________________ खित्तचित्त ७४८-अभिधानराजेन्द्रः भाग-३ खीरहुम चातुरक्केव होल, तासि खीरे मधुररसविवगत्थवहुदव्वसंपयुत्ते / इति / निश्चयादिषु, (खु) तत्र निश्चये तं खुसिरीए रहस्सं। ऊहे एअंखु पयत्तमंदग्गिसुकविते / आउत्तडगुडमच्छंडितोववेतरण्णो / हसइ / संशये जलहरो खु धूमवडलो खु / संभावने एवं खु हसइ। चाउरंतचकवट्टिस्स उवठवित्ते आसादणिज्जे वीसादणिग्ने विस्मये-को खुएसो सहस्ससिरो। प्रा०२ पाद। अवधारणे, आव० 3 धीणणिज्जे० जाव सव्विंदियगातपल्हायणिजे वण्णेणं उववेते० अ०। सूत्र० / दश०। दशा०। पञ्चा० / उत्त०। आचा०। निश्चये, तं०। जाव फासेणं भवे तारूवे सिया। नो तिणढे समझे। खीरोदस्स ग० / वाक्यालङ्कारे, आचा०१ श्रु०६ अ० 3 उ०। सूत्र०। हेतुप्रदर्शने, णं से उदए एत्तो इट्ठयराये चेव आसायेणं पण्णत्ते विमलप्पभाय उत्त०२ अ०। इत्थ दो देवा महिड्डिया० जाव परिवति।से तेणटेणं संखेज्जा खुइस्त्री० (क्षुति) क्षवणं क्षुतिः। छीत्कारादौ शब्दविशेषे, "मम कत्थ वि चंदा० जाव तारा। सुई वा खुइंवा पवित्तिं वा अलब्भमाणे श्रुतिं वार्तामात्रं, श्रुतिं तस्यैव (खीरवरेणमित्यादि) क्षीरवरे णमिति पूर्ववत् द्वीपं क्षीरोदो नाम समुद्रो सबन्धिनं शब्दं तच्चिह्न वा / ज्ञा० 1 श्रु०१६ अ० / एषाऽप्यदृश्यवृत्तो वलयाकारसंस्थानसंस्थितः समन्तात् संपरिक्षिप्य तिष्ठति शेषा / मनुष्यादिगमिका भवतीति गृहीता। 503 श०१ उ०। वक्तव्यता क्षीरवरद्वीपस्येव वक्तव्या यावज्जीवोवपातसूत्रम् / संप्रति खुज्ज न० (कुब्ज) "कुब्जकर्परकीले कः खोऽपुष्पे" 8/1:181 // नामनिमित्तमभिधित्सुराह-(से केणमित्यादि) अथ केनार्थेन भदन्त ! इत्यनेन कस्य खः / चतुर्थे संस्थाने, यत्र शिरो ग्रीवं हस्तपादादिकं घ एव मुच्यते ? क्षीरोदः समुद्रःक्षीरोदसमुद्र इति भगवानाह-गौतम ! यथोक्तप्रमाणलक्षणोपेतम् उदरादिमण्डलं तत्तु कुजम्।जी०१ प्रति० / क्षीरोदस्य समद्रस्योदकं यथा राज्ञश्चक्रवर्तिनश्चातुरक्यं चतुःस्थान- तं० / कल्प० / "हिडिल्लकायमडहं / अधस्तनकायं मडहम् " / परिणामपर्यन्तगोक्षीरं चतुःस्थानपरिणामपर्यन्तताच प्रागेव व्याख्याता। इहाधस्तनकायशब्देन पादपाणिशिराग्रीवमुच्यते, तद्यत्र शरीरलखण्डगुडमत्स्यण्डिकोपनीतं खण्डगुडमत्स्यण्डि-काभिरतिशयेन क्षणोक्तप्रमाणव्यभिचारि यत्पुनः शेषं तद्यथोक्तप्रमाणं तत्कुब्जमिति / प्रापितरसं प्रयत्नेन मन्दाग्निना क्वथितम्। अत्यग्निपरितापे वैरस्यापत्तेः। स्था०६ठा०। वक्रशरीरे, त्रि०बृ०१ उ०। वक्रे, ओघ० / एकपार्श्वहीने, अत एवाह-वर्णेनोपपेतं गन्धेनोपपेतं रसेनोपपेतम् स्पर्शनोपपेतम् प्रव०११० द्वार। नि० चू०।। आस्वादनीय बिस्वादनीयं दीपनीयं दर्पणीयं मदनीयं वृहणीयं | खुज्जणाम न० (कुब्जनामन्) संस्थाननामकर्मभेदे, यदुदयाज्जीवानां सर्वेन्द्रियगात्रप्रल्हादनीयमिति पूर्ववत् / एवमुक्ते / गौतम आह- "भवे | कुजसंस्थानं भवति। कल्प० १क्षण। एयारूवे सिया' भवेत् क्षीरसमुद्रस्योदकमेतद्रूपम्। भगवानाह-गौतम! | खुज्जत्त न० (कुब्जत्व) वामनलक्षणे संस्थाने, आचा० 1 अ०२ नायमर्थः समर्थः / क्षीरोदस्य यस्मात्समुद्रस्योदकमितो यथोक्तरूपात् अ०३ उ० क्षीरादिष्टतरमेय यावन्मनआप्यायनमेवास्वादेन प्रज्ञप्तं विमल- खुज्जा स्त्री० (कुब्जा) वक्रजमायां शातवाहनदास्याम्, भ० 12 102 विमलप्रभौ च यथाक्रमं पूर्वार्धापरार्धाधिपती द्वौ देवौ महर्द्धिको ___उ०। (अस्या उदाहरणम् 'अणणुओग' शब्दे प्र० भागे 285 पृष्ठे उक्तम्) यावत्पल्योपमस्थितिको परिवसतः ततः क्षीरमिवोदकं यस्य खुज्जिआ स्वी० (कुब्जिका) वक्रजवायां दास्याम्, नि०१ वर्ग० / क्षीरवन्निर्मलस्वभावयोः सुरयोः संबन्धि उदकं यत्रेति वा क्षीरोइः। तथा ज्ञा० / भ०। चाह- "से एएण?णमित्यादि" गतार्थम् / जी०३ प्रति० / सू० प्र०। खुज्जि(ण) त्रि० (कुब्जिन्) कुब्जं पुष्ठादावस्यास्तीति कुब्जी 1 कुब्जे, अनु०। चं०प्र०ा स्था०। (चतुर्दशमहास्वप्रमध्यगतोऽस्य वर्णकः) आचा०१ श्रु०६ अ०१३०। खीरोदगास्त्री०(क्षीरोदका) क्षीरमिव (मेव) उदकं यासांताः।दुन्धजलासु खदृ धा० (तुड) द्विधाकरणे, भ्वा० पर० सेट् "तुडे:-स्तोतोडवापीषु / जी०३ प्रति०। तुट्ट-खट्ट-खुडोक्खडोल्लुक्क-णिल्लुक्क-लुक्के-ल्लूराः" खीरोदा स्त्री० (क्षीरोदा) सुपक्ष्माविजये अन्तर्नद्याम्, जं० 4 वक्ष० / | 1414/116 / / इति तुडेः खुट्टखुडावादेशौ भवतः। खुट्टइ. खडइ, स्था०।"दो खीरोदाओ" स्था० ठा०३ उ०। तोडति / प्रा० 4 पाद०। खीलपुं० (कील)"कुब्जकपरकीले कःखोऽपुष्पे"|८1१1१८१॥इति | खुडिय त्रि० (खंडित) "चण्डखण्डिते णावा"1141१।५३।। इति णकारेण कस्य खः / प्रा० शङ्को, प्रा०१ पाद। सहितस्यादेरस्य उत्त्वम्। छिन्ने, खुडिओ, खण्डिओ। प्रा० 1 पाद। खीलगमगपुं० (कीलकमार्ग) मार्गभेदे, यत्र वालुकोत्कटे मरुकादिविषये | खुडक नामधातु (शल्याय) शल्यसयेवाचरणे, " तक्ष्यादीनां कीलिकाभिज्ञानेन गम्यते। सूत्र०१ श्रु० 11 अ०। छोल्लादयः" 111365 / / इति शल्यायस्य खुडुक्कादेशः "हियइ खीलसंठियन० (कीलसंस्थित) कीलकाकृतिपात्रे, "जंठविजातंणद्वाति खुड्कइ गौरडी'' गौरी स्त्री हृदये शल्यायते। प्रा० ढुं० 4 पाद। तेखीलसंठियं नि० चू०१ उ०। खुज त्रि० (क्षुद्र) क्षुद्रकर्मकारिणि, ज्ञा०१ श्रु०१८ अ०। दशा०ा लघुनि, खीलिया स्त्री० (कीलिका) हस्वकीले, "खीलियापओ गनिम्मातो गरुडो आचा०२ श्रु०२ अ०३ उ०। नि० चूनावाले, उत्त०१ अ०नि० चू। कतो" आ०म०द्वि०। अधमे, क्रूरे, अल्पे, दरिद्रे च / वाच०। खु अव्य०(खु) "हु खु निश्चयवितर्कसंभावनविस्मये"८।२।१६। | खजुग पुं०(क्षुद्र (ल्ल) क) "गो णादयः" / / 8 / 2 / 174 / /