SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ खुङग ७१६-अभिधानराजेन्द्रः भाग-३ खुडुजंत इति लस्य डः / प्राः 2 पाद / महत् प्रतिपक्षे द्रव्यभावबाले, "खुड्डगो संपमीओ सि नेहेण पहुयं पि मं न पियसि / तेण भन्नइ / कत्तो मे सिसू बालो त्ति वुत्तं भवति' नि० चू०१ उ०। वन्नाभिलासो, नणु से वराओ नन्दियओ अअ पाहुणएहिं आगरहि मम अत्र निक्षेपः। अग्गओ विनिययजीहो विलोलनपणो विस्सरं रसंतो मारिओ मिच्छा नाम ठवणा दविए, खेत्ते काले पहाणपइभावे / ताए भण्णइ, नणुपुत्तया तया चेव ते कहियं आउरचिंताईएयाई ति। एस एएसि महंताणं, पडिवक्खे खुड्या हॉति॥१९४|| तेसिं विवागो अणुपत्तो त्ति" अथाक्षरार्थः। आतुरश्चिकित्साया अविनामदिमहतां प्रतिपक्षे क्षुल्लकानि भवन्ति। अभिधेयवल्लिङ्गवचनानि षयभूतोरोगी, तस्य यथा मर्तुकामस्य पथ्यमपथ्यं वा दीयते, एवमयमपि भवन्तीति न्यायात्। यथार्थ क्षुल्लकलिङ्गवचनमिति। तत्र नामस्थापने नन्दिको यानि मनोज्ञाहारजातानि चरति तानि आतुरचीर्णनि, अतो क्षुण्णे।द्रव्यक्षुल्लकः--परमाणुः द्रव्यंचासौ क्षुल्लकश्चेति। क्षेत्रक्षुल्लकः- वत्स ! शुष्कतृणैर्यापय स्वशरीरं निर्वाहय यत एतद्दीर्घायुषो लक्षणम् आकाशप्रदेशः / कालक्षुल्लकः-समयः / प्रधानक्षुल्लकं त्रिविधम्- एवमेतेडप्यसं विग्नक्षुल्लका यन्मनोज्ञाहारादिभिरुपलाल्यन्ते तद् सचित्ताऽचित्तमित्रभेदात्। सचित्तं त्रिविधम्-द्विपदचतुष्पदापदभेदात्। नन्दिकपोषणवदृष्टव्यम्। बृ०१ उ० अङ्गुलीयकविशेषे, औ०। जं०। द्विपदेषु क्षुल्लकाः प्रधानाश्चानुत्तरासुराः / शरीरे क्षुल्लकमाहारकम्। | खुखमकुमार पुं० (क्षुल्लककुमार) पुण्डरीकमारितकएडरीकस्य भार्यायाः चतुष्पदेषु प्रधानः क्षुल्लकः सिंहः / अपदेषु जातीकुसुमानि। अचित्तेषु- यशोभद्रायाः पुत्रे, आव० 4 अ०। आ० चू०। ('अलोभया' शब्दे प्र० वज्रम् प्रधानं क्षुल्लकं च / मिश्रेषु-अनुत्तरसुरा एव शयनीयगता इति। | भागे 785 पृष्ठे कथाऽस्य) दश० 3 अ० / प्रतिक्षुल्लकमामलकाद्वदरं वदराच्चणक इत्यादि। खुडगगणि पुं० (क्षुल्लकगणिन्) क्षुल्लके गणिनि, व्य०३ अ०। भावक्षुल्ल्कम्-क्षायिको भावः / उक्तं हि वृद्धः-'सव्वत्थो वा जीवा (पण्णत्तिकुसल' शब्देऽस्य स्वरूपम्) खाइयभावे पट्टति' सांसारिकत्वापेक्षं चैतदन्यथौपशमिक एव खुडगपयर पुं० (क्षुल्लकप्रतर) सर्वलघुप्रदेशप्रतरे, भ०१३ श० 4 उ०। सर्वस्तोकतया भावक्षुल्लकं संभवतीति / उत्त०६ अ० / लधौ साधौ अथ किमिदं क्षुल्लकप्रतर इति ? उच्यते-इह लोकाकाशप्रदेश सूत्र०१ श्रु०३ अ०२ उ०। क्षुद्रकोदाहरणमौपपातिकबुद्धौ, आ० क०। उपरितनाधस्तनप्रदेशरहिततया विवक्षिता मण्डलाऽऽकारतया नं०आ० म०। (भिक्षार्थं गतानां क्षुल्लकानां 'उवसम्ग' शब्दे द्वि० भागे व्यवस्थिताः प्रतरमित्युच्यते। तत्र तिर्यग्लोकस्य उर्वाऽधोऽपेक्षयाs६०२० पृष्ठे कथा उक्ता) (भ्रष्टाचारनिग्रहे तादृशक्षुल्लकस्य कथा) टादशयोजनशतप्रमाणस्य मध्यभागे द्वौ सर्वलघू क्षुल्लकप्रतरी क्षुल्लकविपरिणामसंभवे यतनामाह तयोर्मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमेः भागे मेरुमध्येऽष्टउज्जलवेसे खुडे, करिति उव्वट्टणाइचोक्खे य। प्रादेशिको रुचकस्तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारनय मुच्चं असहाए, चिंतिमणुन्ने य आहारे // श्वाधस्तनाः / एष एव च रुचकः सर्वासां दिशां विदिशां वा प्रवर्तकः / क्षुल्लकान् उज्ज्वलवेषान् पाण्डुरचोलपट्टधारिणः उद्वर्तनप्रक्षाल- एतदेव च सकलतिर्यग्लोकमध्यं तौ च द्वौ सर्वलघू प्रतरावङ्गुलाऽनादिना च चोक्षान् शुचिशरीरान् कुर्वन्ति, न च, ते क्षुल्लका असहाया संख्येयभागवाहल्याच लोकसंवर्तितौ रज्जुप्रमाणौ। तत एतयो रुपर्यन्येएकाकिनो मुच्यन्ते। वृषभाश्च, तेषां मनोज्ञान् स्निग्धमधुरानाहारानानीय ऽन्ये प्रतराः। तिर्यग् अङ्गुलासंख्येयभागवृद्ध्या वर्द्धमानास्तावद् द्रष्टव्या ददति। उरभ्रदृष्टान्तेन च प्रज्ञापयन्ति। यावदूर्द्धलोकमध्यं तत्र पञ्चकरज्जुप्रमाणः प्रतरः / ततः उपर्यन्येऽन्ये तमेवाह प्रतराः। तिर्यक् अकुलासंख्येयभागहान्याहीयमानाः 2 तावदेवाऽवसेयाः आतुरचिण्णाई एयाई, जाइं चरइ नंदिओ। यावल्लोकान्ते रज्जुप्रमाणः प्रतरः / इहोर्ध्व लोकमध्यवर्तिनं सर्वोत्कृष्ट सुक्कत्तणेहि जावोहिं, एयं दीहाउलक्खणं॥ पञ्चरज्जुप्रमाणं प्रतरमवधीकृत्यान्ये उपस्तिना अधस्तनाश्च क्रमेण "जहा एगो ऊरणगो पाहुणनिमित्तं पोसिज्जइ, सो य पीणि यसरीरो हीयमानाः सर्वेऽपि प्रतराः क्षुल्लकप्रतरा इति व्यवहियन्ते, हलद्दाइयंगराओ कयकन्नलओ सुहं सुहेणं अभिरमइ, कुमारगा वि यतं यावल्लोकान्ते तिर्यग्लोके च रज्जुप्रमाणः प्रतर इति / तथा तिर्यग्लोक नाणाविहेहि कीडाविसेसेहिं कीलाविति, तं च एवं लालिज्जमाणं दवण मध्यवर्ति सर्वलघुक्षुल्लकप्रतरस्याधस्तिर्यगङ्गुलासंख्येयभागवृद्ध्या वच्छगो माऊए नेहेण गोवियं दोहणए य तहाऽणुकंपाए सुक्कमवि खीरंन वर्द्धमानाः 2 प्रतरास्तावद्वक्तव्याः यावदधोलोकान्ते सर्वोत्कृष्टः पिबइ / रोसेणं ताए पुच्छिओ, वच्छ ! किं न धावसि ? तेण भणियं सप्तरज्जुप्रमाणः प्रतरः / तं च सप्तरज्जुप्रमाणं प्रतरमपेक्ष्यान्ये उपरितनाः अम्मो ! एस नन्दियगो इटेहि० जाव सजोगासणेहिं अलंकारविसेसेहि सर्वेऽपि क्रमेण हीयमानाः क्षुल्लकप्रतरा अभिधीयन्ते, वावत्तिर्यग्लोकअलंकारिओ मुत्तइब परिपालिज्जई, अहं तुमंदभग्गो सुक्काणि तणाणि मध्यवर्ती सर्वलघुः क्षुल्लकः प्रतरः / एषा क्षुल्लकप्रतरप्ररूपणा। तत्र कयाइ लभामि, ताणि विपज्जत्तगाणि, एवं पाणियं पिन यमं कोई लालइ। तिर्यक्लोकमध्यवर्तिनः सर्वलघो रज्जुप्रमाणात् क्षुल्लकप्रतरादारभ्य ताए भन्नइ-पुत्त ! आउरचिंताईएयाईजहा आउरो मरिउकामो जं मग्गइ यावदधो नवयोजनशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते पत्थं वाअपत्थं वा तं दिजइ, एवमेसो वि नन्दियओ पोसिज्जइ, जया उपरितनक्षुल्लकप्रतरा भण्यन्ते / तेषामपि चाधस्ताद् ये प्रतरा मारिजिहिऽ तया पिच्छिहिसि। अन्नया सो वच्छगोतं नन्दियगं पाहुणएसु यावदधोलौकिक्यामेषु सर्वान्तिमः प्रतरःतेऽधस्तनक्षुल्लकप्रतराः नं०। दिज्जमाणं दट्ठति सिओविमाउपच्छन्नं नाभिलसइ। भए भन्नइ किं पुत्त ! | खुजंतु पुं०(क्षुद्रजन्तु) क्षुद्रप्राणिनि। व्य०४ ज०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy