________________ खोदोदय ७७३-अभिधानराजेन्द्रः भाग-३ खोल्ल खोदबरंणं दीवं खोदोदे नाम समुद्दे वट्टे वलया० जावसंखेलाई इष्टतरमेव यावन्मन आपतरमेव आस्वादेन प्रज्ञप्तम्। इह प्रविरलपुस्तके जोयणसतपरिक्खेवेणं० जाव अडे, गोयमा ! खोओदस्स णं अन्यथाऽपि पाठो दृश्यते, सोऽप्येतदनुसारेण व्याख्येयो बहुषु पुस्तकेषु समुहस्य उदये जहा से आसलमासलपसत्थे वीसंतनिद्धसुकु- न दृष्ट इति न लिखितः। पूर्णापूर्णप्रभौ च यथाक्रम पूर्वार्धापरार्द्धाधिपती मालभूमिभागेसु छिन्नेसुकट्ठलट्टविसहनि रूवहयवीयवावितेसु अत्र क्षोदोदे समुद्रे द्वौ देवौ महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः / कासगपत्तयनिउणपरिकम्मअणुपालियसुबुद्धिवुट्ठाण सुजाताणं ततः क्षोद इव क्षोदरस इव उदकं यस्य स क्षोदोदः / तथा चाह-(से लवणतणदोसवज्जिताणं णयायपरिवट्टियाणं निम्मातसुन्दराणं एएटेणमित्यादि) गतार्थम्। चन्द्रादिसङ्ख्यासूत्रं प्राग्वत्।जी०३ प्रति०। परिणयमउपीण-परिभंगुरसुजातमधुररसपुप्फ विरियाणं सू० प्र० ! चं० प्र०। प्रज्ञा० / इक्षुरसवद् मिष्टोदकासु वापीषु, जी०३ उपहवविवज्जिताणं सीयपरिफासियाणं अभिणवभग्गाणं प्रति०। जं०। रा०। इक्षुसमुद्रसत्केक्षुरसोदके, प्रज्ञा०१पद। जी०। अभिलताणं तिभायाणिच्छोडियवडगाणं अविणीतमूलाणं खोद्दाहार त्रि० (क्षौद्राहार) मधुभोजिनि, भ०७ श०६ उ०। गंधपरिसोहिताणं कुसलनरकप्पियाणं उध्वुड्डाणं जाव पंडुयाणं खोमपुं० (क्षोभ) संभ्रमे, आव०५ अ०।आ० म०। चवलगणरजंतजुत्तपरिगालितमेत्ताणं खोयरसे होज्ज खोभित्तए अव्य० (क्षोभयितुम) एतद् (विवक्षित) विषयं क्षोभं कर्तुमित्यर्थे / वत्यवपरिपूये चाउजातगसुवासिते अहियपसत्थलहुगोवण्णेणं ___ उपा०२ अ०। संशयिनो विपरिणामयितुमित्यर्थे च, उपाः 2 अ०रा० उववेतो तहेव भवेयारूवे सिया, नो तिणहे समडेखोयरस्सणं खोभिय त्रि० (क्षोभित) स्वस्थानावालिते, रा०ा जं०1 समुहस्स उदये एत्तो इतराए चेव० जाव आसाएणं पण्णत्ते खोभेत त्रि० (क्षोभयत) ईषभूमिमुत्कीर्य तत्र प्रवेशयति। ज्ञा०१ श्रु०३ पुण्णभद्दमाणिभद्दा इत्थ दुवे देवा० जाव परिवसन्ति। सेसं तहेव क०। सीदयति च। नि० चू०१७ उ०। जोतिसं संखेज्जं चंदाई। खोम न० (क्षौम) कासिकेऽतसीमये वा वस्त्रे, भ० 11 श० 11 उ०। अथ केनाऽर्थेन भदन्त ! एवमुच्यते क्षोदोदः समुद्रः क्षोदोदसमुद्र? इति। जं०रा०। ज्ञा०। जी०। स्था०! भगवानाह-गौतम ! क्षोदोदस्य समुद्रस्य उदकं स यथा नाम इथूणां खोमगपसिण न० (क्षौमकप्रश्न) प्रश्नविद्याभेदे, यया क्षौमके (वस्त्रे) जात्यानाम् / जात्यत्वमेवाह-वरपुन्द्रगाणां विशिष्टानां पुन्द्रदेशोद्भवानां देवतावतारः क्रियते / पूर्व प्रश्नव्याकरणानां षष्ठमासीदिदानीं तु हरितानां शाड्वलानां भेरण्डेथूणां वा भेरण्डदेशोद्भवानां वा इक्षणां नोपलभ्यते। स्था० 10 ठा०! (कासपोराणं ति) कृष्णपर्वणाम् उपरितनपत्रसमूहापेक्षया हरितालवत् खोमजुयल न० (क्षौमयुगल) कासिकवस्त्रयुगले, उपा०१अ०। पिञ्जराणां अपनीतमूलानामपनीमूलत्रिभागानां त्रिभागनिर्वाटितवाटा खोमिय न० (क्षौमिक) अतसीमये-(कल्प २क्षण)-कासिके वा वस्त्रे, नामूर्ध्वभागादपि त्रिभागहीनानामितिभावः, मध्यत्रिभागाव- | नि० चू०५ अ०। सू०प्र०। आचा० स्था०। शेषाणामिति समुदायाऽर्थः। (गंठिपरिसोहियाणं ति) ग्रन्थिः पर्वग्रन्थिः | खोयपुं० (क्षोद) 'खोद' शब्दार्थे। शोधितोऽपनीतो येभ्यस्ते तथा, तेषां मूलत्रिभाग उपरितनत्रिभागे | खोयाहार पुं० (क्षोदाहार) भूक्षोदेनाहारो येषां ते भूमि विदार्य पर्वग्रन्थौचनातिसमीचीनो रस इति वदर्जनं क्षोदरसो भवेत्वस्त्रपरिपूतः ___ मत्स्याद्याहारकेषु, दुःषमदुःषमामनुष्येषु, भ०१७ श०६ उ०। लक्ष्णवस्त्रपरिपूतश्च चतुर्जातकेन सुष्ठ अतिशयेन वासितश्चतुतिकं खारेय न० (खोरक) वृत्ताकारे भाजनविशेषे, व्य० 1 उ० / रूप्यमये त्वगेलाकेसराख्यगन्धद्रव्यमरिचात्मकम् / "त्वगेलाकेसरैस्तुल्यं, महाप्रमाणभाजने, "तुज्झ पिया मह पिउणो, धारेइ अणूणगं त्रिसुगन्धं त्रिजातकम् / मरिचेन समायुक्तं, चतुतिकमुच्यते // 1 // सयसहस्सं / जइ सुयपुव्वं दिज्जउ, अह ण सुयं खोर यं देहि " नं0। अधिकमतिशयेन पथ्यं न रोग हेतुः लघुः परिणामलघुर्वर्णेन दश०। व्य०। आ० चू०। आ० म०। ('वेणइया' शब्दे कथा) सामर्थ्यादतिशायिना उपपेतः / एवं गन्धेन रसेन स्पर्शनोपपेतः खोल न० (खोल) मद्याधःकर्दमे, आचा०२ श्रु०१ अ०८ उ०। आस्वादनीयो विस्वादीनयो दर्पणीयो मदनीयो वृंहणीयः सर्वेन्द्रियो __ मद्यकिट्टविशेषे, बृ० 1 उ० / तच्च मध्येन विकृतिः / पं० व० 2 द्वार / गात्रप्रल्हादनीयः / एवमुक्त गौतम आह-(भवेयारूवे) भवेद् भगवन् ! | गोरसभाविते वस्त्रोपेते, बृ०१उ०। राजपुरुष, पिं०। क्षोदोदकसमुद्रस्योदकमेतद्रूपम् / भगवानाह-नायमर्थः समर्थः, - खोल्लन०(खोल) कन्थायाम, खोल्लं कोत्थरम्, नि० चू०।१५ उ०। क्षोदोदकस्य यस्मात्समुद्रस्य उदकमस्मात्यथोक्तरूपात्क्षारोदरसात् / कोरण्टे, बृ०॥ // इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञकल्प-श्रीमद्भट्टारकजैनश्वेताम्बराचार्य श्री श्री 1008 श्री विजयराजेन्द्रसूरिविरचि ते अभिधानराजेन्द्रे खकारादिशब्दसङ्कलनं समाप्तम् //