________________ खुड्डपाण ७५०-अभिधानराजेन्द्रः भाग-३ खुड्डागणियंठ खुड्डपाण पुं० (क्षुद्रप्राण) क्षुद्रा अधमा अनन्तरभवे सिद्धयभावात् प्राणा उच्छवासादिमन्तः क्षुद्रप्राणाः एकद्वित्रिचतुरिन्द्रियसम्मूर्छि मेषु अल्पकायेषु वा सत्वेषु, सूत्र०२ श्रु०५ अ०। चउदिवहा खुद्दपाणा पण्णत्ता तं जहा-वेइंदिया तेइंदिया चउरिंदिया समुच्छिमपंचिंदियतिरिक्खजोणिया। स्था० 4 ठा० 4 उ०। छविहा खुड्डा पाणा पण्णत्ता / तं जहा- वेइंदिया तेइंदिया चउरिंदिया समुच्छिमपंचिंदिय तिरिक्खजोणिया तेउकाइया वानुकाइया। (छव्विहेत्यादि) सुगमम् / परमिह क्षुद्रा अधमा यदाह-"अल्पमधमं पण्यस्त्री, क्रूरं सरघां नटी च षट् क्षुद्रान् ब्रुवत इति'' अधमत्वं च विकलेन्द्रियतेजोवायूनामनन्तरभवे सिद्धिगमनाभावाद् / यत उक्तम्"भूदगपंकप्पभवा, ओरोहरिया उवच्चसिज्झेज्जा / विगलालभेज विरइं, न उ किं चलभेज सुहुमतसा ||1|| सूक्ष्मत्रसास्तेजोवायव इति / तथा एतेषु देवानुत्पत्तेश्च / यत उक्तम्-'पुढवीआउवणस्सइ-गटभे पज्जत्तसंखजीवीसु। सग्गुचुयाणवासो, सेसा पडिसेहिया ठाणं' इति।।१।। संमूर्छिमपञ्चेन्द्रियतिरश्चां चाधमत्वं तेषु देवानुत्पत्तेः / तथापञ्चेन्द्रियत्वेऽप्यमनस्कतया विवेकाभावेन निर्गुणत्वादिति वाचनान्तरे तु सिंहा व्याघ्रा वृका दीपिका ऋक्षा इति क्षुद्रा उक्ताः क्रूरा इत्यर्थः / स्था०६ ठा०। खुजुपायालकलस पुं० (क्षुद्रपातालकलश) लघुपातालकलशेषु, जी०३ प्रति०। (ते च 'लवणसमुद्द' शब्दे व्याख्यास्यन्ते) खुडुमडु (देशी) बहुशो व्याख्याने, "खुड्डमड्डत्ति वा बहुसोत्ति वा भुञ्जोत्ति वा पुणोपुणो त्ति वा एगटुं" नि० चू०२० उ०। खुडमिग पुं० (क्षुद्रमृग) क्लिष्टकर्मसत्त्वहरिणे, पञ्चा० 3 विव० / क्षुद्रा टव्यपशौ हरिणजात्यादौ, सूत्र०१ श्रु० 10 अ०। खुडमुह पुं० (क्षुद्रमुख) मधुरमुखे मधुरभाषिणि, वृ० 1 उ०। खुडुसत्त पुं० (क्षुद्रसत्व) अधमप्राणिनि, अल्पाध्यवसानविशेषे च। पञ्चा० 14 विव०। खुड्डा स्वी० (क्षुद्रा) क्षुद रक् / वेश्यायां, कण्टकायां, सरघायां भक्षिकायां, चाङ्गेर्या, हिंस्रायां गवेधुकायाम्, वाच०।अखातसरस्याम्, जं०१ वक्षः / दर्याम्, दशा०७ अ०। खुड्डागजुम्मपुं० (क्षुल्लकयुग्म) महायुग्मापेक्षया अल्पेषु रात्रिविशेषेषु, भ०। कइणं भंते ! खुड्डागजुम्मा पण्णत्ता ? गोयमा ! चत्तारि खुड्डागजुम्मा पण्णत्ता। तंजहा-कडजुम्मे, तेओगे, दावरजुम्मे, कलिओए। से केण?णं भंते ! एवं वुचइ, चत्तारि खुड्डागजुम्मा पण्णत्ता / तं जहा-कडजुम्मे०जाव कलिओए ? गोयमा ! जेणं रासीचउक्कएणं अवहारेणं अवहीरमाणे चउपञ्जवसिए, सेत्तं खुड्डागकमजुम्मे / जे णं रासीचउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, सेत्तं खुड्डागतेओगे / जेणं रासीचउक्कएणं आवहारेणं अवहीरमाणे दुपञ्जवसिए सेत्तं खुड्डागदावरजुम्मे / जेणं रासीचउक्कएणं अवहारेणं अवहीरेमाणे एगपञ्जवसिए, सेत्तं खुडागकलिओगे से तेणतुणं जाव कलिथोगे॥ (खुड्डागजुम्म त्ति) युग्मानि वक्ष्यमाणा राशिविशेषास्ते च महान्तोऽपि सन्त्यतः क्षुल्लकशब्देन विशेषिताः तत्र चत्वारोऽष्टौ द्वादशेत्यादिसंख्यावान् राशिः क्षुल्लककृतयुग्मोऽभिधीयते, एवं त्रिसप्तैकादशादिको राशिः क्षुल्लक स्त्योजः / द्विणप्रभृतिको राशिःक्षुल्लकद्वापरः / एकपञ्चप्रभुतिकस्तु क्षुल्लककल्योज इति / भ० 31 श० 1 उ० / क्षुद्रकयुग्मविशेषणेन नैरयिकादीनामुपपातः 'उववाय' शब्दे द्वि० भागे 663 पृष्ठे उक्तः) खुड्डागणियंठ न० (क्षुद्रकनैन्य) उत्तराध्ययने षष्ठे, उत्त० / पूर्वस्मिन् अध्ययने अकामसकाममरणे उक्ते / तत्र सकाममरणं निर्ग्रन्थस्य भवति ततो निम्रन्थस्य आचारः षष्ठे अध्ययने कथ्यते। अयं पञ्चमषष्ठाध्ययनयोः सम्बन्धः। जावन्तिऽविजा पुरिसा, सव्वे ते दुक्खसम्भवा। लुप्पन्ति बहुसो मूढा, संसारम्मि अनन्तगे।।१।। यावन्तोऽविद्या पुरुषाः ते सर्वेऽपि मूढाः, संसारे बहुशो वारं वारं लुप्यन्ते आधिव्याधिवियोगादिभिः पीड्यन्ते। न विद्यते विद्या सम्यक् ज्ञानं येषां ते अविद्या अत्र नञ् कुत्सार्थवाचकः ये कुत्सितज्ञानसंहिताः मिथ्यात्वोपहतचेतसो वर्तन्ते ते मूर्खाः संसारे दुःखिनो भवन्ति। कीदृशे संसारे? अनन्तके अपारे। कीदृशास्ते? अविद्याः दुःखसम्भवा दुःखस्य सम्भवो येषु ते दुःखसम्भवाः दुःखभाजनमित्यर्थः / यावन्तः अविद्या इत्यत्र प्राकृततत्वात् अकारोऽदृश्यः // 1 // अत्र अविद्यापुरुषोदाहरणं यथाकश्चिद् द्रमकोऽभाग्यात् क्वापि किञ्चिद् प्राप्नवुन पुरादहिरेकस्मिन् देवकुले रात्रावुषितः। तत्रैकं पुरुषं कामकुम्भप्रसादेन यथेष्टभोगान् भुञ्जानं वीक्ष्य प्रकामं सेवितवान्। तुष्टेनतेनास्य भणितम्। भो! तुभ्यं कामकुम्भ ददानि / उत कामकुम्भविधायिकां विद्यां ददानि? तेन विद्यासाधनपुरश्चरणादिभिरुणा विद्याभिमन्त्रितं घटमेव मे देहीति भणितम् / विद्यापुरुषेण विद्याभिमन्त्रितो घट एव तस्मै दत्तः / सोऽपि तत्प्रसादात् सुखी जातः / अन्यदापीतमद्योऽयं पुरुषस्तं कामकुम्भं मस्तके कृत्वा नृत्यन्पातितवान्। भग्नः कामकुम्भः। ततो नाऽसौ किश्चिदर्थमवाप्नोति। शोचति चैवम्-यदि मया तदा विद्या गृहीताऽभविष्यत् तदाऽभिमन्त्र्य नवं कामकुम्भमकरिष्यं पूर्ववदेवं सुखी अभविष्यम् एवं अविद्या नराः दुःखसम्भवाः क्लिश्यन्ते // 1 // समिक्ख पण्डिए तम्हा, पासजाई पहे बहू। अप्पणा सच्चमेसिज्जा, मित्तिं भूएसु कप्पए॥२॥ तस्मादज्ञानिनां मिथ्यात्विनां संसारभ्रमणत्वात् पण्डितः तत्वज्ञः आत्मना स्वयमेव परोपदेशं विनैव सत्यमेषयेत् सद्भ्यो हितं सत्यम् अर्थात् संयममभिलषेत् / पुनः पण्डितः भूतेषु पृथिव्यादिषु षट्कायेषु मैत्री कल्पयेत् / किं कृत्वा ? बहून् पाशजातिपथान् समीक्ष्य, पाशाः पारवश्यहेतवः पुत्रकलत्रादिसंम्बन्धास्ते एव मोहहेतुतया एकेन्द्रियादिजातीनां पन्थानः पाशजातिपथास्तान् पाशजातिपथान् दृष्ट्वा यदा हि पुत्रकलत्रादिषु मोहं करोति तदा हि एकेन्द्रियत्वं जीवो वध्नाति / / 2 / / माया पिया ण्हुसा भाया, भज्जा पुत्ताय ओरसा। नालन्ते मम ताणाय, लुप्पंतस्स सकम्मुणा ||3|| पण्डितः इति विचारयेदिति अध्याहारःकर्त्तव्यः / इतीति कि ? एते ममत्राणाय मम रक्षायै न अलं समर्थाः / कथंभूतस्य मम