SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ ७५५-अभिधानराजेन्द्रः भाग-३ खेम भर रात खुहा स्त्री० (क्षुध)"क्षुधो हा"८1१।१७।इत्यन्तस्य हाऽऽदेशः। प्रा० / लौल्यतोऽतिमात्रोपयोगी तदप्राप्तौ वा दैन्यवानित्येवं क्षुत्परिषह्यमाणा १पाद। बुभुक्षायाम, स्था० 10 ठा०॥ तं०1 आव०। कल्प क्षुध इति क्षुत्परिषहः सोढव्यो भवतीति सूत्रार्थः / / 3 / / उत्त०। कर्मण आख्यानम् ‘भिनत्तीति' भिक्षुः / नि० चू० 20 उ० व्य०। इदानीं नियुक्तिकार एव "न छिंदे'' इत्यादिसूत्रावयखुहापरिसह पुं० (क्षुत्परिषह) क्षुदेवात्यन्तव्याकुलत्वहेतुरप्या वसूचितं कुमारकेत्यादिद्वारोपक्षिप्तं चसंयमभीरुतया आहारपरिपाकादिवाञ्छानिवर्त्तनने परीति सर्वप्रकारं क्षुत्परीषहोदाहरणमाहसह्यते इति क्षुत्परिषहः / उत्त०२ अ०॥ प्रथमपरीषहे, क्षुद्वेदनामुदिता- उज्जेणि हत्थिमित्तो, भोयट्टिपुरहत्थिभूइखुड्डो य। मशेषवेदनातिशायिनी सम्यग्विषहमाणस्य जठरान्नविदाहिनीमागम- अडवीये वयणीत्तो, पातोवगओयसोदव्वं / उत्त०नि०१खण्ड विहितेन भक्तेन शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहविजयो भवति (उज्जेणि त्ति) उज्जयिनिहस्तिमित्रो भोगकटकपुरं हस्तिभूतक्षुल्लअनेषणीयग्रहणे तुन विजतः स्यात् क्षुत्परीषहः। प्रव०८ द्वार। आव०। कश्चाटव्यां वेदनातः पादपोपगतश्च सादेव्यं देवसन्निधा नमिति "क्षुधातः शक्तिमान् साधु-रेषणां नातिलवयेत् / अदीनोऽविह्वलो गाथाक्षरार्थो वृद्धसंप्रदायादव सेयः / उत्त० / सचायमउज्जयिन्यां विद्वान्, यात्रामात्रोद्यतश्चरेत् " // 1 // ध०२ अधि०। आ० म०। हस्तिमित्रो श्रेष्ठी वर्तते / तस्य हस्तिभूतलामवालकोऽस्ति अन्यदा एतदेव सूत्रकृद् विवण्वन्नाह हस्तिमित्रवेष्ठिनः प्रिया मृता दुःखगर्भवैराग्येन हस्तिमित्र श्रेष्ठी दिगिच्छापरियए देहे, तवस्सी भिक्खु थामवं। हस्तिभूतदारकेण समं प्रव्रजितः। अन्यदादुर्भिक्षेसाधुभिः समं विहरन्नसौ ण च्छिंदे ण छिंदावए, न पए न पयावए // 2 // उत्त० हस्तिमित्रसाधुर्भोजकटकनगरमार्गाऽटव्यां कण्टकेन विद्धपादोऽग्रे दिगिञ्छोक्तरूपा तया परितापः सर्वाङ्गीणसन्तापो दिगिञ्छा विहर्तुमक्षमोऽटव्यामेव स्थितः / तमक्षमं दृष्ट्वा साधुभिर्भणितं दारकेण परितापस्तेन छेदादिक्रियापेक्षा हेतौ तृतीया / पाठान्तरम्- त्वां मार्गे बहिष्यामो मा विषादं कृथाः / तेन भणितम्-मदायुः स्तोक दिगिञ्छापरिंगते बुभुक्षाव्याप्ते देहे शरीरे सतितपोऽस्यास्तीति अतिशायने मेवास्ति, अतोऽहमत्रैव भक्तं प्रत्याख्यामि, यूयं यात, मदर्थमत्र विनिः, तपस्वी। विकृष्टाष्टमादितपोऽनुष्ठानवान् / स च गृहस्थादिरपि स्थितस्यान्यस्य कस्यापि साधोर्मा भूद्विनाशः। इत्युक्तवन्तं तं क्षमयित्वा स्यात् / अत आह-भिक्षुर्यतिः। सोऽपि कीदृग ? स्थाम बलं तदस्य भक्तपानप्रत्याख्यानं कारयित्वा तत्रैवमुक्त्वा च अनिच्छन्तमपि क्षुल्लक संयमविषयमस्तीति स्थामवान्। “भूम्नि प्रशंसायां वा मतुप" अयं च गृहीत्वा ते साधवश्वेलुः / क्षुल्लकोऽर्द्धमार्गात्तान्विप्रतार्य पितृमो किमिति ? आह-न छिन्द्यान्न द्विधा विदध्यात्, स्वयमिति गम्यते / न हात्तत्राऽऽयातः / तावत्तत्र गृहीताऽनशनः स मृतो देवोऽभूत् / क्षुल्लको छेदयेद्वाऽन्यैः फलादिकमिति शेषः / तथा-न पवेत् स्वयं, न चान्यैः मौग्ध्यात्तं मृतं न जानाति / सुप्तस्य तत्कलेवरस्य पार्श्व एव भ्रमति / पाचयेत, उपलक्षणत्वाच नान्यं छिन्दन्तंबा पचन्तं वाऽनुमन्येतततएव क्षुधार्तोऽपि फलादिकं न गृह्णाति। स देवः क्षुल्लकमोहेन निजदेहमधिष्ठाय चन स्वयं क्रीणीयात, नापि क्राययेत्, न च परं क्रीणन्त मनुमन्येत! अवदत् / वत्स ! गच्छ भिक्षायां क्षुल्लकेन भणितं कुत्र व्रजामि / तेन छेदस्यहननोपलक्षणत्वात्क्षुत्पपीडितोऽपिन नवकोटीशुद्धिबाधां विधत्ते भणितम् एषु धवनिकुञ्जेषु व्रज। तन्निवासिनो जना भिक्षां दास्यन्ति। इति गाथार्थः / / 2 / / ततः तथेति भणित्वा क्षुल्ल्कस्तत्र गतः धर्मलाभमुच्चचार / स देवो किंच नरनारीरूपं विधाय करं प्रसार्य दिव्यशक्त्या तस्मै भक्तपानादि ददौ। कालीपव्वंगसंकासे, किसे धमणिसंतए। तावद्यावद्दुर्भिक्षे निवृत्ते भोजकटकनगरात्पश्चादलिताः साधवस्तेनैव मायने असणपाणस्स, अदीणमणसो चरे॥३॥ मार्गेण तत्राऽऽगताः।जीर्णं शवं दृष्ट्वा ज्ञातदिव्यप्रयोगास्तं क्षुल्लकं गृहीत्वा काली काकजङ्घा, तस्याः पर्वाणि स्थूराणि मध्यानिच तनूनि भवन्ति, विजडुः / यथा ताभ्यां पितृपुत्राभ्यां क्षुत्परीषहः सोढः तथा ततः कालीपर्वाणीव पर्वाणि जानुकूपरादीनि येषु तानि कालीपर्वाणि साम्प्रतिकमुनिभिरपि सोढव्यः 1 उत्त० 2 अ०। ('परीसह' शब्दे उष्ट्रमुखीवत् मध्यपदलोपी समासः / तथा-एवंविधैरङ्गैःशरीरोवयवैः साधारणवक्तव्यता) सम्यक् काशते तपःश्रिया दीप्यत इति कालीपर्वाङ्गसंकाशः। यद्वा प्रकृते क्षुहापरिसहविजय पुं० (क्षुत्परिषहविजय) साधोर्निरवद्याहारगवेषिणः पूर्वापरनिपातस्यातन्त्रत्वाद् ग्रामो दग्ध इत्यादिवत् अवयवधर्मेणाप्य- निरवद्यस्याहारस्यालाभे, ईषल्लाभे, वा अनपगतक्षुद्वेदनस्याकालवयविनि व्यपदेशदर्शनाच्चाङ्गसन्धीनामपि कालीपर्वसदृशतायां भिक्षोप्रतिनिवृत्तेच्छस्यावश्यकपरिहाणीं मनागप्यसहमानस्य स्वाध्याकालीपर्वभिः संकाशानि सदृशान्यङ्गानि यस्य स तथा / स हि यध्यानभावनापरीतचेतसः उदीरणप्रबलक्षुद्वेदनस्यापि सतोऽनेषणीयविकृष्टतपोऽनुष्ठानतोऽपचितपिशितशोणित इत्यस्थिचविशेष एवंविध परिहारतोऽपरिदेवनेन क्षुद्वेदना-सहने, पञ्चा० 1 विव०॥ एव भवति अत एव कृशः कृशशरीरः। धमनयः शिरास्ताभिः सन्ततो क्षुहापरीसह पुं० (क्षुतपरीषह) 'खुहापरिसह' शब्दार्थे। व्याप्सोधमनिसन्ततः। एवंविधावस्थोऽपि मात्रा परिमाणरूपां जानातीति | खुहियजल त्रि० (क्षुभितजल) क्षोभयुक्तजले, लवणसमुद्रे,"खुहियजले" मात्राज्ञो, नातिलौल्यतोऽतिमात्रोपयोगी। कस्येति ? आह-अश्यत क्षुभितजलः वेलावशात् वेला च महापातालकलशगतवायुक्षोभात्। भ० इत्यशनम् ओदनादि, पीयत इति पानं सौवीरादि, अनयोः 6 श०८ उ०। समाहारेऽशनपानं तस्य तथा (अदीणमणसो त्ति) सूत्रत्वाददीनमनाः खेज्जणा स्त्री० (खेदना) खेदसंसूचिकायां वाचि, ज्ञा० 1 श्रु०१८ अ०। अदीनमानसो वा अनाकुलचित्तश्चरेत् संयमाध्वनि यायात् / किमुक्तं | खेड न० (खेट) धूलिप्राकारपरिक्षिप्ते, नि० चू० 12 उ०। औ०। भवति-अतिबाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न | रा० विपा० / ग० ! कल्प० / जी० / नि० चू० प्रांशुप्राका
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy