________________ खेत्तकप्प ७७०-अमिधानराजेन्द्रः भाग-३ खेत्तवत्थुपमाणाइकम्म एतेसि सण्णिकासे, सालंबो मुणी व से खेत्ते॥ जीवा०। ('पइट्ठा' शब्दे विलोकनीया) छविहकप्पो आदी, तहि जारिसगाणि सेविया खेत्ता। खेत्तपमाण न० (क्षेत्रप्रमाण) क्षेत्रविषयप्रमाणभेदे, अनु०। अक्खेमअसिवामादी-णि कप्पती तारिसे वासे। अथ क्षेत्रप्रमाणमभिधित्सुराहखेमादि अलन्भंतो, परिकुडेहिं पि वसति जयणाए।३। से किं तं खेत्तपमाणे? खेत्तपमाणे दुविहे पण्णत्ते / तं जहादुयगादी संजोगा, वक्खाणं सन्निकासस्स। पएसणिप्पण्णे अविभागनिष्पण्णे अ।से किं तं पएसन्निपन्ने ?अक्खेमे असिवम्मि य, असिवं वज्जे वसेज्ज अक्खेमे / / पएसनिपन्ने एगपएसोगाढे, दुपएसोगाढे, तिपएसोगाढे, तहियं उवहिविणासो, असिवे पुण जीवणासोतु॥ संखिज्जपएसोगाढे, असंखिज्जपएसोगाढे / सेत्तं पएसणिप्पन्ने / एवं ओमादीसु, संजोगा तिगचउग्गमादीया।। से किं तं विभागनिप्पण्णे ? -विभागनिपन्ने "अंगुलविहत्थीवसियव्वं जेसु जहा, तमहं वोच्छं समासेणं / रयणी, कुत्थी धणुगानुअं च बोधव्वं / जोयणसेढीपयरं, कडिजोगिसण्णिकासे, बहुतरगं जत्थ अवगाहं / 6 / लोगमलोगे वि अतहेव "|1|| जाणे थोवंतरियं, च हाणिं तच्छ णयरे दुविहकाले // (से किंतं खेत्तप्पमाणे ? इत्यादि) इदमपि द्विविधं, प्रदेशाइह क्षेत्रस्य एतेसामन्नतरे, आलंबणविरहिओ वसे खेत्ते / 7 / निर्विभागास्तनिष्पन्नं प्रदेशनिष्पन्नम्, विभागः पूर्वोक्तस्वरूपस्तेन निष्पन्नं कालदुया अवराहे, संवड्डिय मो वराहाणं // विषगनिष्पन्नम् (से कि तंपएसनिष्पन्ने) तत्रैकप्रदेशावगाढाद्यसंख्येयसंवद्वितावराहे, तवोवछेदो तहेव मूलं वा।। प्रेदेशाऽवगाढपर्यन्तं प्रदेशनिष्पन्नम् / एकप्रदेशाऽऽधवगाढतया आयारपकप्पे जं-पमाणणेमाण चरिमम्मि / / एकाऽऽदिभिः क्षेत्रप्रदेशैर्निष्पन्नत्वादत्राऽपि प्रदेशनिष्पन्नता भावनीया। एसो तु खेत्तकप्पो ..................ler प्रमाणता त्वेकप्रदेशाऽवगाहित्वादिना स्वस्वरूपेणैव प्रमीयमानत्वादिति (आईछक्कनियत्ती) आई खेत्तकप्पो छविहकप्पे वन्निओ। खेत्तकप्प- विभागनिष्पन्नं त्वङ्गुलाऽऽदि / तदेवाऽऽह-(अंगुलविहत्थिगाहा) विहीखेमो सिवाइजइ पुण एगो अक्खेमो, एगो असिवो होज्जा / अक्खेमो अंगुलादिस्वरूपं च स्वत एव शास्त्रकारो वक्ष्यति। अनु०। नाम जत्थ उवहिविणासो, उच्यतेक्खोमे उवहि विणासो अत्थिज्जइ। | खेत्तपलिओवमन० (क्षेत्रपल्योपम) क्षेत्रमाकाशं तदुद्धारप्रधानंपल्योपमं असिवे उ सव्वनासो चेव, अह अक्खेमो य दुभिक्खं च दुब्भिक्खे य क्षेत्रपल्योपमम् / आकाशाद्धारकालविशेषे, अनु० / कर्म० / णगरपरिहाणी। जयणाएगुरुलाघवंवा नाऊण एवएक्कगसंजोएणजावइया ('पलिओवम'शब्दे स्वरूपतो ज्ञेयम्) संजोगा उट्ठति तावइएसु अप्पाबहुयं नाऊणं जत्थ अप्पदोसं तत्थ खेत्तपाल त्रि० (क्षेत्रपाल) क्षेत्रं पालयति / पाल अण् / क्षेत्ररक्षके वाइयव्वं सालवो नाणदरिसणाइ (आलंवणं गाहा) कडजोगी विह व्यन्तरविशेषे, भैरवे, पुं० / वाच०। मथुरायां क्षेत्रपालसारमेयवाहनः कडजोगी वि संन्निगासं, सन्निगासो नाम अब्भासो वा अववादो वा नाऊ तीर्थस्य रक्षां करोति / ती०६ कल्प। र्टिपुर्यः क्षेत्रपालभुजषट्कमाण अप्पदोसतरे अच्छेज्जा जत्थ गुणा बहुतरा नाणाइअप्पतरिया यहाणी स्वरसङ्घस्य विधौधमपोहति। ती०४४ कल्प। दुविहा तत्थ काले वि उसुवद्धेवासासुयवसमाणो सुद्धो एए सामन्नतरेखेत्ते खेत्तपोग्गलपरियट्टपुं० (क्षेत्रपुद्रलपरावर्त) क्षेत्रविषये पुद्गलपरावर्ते, कल्प आलंबणविरहिओ पडिकुठे खेत्ते क्सइ तस्ससंवदित्तावराहे तवोवछेदो | ७क्षण। (अस्य स्वरूपं पुद्गलपरावट्ट' शब्दे ज्ञेयम्) वा। एस खेत्तकप्पो।। पं० चू०। गणिविद्याप्रकीर्णकन च क्षेत्राणि कथितानि खेत्तय पुं० (क्षेत्रज) क्षेत्रं भार्या तस्यां जातः क्षेत्रजः / स्वधर्मेण नियुक्तायां तानि कतीति प्रश्ने सप्त क्षेत्राणि चैत्यादीनि प्रसिद्धानि। प्रतीष्ठातीर्थ- पल्या पुरुषाऽन्तरेण जनितेपुत्रभेदे, यथा पाण्डोः पाण्डवाः,लोकरूढ्या यात्रालक्षणक्षेत्रद्वयप्रक्षेपेण च नव क्षेत्राणि भवन्ति इति। 117 प्र० सेन० तद्धार्याकुन्त्या एव तेषां पुत्रत्वात् न तु पाण्डोरादित्यादिभिर्जनितत्वादिति। 4 उल्ल०। स्था० 10 ठा०। खेत्तक्खा स्वी० (क्षेत्राख्या) एकत्र पट्टादौ चतुर्विशतिप्रतिमासु, ध०२ | खेत्तरोग पुं० (क्षेत्ररोग) रोगाऽन्तराऽऽधारभूते कुष्ठाऽऽदिरोगे, द्वा० अधि०। 10 द्वा०। खेत्तगय त्रि० (क्षेत्रगान) कर्षणभूमिसंश्रिते, प्रश्न० 3 संब० द्वार। खेत्तलोय पुं० (क्षेत्रलोक) क्षेत्रमेव लोकः क्षेत्रलोकः लोकभेदे, आ० म० खेत्तहाणाउके न० (पेत्रस्थानाऽयुष) क्षेत्रस्याऽऽकाशस्य स्थानं भेदः द्वि०। (लोकशब्दे व्याख्यास्यते) पुद्गलाऽवगाहकृतः तस्याऽऽयुः स्थितिः / अथवा क्षेत्रे एकप्रदेशाऽऽदौ खेत्तवत्थुपमाणाइसम्म पुं० [क्षेत्रव(वा)स्तुप्रमाणाऽतिक्रम] क्षेत्रमेव वस्तु स्थानं यत्पुद्गलानामवस्थानं तद्रूपमायुः क्षेत्रस्थानाऽऽयुः पुङ्गलानामा- क्षेत्रवस्तु ग्रन्थान्तरे तु क्षेत्रं च वास्तुगृहमिति ख्यायते। उत्त० 1 अ। काशावगाहस्थिती, भ०५ श०७ उ०। तयोः क्षेत्रवास्तुनोः प्रमाणस्य योजनेन क्षेत्रान्तरादिभीलनेनाऽतिखेत्तनाण न० (क्षेत्रज्ञान) किमिदं मायाबहुलम् ? अन्यथा वा तथा क्रमोऽतिधारः। ध० 20 / क्षेत्रवस्तुनः प्रत्याख्यानकाले गृहीतप्रमाणोसाधुभिरभावितंभावितं वा नगराऽऽदीति विमर्षणरूपे प्रयोगमतिसंपतेंदे, ल्लघने, एकक्षेत्रादिपरिमाणकर्तृमदन्यक्षेत्रस्य वृत्तिप्रवृत्तिसीमाऽपनउत्त०१ अ०। स्था०। यनेन पूर्वक्षेत्रे योजनात्प्रमाणातिक्रमे च / एष च इच्छापरिमाणस्य खत्तपइहा स्त्री० (क्षेत्रप्रतिष्ठा) क्षेत्रेषु जिनानां प्रतिष्ठायाम्, षो 7 विवि०। द्वितीयोऽतिचारः। उ०१ अ०। आव०।