इति यावत् विशे / पादविहरणादिक्रियायाम् , दर्श०। देवगतिःउकिट्ठाए तुरियाए चवलाए चंडाए जयणाए उद्धूआए सिग्घाए दिव्वाए देवगईए॥ (उक्किट्ठाए त्ति) उत्कृष्ट्या अन्येषां गतिभ्यो मनोहरया (तुरियाए त्ति) त्वरितया, चित्तौत्सुक्यवत्या (चवलाए त्ति) कायचापल्यवत्या (चंडाए त्ति) चण्ड्या तीव्रया (जयणाए त्ति) शेषगतिजयनशीलया (उर्दूआएत्ति) उद्भूतया प्रचण्डपवनोद्भूतधूमादेरिव (सिग्धाए त्ति) शीघ्रया 'छेयाए त्ति कुत्रचित्पाठः तत्र छेकया विघ्नपरिहारदक्षया (दिव्वाए त्ति) देवयोग्यया ईद्दश्या (देवगईए त्ति) देवगत्या। कल्प 2 क्षण ! भ० / सञ्चरणे, जं०३ वक्ष०। (ज्योतिष्काणां गतिः 'जोइसिय' शब्दे वक्ष्यते) अण्वादीनां गमनपरिणामे, विशे ।उत्पत्तिस्थानगमने, स्था०६ठा०। प्रज्ञापकस्थानापेक्षया मृत्वान्यत्र गमने, (सा चतसृषु दिक्ष्विति 'दिसा' शब्दे वक्ष्यते) मरणानन्तरं मनुजत्वादेः सकाशात् नारकत्वादौ जीवस्य गमने, 'एगा गती" सा चैकस्यैकैव ऋज्वादिका नरकगत्यादिकपुद्गलस्य वा स्थितिवैलक्षण्यमात्रतया चैकतयैकस्वरूपा सर्वजीवपुद्गलामिति। स्था० 1 ठा०१उ०। "एगस्सजतो गतिरागतीय'' एकस्याऽसहायस्य जन्तोः शुभाशुभसहायस्य गतिर्गमनं परलोके भवति / तथा आगतिरागमनं भवान्तरादुपजायते, कर्मसहायस्यैवेति। उक्तं च-"एकः प्रकुरुते कर्म, भुनक्त्येकाच तत्फलम् / जायते म्रियते चैक, एको याति भवान्तरम् // 1 // " इत्यादि / तदेवं संसारे परमार्थतो न कश्चित्सहायो धर्ममेकं विहायैतद्विगणय्य मुनीनामयं मौनः संयमस्तेन तत्प्रधानं वा ब्रूयादिति। सूत्र०१ श्रु०१३ अ०। गतिर्द्विधा, स्पृशदतिः, अस्पृशद्गतिश्च, उपरिष्टाद् व्याख्यास्यते। आ० म०द्वि०। "गई दुविहा" (123 गाथाङ्क) गति द्विविधेति। तत्र गमनं गच्छति वा अनयेति गतिः / द्वे विधे यस्याः सेयं द्विविधा, दैविध्यं वक्ष्यमाणलक्षणमिति गाथार्थः / तथा चेदमेव द्वैविध्यमुपदर्शयन्नाह-द्विविधा गतिः, कन्दुकगतिरिलिकागतिश्च / पं० सं०(अनयोः स्वरूपं स्वस्वथाने उक्तम्) गम्यतेतथाविधकर्मसचिव वैः प्राप्यते इति गतिः। कर्म 6 कर्म०। प्रज्ञा० / गम्यते प्राप्यते स्वकर्मरजसा समाकृष्टजन्तुभिरिति गतिः। प्रव०१५द्वार 1 गतिः नामकर्मोदयात्रारकत्वतिर्यक्त्वमनुजत्वलक्षणपर्यायपरिणतौ,कर्म०४ कर्म०। पं० सं०। सा चतुर्धा नारकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिश्च / तद्वियाकवेद्यायां कर्मप्रकृतौ च / साऽपि चतुर्धा / पं० सं०३ द्वार / अत्राह-ननु सर्वेऽपि पर्याया जीवेन गम्यन्ते प्राप्यन्ते इति सर्वेषामपि तेषां गतित्वप्रसङ्गस्तथा च प्राग्गतिशब्दस्यैवमेव व्युत्पत्तिर्दर्शितेति ? नैवम् / यतो विशेषेण व्युत्पादिता अपि शब्दा रूढितो गोशब्दवत्प्रतिनियतमेवार्थ विषयीकुर्वन्तीत्यदोषः। कर्म०१ कर्म० आचा। स०। विशे ।उत्त०] दर्श०। भ०। प्रव०॥ पञ्चधापंच गईओ पण्णत्ताओ। तं जहा-निरयगई, तिरियगई, मणुयगई, देवगई, सिद्धिगई / / गमनं गतिर्गम्यत इति वा गतिः क्षेत्रविशेषो गम्यते वा अनया कर्मपुद्गलसंहत्येति गति मकर्मोत्तरप्रकृतिरूपा तत्कृता वा जीवावस्थितिः / तत्र निरये नरके 1 गतिर्निरयश्चासौ गतिश्चेति वा 2 निरयप्रापिका वा गतिः 3 निरयगतिः / एवं तिर्यक्षु ? तिरश्चां 2 तिर्यक्त्वप्रसाधिका वा गतिः 3 तिर्यग्गतिः एवं मनुष्यदेवगती सिद्धौ गतिः सिद्धिश्चासौ गतिश्चेति वा सिद्धिगतिरिह नामप्रकृतिनास्तीति। स्थाः 5 ठा०३ उ०। प्रव०॥ अष्टधावाअट्ठ गईओ पण्णत्ताओ।तं जहा-निरयगई, तिरियगई, जाव सिद्धिगई, गुरुगई पणोल्लणगई, पन्मारगई। स्था०॥ (अट्ठगईओ इत्यादि) सुगमम् / नवरम् गुरुगइ ति भावप्रधानत्वात् निर्देशस्य गौरवेण ऊधिस्तिर्यग्गमनस्वभावेन या परमाण्वादीनां स्वभावतो गतिः सा गरुगतिरिति। यातुपरप्रेरणात्सा प्रणोदनगतिर्वादीनामिव। या तुद्रव्यान्तराक्रान्तस्यसा प्रागभारगतिर्यथा नावादेरधोगतिरिति। स्था०८ ठा०। यद्वादशधादसविहा गई पण्णत्ता / तं जहा-निरयगई, निरयविग्गहगई, तिरियगई, तिरियविग्गहगई, एवं० जाव सिद्धगई, सिद्धविगहगई॥ (विशेषः निरयगत्यादिशब्देषु) (एकेन्द्रियादयो जीवा मृत्वा क्व गच्छन्ति इत्यत्र 'उववाय' शब्दे द्वि० भा०६१६ पृष्ठे गतीनामुपपातविरहश्च तत्रैव 615 पृष्ठे च) सर्वं सूत्रकदम्बकमवतारणीयम्। प्रज्ञा० / नवरमिह-प्रव० 161 द्वार / (गतिषु जीवस्थानगणस्थानचिन्तामार्गणा 'ठाण' शब्दे करिष्यते) नारकादीनां शीघ्रा गतिः णेरइयाणं मंते ! कहं सीहा गई कहं सीहागइविसए पण्णते ? गोयमा ! से जहाणामए के इ पुरिसे तरुणे वलब
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy