________________ खुडागभव ७५३-अभिधानराजेन्द्रः भाग-३ खुमिय कस्मिन् क्षुल्लकभवग्रहणे भवन्ति एतदेवाह-(आवलियाणं दोसे जलाशयविशेषे, प्रश्न० 5 सम्ब० द्वार / लघुनि, स्त्रीत्ववि शिष्टेऽर्थे, येत्यादि) आवलिकानाम् "असंखिज्जाणं समयाणं समुदयसमिई "खुड्डियाओ खुडदुवारियाओ"क्षुद्रिका लघ्व्यस्तथा क्षुद्रद्वाराः आचा० समागमेणं सा एगा आवलिय त्ति वुचइ' इति / इत्यागमप्रति २श्रु०२अ०३ उ०। रा०। सूत्र०"खुड्डिया चैव मोयपडिमा" स्था०२ पादितस्वरूपाणां वे शते षट्पञ्चाशदधिके भवत एकक्षुल्लकभवे ठा०३ उ० / इयं च द्रव्यतःप्रश्रवणविषया क्षेत्रतो ग्रामादेर्बहिः, कालतः एकक्षुल्लकभवग्रहणे इति। कर्म० 5 कर्म०। शरदि, निदाघे वा प्रतिपद्यते / भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन खुडागभवग्गहण न० (क्षुल्लकभवग्रहण) क्षुल्लं लघुस्तोकमित्येकाः / समाप्यते अभुक्त्वा तुषोडशभक्तेन भावतस्तु दिव्याधुपसर्गसहनमिति / क्षुल्लमेव क्षुल्लकम् एकायुष्कसंवेदनकालो भवः तस्य ग्रहणं संबन्धनं स्था०२ ठा० 3 उ०। औ०। (विस्तरस्तु 'मोयपडिमा' शब्दे अभिभवग्रहणं क्षुल्लकं च तद्भवग्रहणं च क्षुल्लकभवग्रहणम् / क्षुल्लक धास्यते) "खुड्डियाविमाणपविभत्ति" अल्पग्रन्थार्था विमानप्रविभक्तिः भवसंबन्धने, जी०१ प्रति०। (अस्य विस्तारो'भवग्गहण' शब्दे) कालिकश्रुतविशेषः / पा०1 खुडागसव्वओमहपडिमा स्त्री० (क्षुद्रकसर्वतोभद्रप्रतिमा) महत्यपेक्षया खुडियाए णं विमाणपविभत्तीए पढमे वग्गे / सत्त तीसं क्षुद्रायां सर्वतोभद्रप्रतिमायाम्, अन्तः। उहेसणकाला पण्णत्ता॥ तत्स्वरूपंचेत्थम् क्षुद्रिकायां विमानप्रविभक्तौ कालिकश्रुतविशेषस्तत्र किल बहवो वर्गा खुडायं सव्वतोभदं उवसंपबित्ताणं विहरतितं चउत्थं करोति अध्ययनसमुदायात्मका भवन्ति। तत्र प्रथमे वर्गे प्रत्यध्ययनमुद्देशस्य ये कचउत्थं करेतित्ता सव्वकामगुणेय पारति पारिता छटुं क०२ | काला इति स०३ सम०। सव्व०२। अट्ठमं२ सव्व०शदसमं२सव्व०शदुवालसमं 2 खुण्ण त्रि० (क्षुण्ण) मर्दिते, नि० चू०१ उ० / मग्ने, संथा० / अभ्यस्ते, विहते, चूर्णीकृते च। वाच०। सव्व०२। अट्ठमं२ सव्व०२१ दसमं२ सव्वं०२।दुवालसमं खुण्णिय त्रि० (क्षुणित) भूमीपतनात्प्रदेशान्तरेषुनमिते, भ०१श०२० 2 सव्व०२। चउत्थं 2 सव्व०२ छटुं क०२ सव्व०२। खुत्त त्रि० (क्षुप्त) संसारसागरे बुडिते, "जम्ममरणं चते खुत्ता' संथा। दुवालसमं 2 सव्व०२। छटुं क०२ सम्व०२। अहमं 2 खुद्द त्रि० (क्षुद्र) अधमे, स्था०६ ठा० / क्षुद्रजनाचरितत्वात् प्राणबधे, सव्व०२ दसमं 2 सव्व०२॥छटुंक०२सव०२ सय०२। प्रश्न०१ आश्र0 द्वार / क्षुद्रकर्मकारिणि, सूत्र०१ श्रु०७ अ० नीचे, अट्ठमं 2 सव्व०२श दसमं 2 सव्व०२शदुवालसमं 2 सव्व०२। उत्त० 31 अ०। "खुद्दो जणो नत्थि'क्षुद्रो जनो दुर्जनलोकः बृ०१ चउत्थं क०२। सव्व०२१ दसम 2 सव्व०२दुवालसमं 2 उ०। कृपणे, द्वा०१० द्वा०। सव्व०२।चउत्थं 2 सव्व०छटुंक०२। सव्व०२। अहम बौद्र न० क्षौद्माभिर्धमरीभिः कृतः / मधुनि, वाच०। 2 सव्व०२। एवं खलु एयं खुडागसव्वतोभहस्स तवोकम्मस्स खुद्दकुट्ठ न० (क्षुद्रकुष्ठ)एकादशकुष्ठादिषु एकादशकुष्ठभेदेषु, एकादश पठमं परिवाडी, तिहिं मासेहिं दसहिं दिवसेहिं अहासुत्तं० जाव क्षुद्रकुष्ठानि तद्यथा-स्थूलारूष्कमहाकुष्ठ चर्मदलपरिसर्पआराहेती / दोचा ते परिवाडी ते चउत्थं करेति करेतित्ता विसर्पसिध्मविचर्चिकाकिटिभपामापशततारुकसंज्ञानीति / आचा०१ विगतवज्जं पारेति पारेतित्ता जहा रथणावलीए तहा एत्थ वि।। श्रु०६ अ०१उ०। (खुड्डायं सव्वओभद्दपडिम) भिक्षुः प्रकामं महत्यपेक्षया सर्वतः सर्वासु खुद्दमुह पुं० (क्षुद्रमुख) मधुमुखे, मधुरभाषिणि, वृ०१ उ०। दिक्षु विदिक्षु च भद्रा समसंख्येति सर्वतो भद्रा तथाहि एकादीनां खुदाय त्रि० (क्षुद्रात्मन्) क्रूरस्वभावे, "खुद्दाएभासरसी'कल्प ६क्षण। पञ्चकानामङ्कानां सर्वतो भावात् पञ्चदश सर्वत्र तस्या जायन्त इति खुहिमा स्वी० (क्षुद्रिमा) गान्धारग्रामस्य द्वितीयमूर्च्छनायाम, स्था०७ठा। स्थापनोपायगाथा "एगाई पंचंऽते व, विओ मज्जंतु आइमणुयंति। सेसे खुधिय त्रि० (क्षुधित) बुभुक्षिते, सूत्र०१श्रु०३ अ० 130 / कमेण ठविउ, जाण लहुं सव्वओभई // 1 // " इति तपोदिनानीह खुप्प धा० (मज्ज) स्नाने, तुदा० पर० अक० अनि० / वाच०। पञ्चसप्ततिः / अन्त०५ वर्ग। "भस्जेराउड-णिउजु-युज-खुप्पाः" 111101 / इति मस्जे: खुडागसिंहनिकीलिय न० (क्षुद्रकसिंहनिष्क्रीडित) महासिंहनिष्क्रीडि- खुप्पादेशः। 'खुप्पइ' मज्जति। प्रा०४ याद। तापेक्षया क्षुद्रकसिंहनिष्क्रीडितनामकेतपसि, औ०।अन्त०। (तत्स्वरूपं क्षुपपुं० लतासमुदाये, प्रा०४ पाद। 'सीहनिक्कीलिय' शब्दे वक्ष्यते) खुप्पिउं अव्य० (मकुम्) खुचयितुमित्यर्थे, “पकुव्वखुप्पिउंजे' तंot. खुडिय त्रि० (खण्डित) "चण्डडखण्डिते णा वा "1/153 // इति | खुमंत त्रि० (क्षुभ्यत्) अधो निमज्जति, स्था०७ ठा०। णकारेण सहितस्यादेरत उत्त्वम्। छिन्ने, खुडिओखंडिओ। प्रा०१पाद | खुटभण न० (क्षोभण) बहुमोहने, ओघा संचलने प्रश्न०१आश्र० द्वार। खुडिया स्त्री० (क्षुद्रिका) लघ्व्यामखातसरस्याम्, जं 1 वक्ष०। | खुभिय त्रि० (क्षुभित) भीते, प्रश्न० 3 आश्र० द्वार क्षोभे, न०।