________________ खित्तचित्त ७४७-अभिधानराजेन्द्रः भाग-३ खीरहुम खीरधाई स्त्री० (क्षीरधात्री) स्तनदायिन्यां धात्र्याम्, ज्ञा० १श्रु०१अ01 | देशस्य तत्र प्रदेशे बहवः (खुड्डवावीउ इत्यादि) वरुणवरद्वीपवत्सर्व वक्तव्यं नि० चू०। (धात्रीपिण्डे स्वरूपमस्या ज्ञेयम्) यावत् "वाणमन्तरा देवा देवी उपआसयंति सयंतिजाव विहरंति'' खीरपूरसमप्पह त्रि० (क्षीरपूरसमप्रभ) दुग्धपूरसदृशवणे, उत्त०३४ अ० नवरमत्र वाप्यादयः क्षीरोदकपरिपूर्णा वक्तव्याः पर्वतापर्वतकेषु आसनानि खीरप्पम पुं० (क्षीरप्रभ) क्षीरवरद्वीपाधिपतौ देवे, जी० 3 प्रति०। गृहकाणि गृहकेष्वासनानि मण्डपकेषु पृथिवीशिलापट्टकाः सर्वरत्नमया खीरमहुसप्पियासव पुं० (क्षीरमधुसर्पिराश्रव) क्षीराश्रयादिलब्धित्रिके। वाच्याः शेषं तथैव / पुण्डरीकपुष्पदन्तौ चात्र क्षीरवरे द्वीपे यथाक्रम खीरमहुसप्पिसाऊव-माणवयणा तयाऽऽसवा हुंति / 516 // पूर्वार्धापरार्धाधिपती द्वौ देवौ महर्द्धिको यावत् पल्योपमस्थितिको क्षीरं दुग्धं, मधु मधुरद्रव्यं, सर्पिघृतम्, एतत्स्वादूपमानवचना परिवसतस्ततो यस्मात्तत्र वाप्यादिषूदकं क्षीरतुल्यं क्षीरक्षीरप्रभौ वैरस्वाम्यादिवत् तदाश्रवाः क्षीरमधुसर्पिराश्रवा भवन्ति / इयमत्र तदधिपतिदेवाविति स द्वीपः क्षीरवरः तथा चाह-(से एएणट्टेणमित्यादि) भावना / पण्द्रेक्षुचारिणीनां गवां लक्षस्य क्षीरम् अर्द्धिक्रमेण दीयते यावत् उपसंहारवाक्यं चन्द्रादिसूत्रं प्राग्वत्।। जी०३ प्रति०। चं० प्र० / सू० प्र०। एवमेकस्याः पीतगोक्षीरायाः क्षीरं तत्किल चातुरिक्यमित्यागमे गीयते। खीरसागर पुं० (क्षीरसागर) दुग्धसमुद्रे, कल्प २क्षण। तद्यथोपभुज्यमानमतीव मनःशरीरप्रह्लादहेतुरुपजायते / तथा खीरादिलद्धिजुत्त पुं० (क्षीरादिलब्धियुक्त) क्षीरादिकलब्धिसम्पन्ने यद्वचनमाकर्ण्यमानं मनःशरीरसुखोत्पादनाय प्रभवति, ते क्षीराश्रवाः आदिशब्दाद्विद्यामन्त्रयोगवशीकरणादिकुशले, व्य० 1 उ०। क्षीरमिव वचनम् आसमन्तात् श्रवन्तीति व्युत्पत्तेः / एवं मधु खीरादिविग्घिततणु त्रि० (क्षीरादिवृहिततनु) प्रचुरदध्या-धुपचितशरीरे, बृ०४ उ०। किमप्यतिशायि शर्करादि मधुरद्रव्यममृतमपि पुण्दे क्षुचारिगोक्षीरं खीरामलय न० (क्षीरामलक) अवद्धास्थिके फले, क्षीरवन्मधुरे, आमलके, मन्दाग्रिक्वथितमपि विशिष्ट वर्णाद्युपेतं मध्विव वचनमाश्रवन्तीति "फलपरिमाणं करेइ तत्थ एगेणं क्षीरामलएण" उत्त०१ अ० / मध्वाश्रवाः घृतमिव वचनमाश्रवन्तीतिघृताश्रवाः। उपलक्षणत्वाच्चामृत खीरासव पुं० (क्षीराश्रव) यद्वचनमाकर्ण्यमानं मनःशरीरसुखोत्पादनाय अविणः इक्षुरसाश्रविण इत्यादयोऽप्यवसेयाः। अथ वा येषां पात्रे पतितं प्रभवति स लब्धिविशेषसंपन्नः तस्मिन्, क्षीरमिव वचनसमन्तात् श्रवतीति कदन्नमपि क्षीरमधुसर्पिरादिरसवीर्यविपाकं जायते क्रमेण क्षीराबविणो व्युत्पत्तेः / प्रव० 270 द्वार०ा आ० चू० पा०। मध्वाश्रविणः सर्पिराश्रविण इत्यादि॥ प्रव० 270 द्वार / ग० / विपा० / खीरासवलद्धि पुं० (क्षीराश्रवलब्धि) क्षीरमिवाश्रवति कथयन् यस्या लब्धेः खीरमेह पुं० (क्षीरमेध) भरतैरवतयोभूम्या वर्णगन्धरसस्पर्शजनके सा क्षीराश्रवा सा लब्धिर्यस्यासौ क्षीराश्रवलब्धिः। क्षीराश्रवलब्धियुक्ते, दुःखमदुःखमान्ते दृष्टिकारके द्वितीये महामेघे, ति०। जंग। ('सप्पिणी' व्य०३ उ०। शब्दे वर्णकोऽस्य) खीरिजमाण त्रि० (क्षीर्यमाण) दुह्यमाने, "खीरिणीओ गावीओ खीरिमाखीरवती स्त्री० (क्षीरवती) क्षीरं विद्यते यस्याः सा। भूम्नि, मतुप् प्रत्ययः / णाओ वेहाए" आचा०२ श्रु०१ अ० 4 उ०। बहुक्षीरायाम्, "दुग्धासे खीरवती गावी'' बृ० 3 उ० / खीरोद पुं० (क्षीरोद) क्षीरवदुदकं यस्य / संथा० क्षीरवरद्वीपस्य परितः खीरवर पुं०(क्षीरवर) चतुर्थे द्वीपे, स्था०३ ठा०४ उ०। अनु० समुद्रभेदे, जी। वारुणोद णं समुद्द खीरवरे णाम दीवे वट्टे० जाव चिट्ठति सव्वं / तद्वक्तव्यतासंखेज्जगं विक्खंभो परिक्खेवो य० जाव अहो वहूउ खुडवावीउ० खीरवरे णं दीवं खीरोदे णामं समुद्दे, वलयागारसंठाणसंठिते जाव सरपंतियासु खीरोदगपडिहत्थाउ पासादीयाउ तासु णं जाव परिक्खिवित्ताणं चिटुंति समचक्कवालसंठिते, नो विसमखुड्डियासु० जाव विलपंतियासु बहवे उप्पायपव्वयगा चक्कवालसंठिते,संखेज्जाइंजोयणसयाई विक्खंभपरिक्खेवो तहेव सव्वरयतामया० जाव पडिरूवा पंडरगपुप्फदंता इत्थ दो देवा सव्वं० जाव अट्ठो। गोयमा! खीरोयस्सणंसमुद्दे उदगे से जहानाम महिड्डिया० जाव परिवसंति। से तेणटेणं० जावणिचे जोतिसं सव्वं तेसु उ महामारुपल्लअब्मणतणसरस पत्तकोमलअच्छिण्णतसंखेज्जं // णगपोंडगरुथुवारिणीणं लवंगपत्तपुप्फपल्लकंकोलगसफल(वरुणोद णमित्यादि) वरुणोदं णमिति पूर्ववत् समुद्रं क्षीरवरनामद्वीपो रुक्खा बहुगुच्छ गुम्मकलिते लट्ठिमहुपउरपिप्पलीफलितववृत्तो बलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति। ल्लिवरविवर चारिणीणं अप्पोदगपीतसइरसमभूमिभागणिज्झएवं यैव वरुणवरद्वीपस्य वक्तव्यता सैवेहापि द्रष्टव्या याज्जीवोपपातसूत्रम्। यसुहे सीताणं सुपोसितसुधाताणं रोगपरिवज्जिताणं निरुवहसंप्रति नामान्वर्थमभिधित्सुराह-"से केणतुणमित्यादि" अथ केनार्थेन तसरराणं कालप्पसंठाणं वितियसमप्पसूताणं अंजणवरगवभदंत एवमुच्यते ? क्षीरवरो द्वीपः क्षीरवरो द्वीपः, प्रभूतजनोक्तिसंग्रहार्थ लवलय जलधरजव्वं जणरिट्ठभमरपरहुतसमप्पभाणं गावीणं वीप्सायां द्विर्वचनं भगवानाह-गौतम-क्षीरयरे द्वीपे तत्र देशे तस्य तस्य कुंडदोहणाणबद्धतथी पवुत्ताणं रूढाणंमधुमासकाले संगहिते होज्ज,