SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ खुमिय ७५४-अभिधानराजेन्द्रः भाग-३ खुहपिवासमहण ओघ० / कलहे, बृ० 3 उ० / आलोडिते, व्याकुले, वाच०। 'समंतआ पुनः कथयन् स्मारयति / तस्य जातिस्मरणमुत्पन्नम् / गृहीताऽनशनो खुभियचक्कबाल" क्षुभितानि चक्रवालानि जनमण्डलानि यत्र गमने महिषो मृत्वा वैमानिकदेवो जातः / इति क्षुल्लककथा। ग०२ अधि०। तत्तथा भवत्येवं निर्गच्छतीति संबन्धः। भ०६ श०३३ उ०। (क्षुल्ल्कस्य धर्मपरिक्षायां समस्यापादपूर्तिः 'सम्मत्त' शब्दे ज्ञेया। खुमियध्वन० (क्षुभितव्य) क्षोभे कार्ये, प्रश्न०३ सम्ब० द्वार। गच्छक्षुल्लकस्य पिपासापरिषहसहनं च 'पिवासा' शब्दे) खुमा स्त्री० (क्षुमा) अतस्याम्, शणे, नीलिकायाम्, वाच०। / खुल्लगपायसमास पुं०(क्षुल्लकपादसमास) लिङ्गिनां परीक्षणाय कृतायां रोममुण्डनसाधने, उत्त०१७ अ०। सभायां क्षुल्लकेन कृते गाथापादसंक्षेपे, आचा०१ श्रु० 4 अ०२ उ०। खुरपुं० (क्षुर) नापितोपकरणे, अनु०। सूत्र०। तीक्ष्णे शरीरावयवकर्त्तने, खुव पुं०(क्षुप) हस्वशाखामूले वृक्षे। ज्ञा०१ श्रु०१अ०। सूत्र०१ श्रु०५ अ०१ उ० / ज्ञा०। भुरे, स्था० 4 ठा० 4 उ०! "खुरे चेव खुय्ययन० (खुव्वक) पलाशादिपत्रमये दोनिके, १व्य०२ उ०। एगधारत्ति' ' यथा क्षुर एकधार एवं साधुरुत्सर्गलक्षणैकधारः / प्रश्न०५ खुहंझाण न० (क्षुद्ध्यान) क्षुधा क्षुत्परीषहोदयजन्मपीडाविशेषः / तया सम्ब० द्वार। कोकिलाक्षे, गोखुरे, महापिण्डीतके वाणे च / वाच०।। यद्ध्यानं क्षुद्ध्यानं राजगृहपाशगतलोकसहगतद्रमकस्येव क्षुधार्तध्याने, खुरपुं०शफे, ज्ञा०१श्रु०३अकोलदले. नखिनांगन्धद्रव्ये, खट्वापादे, आतु०। वाच०॥ खुहपिवास न० (क्षुत्पिपास) क्षुच्च पिपासा च क्षुत्पिपासम् / बुभुक्षा खुरदुगुत्ता स्त्री० (क्षुरद्विकोक्ता) चर्मकीटतायाम्, "एवं खुरदुगुत्ताए'' तृष्णयोः / जी०३ प्रति०। चर्मकीटत्वेन जायन्ते तथा हि-जीवतामेव गोमहिष्यादीनां चर्मणोऽन्तः नैरयिकाणां क्षुत्पिपासे चिन्तयतिप्राणिनः संमूर्च्यन्ते। सूत्र०२ श्रु०३ अ०।। इमीसे णं भंते ! रयणप्पहाए णेरतिया केरिसयं खुहपिवास खुरधार त्रि० (क्षुरधार) क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुरधारः / पचणुभवमाणा विहरति / गोयमा ! एगमेगस्स णं रयणप्पभा पुढविनेरतियस्स असज्झाव पत्थवणाए सव्वोदधी वा क्षुरवत्तीक्ष्णधारे, "असिं खुरधारं गहाय' उपा०२ अ०। क्षुरो ह्यतितीक्षणधारो भवति। अन्यया केशानाममुण्डनात् / इति क्षुरेणोपमा सव्वपोग्गले वा आसयंसिपक्खिवेज्जा। णो चेवणं से रयणप्पमाए पुढवीए नेरइए वितित्ते वा सित्ता वितण्हे वा सित्ता एरिसिया थे। खङ्गधारायाः। ज्ञा०१ श्रु०८ अ01 गोयमा ! रयणप्पभाए जे जेरइया खुधं पिवासं पचणुब्भवमाणा खुरनिबद्धपुं०(क्षुरनिबद्ध) शैफवद्धयोः रासभबलीवर्दयौः,पि / विहरंति / एवं जाव अहे सत्तमाए। खुरपत्तन० (क्षुरपत्र) क्षुरः (छुरः) एव पत्रं क्षुरपत्रम्। स्था० 4 ठा०४ उ०) (स्यणेत्यादि) रत्नप्रभापृथिवीनैरयिकाः भदन्त ! कीदृशं क्षुधं पिपासा क्षुरे, विपा०१ श्रु०६ अ०। ज्ञा०। प्रत्यनुभवन्तःप्रत्येक वेदयमाना विहरन्त्यवतिष्ठन्ते भगवानाह-गौतम ! खुरप्प पुं० (क्षुरप्र) प्रहरणविशेषे, दशा० 6 अ०1 श्रोत्रेन्द्रियं (एगमेगस्स णमित्यादि) एकै कस्य रत्नप्रभापृथिवीनैरयिकस्य क्षुरप्रसंस्थानसंस्थितम्। स्था०५ ठा०३ उ०। प्रज्ञा० / विशे सूत्र० / असद्भावस्थापना असद्भावकल्पनया ये केचनपुद्गला उदधयश्चेति शेषाः घासच्छेदनशस्त्रे, (खुरपी) लोके तत्तुल्याप्रफलके शरे, वाच०। तान् आस्यके मुखे सर्वपुद्गलान् सर्वोदधीन प्रक्षिपत् तथाऽपि (नो घेव खुरिपुं० स्त्री०(खुरिन्) खुरोऽस्यास्तीति खुरी खुररूपावयवयुक्ते, आव० णमित्यादि) नैव स रत्नप्रभापृथिविनैरयिकस्तृप्तो वा वितृष्णो वा स्यात्। ३अ०। लेशतोऽत्र प्रवलभस्मकव्याध्युषेतः पुरुषो दृष्टान्तः (एरिसिया खुल्ल त्रि० (क्षुल्ल) लघौ, प्रज्ञा० 1 पद। द्वीन्द्रियभेदे, जी०१ प्रति०। णमित्यादि) ईदृशीं णमिति वाक्यालङ्कृतौ गौतम ! रत्नप्रभापृथिवीखुल्लक त्रि० (क्षुल्लक) हस्वे, अन्त० 4 वर्ग / बाले, नैरयिकाः क्षुधं पिपासां प्रत्यनुभवन्तो विहरन्ति / एवं प्रतिपृथिवि क्षुल्लकसम्बन्धश्चायम्-वसन्तपुरे देवप्रियः श्रेष्ठीतस्य यौवने भार्या मृता तावद्वक्तव्यं यावदधः सप्तमी। जी०३ प्रति० / वाच०। पुत्रेणाष्टवार्षिकेण सह प्रव्रजितः / ततश्च स क्षुल्लकः परीषहैवाध्यमानो देवानाम्वक्ति–तात ! न शक्नोमि उपानही विना प्रव्रजितुम् / मोहेन पिता ते सोधम्मीसाणे देवा केरिसयं खुहं पिवासं पचणुब्भवमाणा अनुजानाति। पुनर्वक्ति–तात! न शक्रोमि शीर्षे सोढुमातपम्। पिता शीर्षे विहरति / गोयमा! णत्थिखुद्द पिवासं पचणुब्भवमाणा विहरति० छत्रमनुजानाति / पुनर्वक्ति–तात ! न शक्रोमि भिक्षाटनं कर्तुम् / ततः जावअणुत्तरो॥ पिता आनीय दत्ते / एवं भूमौ न संस्तारयितुं शक्रोमि / ततः पिता (सोधम्मीत्यादि) सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशं फलकमर्पयति / एवं लोचस्थाने क्षौरं कारयति / प्रक्षालयत्यङ्ग क्षुत्पिपासं क्षुच पिपासाच क्षुत्पिपासं प्रत्यनुभवन्तो विहरन्ति-आसते? प्रासुकनीरेण / पुनर्वक्ति-तात! न शक्नोमि ब्रह्मव्रतं पालयितुम् / गौतम ! नास्त्येतत् यत्तत्क्षुत्पिपासं प्रत्यनुभवन्तो विहरन्तीति / एवं ततोऽयोग्योयमिति पित्रा निष्काशितः मृन्दा महिषो जातः / पिता यावदनुत्तरोपपातिकाः। जी०४ प्रति०। चारित्रमाराध्य देवोजातः। अवधिनासुतं महिषं पश्यति।ससार्थवाहरूपं खुइपिवासमहण त्रि० (क्षत्पिपासामथन) क्षुश्च पिपासा च तयोर्मथनः कृत्वा तं महिषं गुरुभारमवाहयत्। तात! न शक्नोमि इत्यादि पूर्वभवोक्तं / क्षुत्पिपासामथनः क्षुत्तमनाशने प्रबलाहारे, जी०३ प्रति०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy