SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ खेड ७५६-अमिधानराजेन्द्रः भाग-३ खेत्त रनिवद्धे। नं०। भ०। उत्त० / ज्ञा० / स्था०1०। आचा० / प्रश्न०। क्षुल्लकप्राकारावेष्टिते, आचा०१श्रु०८ अ०८ उ०व्या नद्यद्रिवेष्टिते, सूत्र०२ श्रु०२ अ०।नगरविशेषे, विशे०।खे अटति अट्अच्। खिट् अच् वा। सूर्यादिग्रहे, सुनिन्दके, अधमे, अस्त्र भेदे, सच यष्टिरूपः। चर्मणि, खिट् भावे करणे घञ् / मृगयायाम, कर्तरि अच् / तृणे, न० धनवृद्धिजीविनि, कफे, वाच०॥ खेडअ पुं०(श्वेटक)"क्वेटकादौ"||२।६। इति संयुक्तस्य खः विषे, प्रा०२ पाद। स्फेटक त्रि० "क्वेटकादी" 8 | 26 / इति स्फस्य खः / हिंसके, अनादरकारके च / प्रा०२पाद। खेडगन० (खेटक) फलके, प्रश्न०३ आश्र० द्वार। खेडठाण न० (खेटस्थान) धूलिप्राकारवृत्तनगरविशेषे, विशे आ०म०प्र०। खेडिअपुं० (स्फेटिक) "क्वेटकादी" |२६संयुक्त स्यखः। प्रा० २पाद। खेड पुं०(खेल)"गोणादयः" ८।२।१७१।इत्यन्तस्य डः क्रीडायाम् , प्रा०२ पादा खेडास्त्री० (खेला) खेला क्रीडा। शरिचतुरङ्गद्यूताद्यायामन्ताक्षरिकाप्रहेलिकादानादिजनितायाम् इन्द्रजालकगालकखेलनाद्यायां वा क्रीयायाम, ग०२ अधि०। खेत्त न० (क्षेत्र) 'क्षि' निवासगत्योः इति क्षियन्ति निवसन्ति जीवा अजीवाश्च अत्र इति उणादिके प्रत्यये क्षेत्रमिति / विशे० / 'क्षि' निवासगत्योः अस्मादधिकरणे ष्ट्रन् सूत्र० 1 श्रु०१ अ०१ उ०। अवगाहदानलक्षणे आकाशे, सूत्र०१ श्रु०१ अ०१ उ० सम्म०।स० आ० चू० / स्था० / “खित्तं खलु आगास" इति वचनात् / आ० म० प्र०नि० चूल। स्था०। पिण्ड० नि०ायत्रावगाढस्तत् क्षेत्रमुच्यते, यथा परमाणोरागमे यत्रैकस्मिन् प्रदेशे अवगाढस्तदेकं प्रदेश क्षेत्रमभिहितम्। विशे / विपा०। खेत्तं मयमागासं,सव्वदव्वावगाहणा लिंग। तंदव्वं चेव निवा-समेत्तपज्जायओ खेत्तं / / 2058|| तं च महासेणवणो-वलक्खियं जत्थ निग्गयं पुव्वं / सामाइयमन्नेसुय, परंपरविणिग्गमो तस्स।।२०८६॥ "क्षि' निवासगत्योः, क्षियन्ति-अवगाहन्ते निवसन्तिजीवादयोऽस्मिनिति क्षेत्रम् / तचाकाशं सर्वार्थवेदिनां मतम्। कथंभूतम् ?-सर्वेषामपि जीवादिद्रव्याणांयाऽवगाहनाऽवस्थानरूपा सैव लिङ्ग चिन्हमुपयोगोयस्य तत्सर्वद्रव्यावगाहनालिङ्गम्। तचापरपर्यायेषु द्रव्याणां गमनाद्रव्यमेव, केवलं निवासमात्रपर्यायमाश्रित्य क्षेत्रमुच्यते। तच्चोपाधिभेदाबहुभेदम् / अत इह महासेनवनोपलक्षितमेव गृह्यते / विशे / धर्मादीन व्याणां वृत्तिर्भवति यत्र तत् क्षेत्रम् / ल० / आव० / क्षेत्र यथा संख्येयप्रदेशावगाहनोऽसौ स० / धान्यनिष्पत्तिस्थाने, कल्प०६ क्षण / सस्योत्पत्तिभूमौ, पञ्चा०१ विव०। तच त्रिविधम्-- खेत्तं सेउं केउं, सेउ रहट्टाइ केउ वरिसेणं / भूमि घरवत्थु सेठ, केउं पासायगिहमाई॥ क्षेत्रं द्विधा-सेतुः केतुश्च, तत्र (सेउऽरहट्टाइति) अरहट्टादिना सिच्यमान यन्निष्पद्यते तत्सेतुः / अत्रादिशब्दात्तडागादिपरिग्रहः / यत्पुनर्वर्षण मेघवृष्ट्या निष्पद्यतेतत् केतुः। बृ०१ उ०1०। उत्त० स्था०। आव०। आ० चू० / ग्रामादियोग्यस्थाने, ध०३ अधि०। "खेत्ते काले जम्मे" इत्यादि (2025) / क्षेत्रं जनपदग्रामनगरादि, यदुक्तम्-'मगहागोव्वरगामे"इत्यादि। विशे०। संयमनिर्वाहार्थ क्षेत्रगुणा अन्वेषणीयाः, जघन्ये क्षेत्रे चत्वारो गुणाः। तच क्षेत्रं त्रिविधम् जघन्यम्, उत्कृष्ट, मध्यमंचा तत्र चतुर्गुणयुक्तं जघन्यम्। ते चामीसुलहा विहारभूमी, विआरभूमीय सुलहसज्झाओ। सुलहा भिक्खा य जहिं, जहन्नयं वासखेत्तं तु ||1|| यत्र विहारभूमिः सुलभा, आसन्नो जिनप्रासाद इत्यर्थः।१। यत्रस्थण्डिलं शुद्धं, निर्जीवमनालोकंचाशयत्रस्वाध्यायभूमिः सुलभा, अस्वाध्यायादिरहिता 31 यत्र मिक्षा च सुलभा / तज्जधन्यं वर्षायोग्य क्षेत्रम्। कल्प०१क्षण। उत्कृष्टं त्रयोदशगुणोपेतं तानेव गुणानाहचिक्खल्लपाण-थंडिल, वसही-गोरस-जनाउलोय वेजोय! ओसह-निचया-हिवती, पासंडा भिक्ख-सज्झाए। यत्र (चिक्खल्लः) कर्दमो भूयान् भवति। प्राणाश्च द्वीन्द्रियादयो भूयांसो न संमूर्च्छन्ति / यत्र भूयांसि स्थण्डिलानि, वसतयश्च द्वित्रादयो यत्र प्राप्यन्ते। गोरसंच प्रभूतं, प्रत्येकं भूयोजनसमाकुलः कुलवर्गः, वैद्यश्च यत्र विद्यते / औषधानि च सुप्रतीतानि / यत्र धान्यमतिप्रभूतम् / यत्र अधिपतिः प्रजानामतीवसुरक्षको वर्तते। पाषण्डाश्च स्तोका विद्यन्ते। भिक्षा च सुलभा / स्वाध्यायश्च नियाघातः। एतदुत्कृष्टं वर्षासु योग्य क्षेत्रम्। साम्प्रतमेतद्गुणाभावे वर्षासुवसतां प्रायश्चित्तमाहपाणाथंडिलवसही, अहिवतिपासंडमिक्खसज्झाए। लहुया सेसे लहुओ, केसिंची सव्वहिं लहुगा // यदि यत्र प्राण अतिबहवो, यदिवा न विद्यन्ते। स्थण्डिलानि, वसतयो वा द्विवादिका न विद्यन्ते / अधिपतिर्वा नास्ति / पाषण्डा वा बहवः / मिक्षा वा न सुप्रापा। स्वाध्यायो वा न निर्वहते। तत्र वर्षाकालं करोति। तदैतेषु दोषेषु प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः।शेषे (चिक्खल्लादिके) दोषे प्रत्येकंलधुको मासः केषांचिदाचार्याणां मतेन-पुनः सर्वत्र सर्वेष्वपि दोषेषु प्रत्येकं चत्वारो लघुकाः। संप्रति (चिक्खल्ले) दोषानभिधित्सुराहनीसरण कुच्छणागा-रकंटगा सिज्ज आयभेदो य। संजमतो पाणादी, अगाहनिमज्जणादीया।। निस्सरणं नाम फेल्हसणम्, कुत्सना अङ्गुल्यन्तराणां कोथकाराः कर्करकाः, कण्टका बब्बूलशूलादयः (सिज्ज त्ति) देशीपदमेतत् परिश्रम इत्यर्थः / एष आत्मभेदः, एते आत्मविराधनादयो दोषा इत्यर्थः / संयमतः संयमे पुनरयं दोषः-प्राणा द्वीन्द्रियादयः आदिशब्दात् पृथिवीकायादिपरिग्रहः ते विद्यन्ते तथा यदि सुखेनात्र गच्छामिति विचिन्त्य सोदके कर्दमे गच्छति तथा क्वचि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy