SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ खेत्तवासि ७७१-अभिधानराजेन्द्रः भाग-३ खेयण्ण खेतवासिपुं० (क्षेत्रवर्षिन्) धन्याद्युत्पत्तिस्थाने वर्षणशीले मेघे, तद्वत्पात्रे | खेमंधर पुं० (क्षेमन्धर) क्षेमं धारयत्यन्यकृतमिति यः स तथा। स्था०६ दानश्रुतादीनां निक्षेपके पुरुषजाते, स्था० 4 ठा०४ उ०। ठा० / अनुपद्रवताधारके राज्ञि, ज्ञा०१ श्रु०१ उ०। औ०। भारते अत्तविवागा स्त्री० (क्षेत्रविपाका) क्षेत्रमाकाशं तत्रैव विपाक उदयो यासां वर्षऽवसर्पिण्यां जाते षष्ठे (जं०२ वक्ष०) उत्सर्पिण्यां भर्विष्यति चतुर्थे, ताः, क्षेत्रविपाकाः कर्मप्रकृतिषु, कर्म० 5 कर्म०पञ्चा०। (ताश्च 'कम्म' (स्था० 10 ठा०।) ऐरवते वर्षे उत्सपिण्यां भविष्यति पञ्चमे च शब्दे अस्मिन्नेव भागे 258 पृष्ठे उक्ताः) कुलकरे, स०। खेत्तवृद्धि स्त्री० (क्षेत्रवृद्धि) दिव्रतस्य चतुर्थेऽतिचारे, आव०१०। क्षेत्रस्य खेमकित्ति पुं० (क्षेमकीर्ति) श्रीविजयेन्दुसूरीणां शिष्ये, येन कल्पवृत्तिपूर्वाऽऽदिदेशस्य दिग्व्रतविषयस्य हृस्वस्य यतो वृद्धिर्वर्धन पूर्तिः कृता। पश्चिमाऽऽदिक्षेत्राऽन्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिः। यथा किल "तार्तीयीकस्तेषां, विनेयपरमाणुरनगुशास्त्रेऽऽस्मिन् / केनाऽपि पूर्वाऽपरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम् / स श्रीक्षेमकीर्तिसूरि-विनिर्ममे विवृतिकल्पमिति // 22 // चोत्पन्नप्रयोजन एकस्यां दिशि नवतियोजनानि व्यवस्थाप्याऽन्यस्यांतु श्रीविक्रमतः क्रामति, नयनामिगुणेन्दुपरिमिते (1386) वर्षे / दशोत्तरं योजनशतं करोति / उभ्याभ्यामपि प्रकाराभ्यां योजनशतय ज्येष्ठश्तेतदशम्यां, समर्थितैषा च हस्ताऽर्के॥२३॥ रूपस्य परिमाणस्याऽव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्द्धयतो व्रतसापेक्ष प्रथमादर्श लिखिता, नयप्रभप्रभृतियतिभिरेषा। त्वादतिचारः चतुर्थः ध०२ अधि०। पञ्चा०। गुरुग्रन्थेगुरुभक्ति-भरोगहनादिवाऽऽनतशिरोभिः // 24 // खेत्ताइसंत न० (क्षेत्राऽतिक्रान्त) क्षेत्रं सूर्यसन्धितपक्षेत्रं दिनमित्यर्थः / सूत्रादर्शेषु यतो, भूयस्यो वाचना विलोक्यन्ते। तदतिक्रान्तं येन तत् क्षेत्रातिक्रान्तम्। तस्मिन्, “जेणे निग्गंथे णिग्गंथी विषमाश्च भाष्यगाथाः, प्रायः स्वल्पाश्च चूर्णिगिरः // 25 // सूत्रे वा भाष्ये वा, यन्मतिमोहान्मयाऽन्यथा किमपि। वा फासुएसणिजं असणं पाणं खाइमं साइमं अणुग्गए सूरिए पडिग्गहित्ता लिखितं वा विवृतं वा, तन्मिथ्या दुष्कृतं भूयात्। बृ०६ उ०।" उग्गए सूरिए आहारमाहारेइ एस णं गोयमा ! खेत्ताइक्कते पाणभोयणे" खेमत पुं० (क्षेमत) काकन्दिनगरीवासिनि स्वनामख्याते गृहपतौ, यो हि भ०७ श०१3०1 महावीरान्तिके प्रव्रज्य षोडशवर्षपर्यायोऽनशनेन केवलमुत्पाद्य विपुले खेत्ताभिग्गह पुं० (क्षेत्राऽभिग्रह) स्वग्रामपरग्रामादिविषये क्षेत्राश्रितभिक्षाs पर्वते सिद्ध इति। अन्त०६वर्ग 5 अ01 भिग्रहे, औ०। ग०। खेमदेव पुं० (क्षेमदेव) कौशाम्ब्यां जाते स्वनामख्याते वणिजे, खेत्तारिय पुं० (क्षेत्राऽऽर्य) आर्यक्षेत्रजाते मनुष्ये, प्रज्ञा० 1 पद। [ / यस्तृतीयभावे ब्रह्मसेनो नाम वणिय जातःध०२ अधि०। ('बम्हसेन' आर्यक्षेत्राणि 'आयरिय' शब्दे द्वि० भागे 335 पृष्ठे उक्तानि ] शब्देऽस्य कथा) अनार्यक्षेत्राणि 'अणारिय' शब्दे प्र० भागे 316 पृष्ठे द्रष्टव्यानि] | खेमपुरा स्त्री० (क्षेमपुरा) पुरीभेदे, 'दो खेमपुराओ' / स्था० 2 ठा० 3 आत्तावह स्त्री० (क्षेत्रापत्) प्रत्यासन्नग्रामनगरादिरहिताल्पक्षेत्रे, जी० उ०। जं० १प्रतिक खेमपुरी स्त्री० (क्षेमपुरी) पुरीभेदे, या पूर्वं धन्यानामासीत्। दर्श० (अस्याः खेत्तोववायगइस्त्री० (क्षेत्रोपपातगति) उपपातगतिभेदे, प्रज्ञा०१६पद। / कथा नैवेद्यपूजायाम्) ('गइप्पवाय' शब्दे वक्ष्यते) खेमरायपुं०(क्षेमराज) विक्रमवत्सराणामष्टशतके अणहिलपट्टननगरराज्यं खेमपुं० न० (क्षेम)। क्षि-मन्। चोरनामगन्धद्रव्ये, वाच०। शिवे, ज्ञा०१ कृतवति चापोत्कटवंश्ये नृपे, ती०६ कल्पा श्रु०१ अ० स्था० / उत्त० / व्याधिरहिततया शिवे, उत्त० 23 अ०। खेमरूव त्रि० (क्षेमरूप) आकारेण निरुपद्रदे, स्था० 4 ठा०२ उ०। सूत्र। उपद्रवाऽभावे, स्था०३ ठा०३ उ०। रा०। निरुपद्रवे, ज्ञा० 1 श्रु०१ खेमलज्जिया स्त्री० (क्षेमिलिया) वेशपाटिकगणस्य चतुर्थशाखायाम्, अ०। स्वचक्रपरचक्राद्युपप्लवाऽभावे, बृ० 1 उ० / राजविप्लवशून्ये, __ कल्प०८ क्षण। दश०७ अ०जी०। तत्तदुपद्रवाद्यभावापादने, रा०। शान्तौ, सूत्र०२ खेमलिज्जिया स्त्री० (क्षेमिलिया)'खेमलज्जिया' शब्दार्थे, श्रु०६ अालब्धस्य परिपालने, ज्ञा०१श्रु०५ अ०। प्राप्तज्ञानादिरक्षणे, खेय पुं० (खेद) खेदयति मन्दीकरोति कर्म अनेनेति खेदः। संयमे, उत्त० कल्प १क्षण। अशिवाभावात् देशसौख्ये, उत्त०३ अ०। ज्ञा०। औ०। 15 अ० स्वपरसमयतत्वाधिगमे, आव० 4 अ०।जन्तुदुःखे, आचा० मुक्तौ, न० / हैम० / पाटलीपुत्रनगरराजजितशत्रोरमात्ये आ० चू०१ १श्रु०४ अ०१ उ०। परिश्रमे, अभ्यासे, ध०२अधि०। आचा०। श्रमे, अ०। आव०।"दो खेमाओ" स्था०२ ठा०४ उ०॥ आ० म० द्वि०। विशे क्लेिशे, स्था०७ठा०। दैन्ये, 'दैन्ये' इतिवचनात्, खेमकर पुं० (क्षेमङ्कर) क्षेमं करोति "क्षेमप्रियद्रेऽण् च'' 3. 2044 / इति औ० / शोके, रोगे, वाध० / प्रवृत्तिजे,क्लमे, द्वा० 18 द्वा० / (पाणि०) खच् मुम् च। वाच० ! अनुपद्रवकारिणि रक्षके, सूत्र०२ श्रु०६ क्रियास्वप्रवृत्तिहेतौ श्रान्ततायाम्, षो 14 विव०। अ० / स्था०। ज्ञा०ा औ० / अष्टषष्टितमे महाग्रहे. कल्प ६क्षण / चं० खेय त्रि० खन-कर्मणि यत् टेरेत् / खननीये, परिखायाम्, न० प्र० / एकोनसप्ततिमे महाग्रहे "दो खेमंकरा" स्था० 2 ठा० 4 उ०। तोयप्रवर्तनाज्जाते सेतौ, वाच०। भारते वर्षेऽवसर्पिण्यां जाते पञ्चमे (जं०२ वक्षे ) ऐरवते वर्षे भविष्यति खेयण्ण त्रि० (खेदज्ञ) खेदोऽभ्यासस्तेन जानातीति खेदज्ञः खेदः श्रमः उत्सप्पिंण्यां चतुर्थे (स०) भारते वर्षे उत्सर्पिण्या भविष्यति तृतीये च संसारपर्यटनजनितस्तं जानातीति / आचा०१ श्रु०२ अ०५ उ०। कुलकरे, स्या 10 ठा० / वसन्तपुरस्थनिलयश्रेष्टिपुत्रे, पिं०। निपुणे, आचा०१ श्रु०३ अ० 1 उ०। सूत्र० आव० जन्तुदुःखपरि('परावत्तिय' शब्दे तस्य कथा) च्छेत्तरि, आचा०१ श्रु०४ अ०१ उ०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy