________________ खित्तचित्त ७४६-अभिधानराजेन्द्रः भाग-३ खीरहुम अनेन संबन्धेनायातस्यास्य व्याख्या (खित्तचित्तं ति) क्षिप्तं नष्टं | रागभयापमानैः चित्तं यस्याः सा क्षिप्तचित्ता तां निर्ग्रन्थीं निर्ग्रन्थो गृह्णाति वा अवलम्ब्यमानो वा नातिक्रामति आज्ञामिति सूत्रार्थः / वृ०६ उ०। क्षिप्तचित्ताया निर्ग्रन्थ्याः प्ररूपणा क्षिप्तचित्तस्य निर्ग्रन्थस्येव भावनीया नवरं पुरुषामिलापे स्त्र्यभिलापः कर्त्तव्यः) खिप्प न० (क्षिप्र) शीघ्र, उत्त० 4 अ० / विशे / सूत्र० / रा० / संथा० / आ०म० / अचिरे, षो 3 विव०।" खिमेव गिण्हइ'' क्षिप्रमेव गृण्हाति तूल्यादिस्पर्श क्षयोपशमपटुत्वादचिरेणैवेति। स्था०६ ठा०।"खिप्पामेव दुवालसजोयणाई"जं०३ वक्ष०१६ क्रियाविशेषणत्वे क्लीवता। तद्वति, त्रि० / वाच०। "खिप्पं हवइ सुचोइए" क्षिप्रं भवति शीघ्रं कार्यकृद्भवति। उत्त०१ उ०। खिप्पगइ पुं० (क्षिप्रगति) दिक्कुमारेन्द्रयोः अमितगत्यमितवाह नयोः लोकपालयुगले, भ० 3 0 8 उ० / स्था०। खिप्पचारि त्रि० (क्षिप्रचारिन्) शीघ्रसंचरणशीले, विशे / खिर (क्षर) सिञ्चने, भ्वा० पर० अक०सेट्। "क्षर, खिर-झर-पज्झरपच्चड-णिच्चल-णि?आः" 814 // 173 / इति खिरादेशः 'खिरइ' क्षरति / प्रा०४ पाद| खिलभूमि स्त्री० (खिलभूमि) हलैरकृष्टायां भूमौ, प्रश्न०२ आश्र0 द्वार। खिल्ल पुं० (खिल्ल) खील इति जनोक्तिप्रसिद्धे, तं०। खिल्लहल पुं० (खिल्लहल) स्वनाम्ना लोकप्रसिद्ध कन्दे, ध०२ अधि० / प्रव०। खिव धा० (क्षिप) प्रेरणे तुदा० उभ० सक० / "क्षिपेर्गलत्थाऽक्खसोल्ल-पेल्ल-णोल्ल-छुह--हुल-परी-घत्ताः।" 8 / 4 / 143 / इत्यादेशो वा / पक्षे 'खिवइ' क्षिपति : प्रा० 4 पाद / / खीण त्रि० (क्षीण) क्षिक्त "क्षः खः क्वचित्तु छ-झो"|८।२।३। इति क्षस्य खः / प्रा०२ पाद / अपगते। अनु० / निर्जीणे, विशे / खीणअसुभणाम पुं० (क्षीणाशुभनामन्) क्षीणमपगतं नरकगत्यशुभ दुर्भगदुःस्वरानादेययशःकीयादिकमशुभं नाम यस्य सः / अशुभनामविप्रमुक्ते, अनु०। खीणकसाय पुं० (क्षीणकषाय) क्षीणा अभावमापन्ना कषाया यस्य स क्षीणकषायः / क्षपकश्रेणिद्वारा प्रतिहतकषाये, प्रव० 26 द्वार। खीणकसायवीयरागछउमत्थ पुं० (क्षीणकषायवीतरागछद्मस्थ) क्षीणा अभावमापन्नाः कषाया यस्य स क्षीणकषायः तच्चाऽन्येष्वपि गुणस्थानकेषु क्षपकश्रेणिद्वारोक्तयुक्त्या क्वापि कियतामपि कषायाणां क्षीणत्वसंभवात् क्षीणकषायव्यपदेशः संभवति / ततस्तव्यच्छेदार्थं वीतरागग्रहणं, क्षीणकषायवीतरागत्वं च के वलिनोऽप्यस्तीति तद्रव्यवच्छे दार्थ छद्मस्थग्रहणम् / यद्वा छद्मस्थस्य रागोऽपि भवतीति तदपोदार्थ वीतरागग्रहणं वीतरागश्चासौ छद्मस्थश्च वीतरागच्छद्मस्थः स चोपशान्तकषायोऽप्यस्तीति तव्यवच्छे दार्थ क्षीणकषायग्रहणं क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्चाद्वादशे गुणस्थाने वर्तमाने जीवे, | प्रव०२२४ द्वार / पञ्चा० / दर्श० / कल्प०॥ खीणकसायवीयरागछउमत्थगुणवाण न० (क्षीणकषायवीतरागच्छद्मस्थगुणस्थान) द्वादशे गुणस्थाने, पञ्चा०१ द्वार। (इदं च यथा चाप्यते, तथा मूलत एव भावितं 'खवगसेदि' शब्दे अस्मिन्नेव भागे 728 पृष्ठे) खीणकोह त्रि० (क्षीणक्रोध) क्षीणक्रोधमोहनीयकर्मणि, औ० / खीणप्पायासुभकम्म पुं० (क्षीणप्रायाऽशुभकर्मन्) क्षीणप्रायाणि बाहुल्येन क्षीणानि अशुभकर्माणि चारित्रप्रतिबन्धकानि यस्य स तथा / क्षीणक्लिष्टकर्मणि, ध० 3 अधि०। खीणभोगि त्रि० (क्षीणभोगिन) भोगो जीवस्य यत्रास्ति तद्भोगि शरीर तत् क्षीणं तपोरोगादिभिर्यस्य स क्षीणभोगी। क्षीणतनौ दुर्वले, भ० 205 उ० खीणमोह पुं० (क्षीणमोह) क्षीणो निःसत्ताकीभूतो मोहो यस्य स तथा। क्षयवीतरागे द्वादशगुणस्थाने वर्तमाने जीवे, स० 14 सम० / सूक्ष्मसंपरायावस्थायां संज्वलनलोभमपिनिश्शेष क्षपयित्वा सर्वथा मोहनीयकर्माभावं प्रतिपन्ने निर्ग्रन्थभेदे, प्रव०६३ द्वार। खीणमोहस्स णं अरहओ तओ कम्मंसा जुगवं खि जंति तं णाणावरणिज्जं दंसणावरणिज्जं अंतरायं / / क्षीणमोहस्य क्षीणमोहनीयकर्मणोऽर्हतो जिनस्य त्रयः कर्माशाः कर्मप्रकृतय इति उक्तञ्च--"चरमे नाणावरणं, पंचविहं दंस णं चउविगप्पं / पंचविहमंतरायं, खवइत्ता केवली होइ"त्ति // 3 // स्था० 3 ठा० 4 उ०। खीणराग पुं० (क्षीणराग) वीतरागे, ग० 1 अधि० / खीणरागदोसमोह पुं० (क्षीणरागद्वेषमोह) क्षीणा रागद्वेषमोहा यस्य सः। वीताभिष्वङ्गाप्रीत्यज्ञाने, पं० सू० 4 सू०। खीणवित्ति त्रि० (क्षीणवृत्ति) क्षीणा वृत्तिः परा जीविका यस्य सः / जीविकारहिते, अष्ट० 30 अष्ट० / क्षीणमले, "मणेरिवाभिजातस्य, क्षीणवृत्तेरसंशयम्" द्वा० 20 द्वा०। खीर न० (क्षीर) क्षि क्रन् दीर्घश्च / जले,सरलद्रव्ये, वाच०। स्तन्ये, बृ०१ उ० / पिं० / प्रज्ञा०। प्रश्न / विशे / उत्त० / सूत्र० / पञ्च क्षीराणि गोमहिष्यजोष्ट्रलकसंबन्धिभेदात् विकृतयः / ध०२ अधि० / आ० चू०। नि० चू० / आव० / पञ्चा० / प्रव० / स्था० / “एगंतेण अपेयं, खीरें दुरजाइयं तहिं देसे / संसेइमं तत्थ जिया, गंडुलया सप्पमंडुक्का' / 15 // संस० नि०क्षीरवरद्वीपस्य अधिपतौ देवे, जी० 3 प्रति० 11 खीरइय त्रि० (क्षीरकित) संजातक्षीरके, ज्ञा० 1 श्रु०७ अ०। खीरकाउली स्त्री० (क्षीरकाकोली) क्षीरविदारीनामके साधारणशरीरबा दरवनस्पतौ, प्रज्ञा० 1 पद / वाच०। आचा० / खीरजल पुं० (क्षीरजल) क्षीरसमुद्रे, दी। खीरण्ण न० (क्षीरान्न) परमान्ने, अष्ट० 56 अष्ट। खीरहुम पुं० (क्षीरद्रुम) घटोदुम्बरपिप्पलादौ, क्षीरप्रधाने वृक्षे, णि० चू०१ उ०। पिं०। आव०। 'दव्वे खीरदुमादि न्यग्रोधादि। पञ्चा० 15 विव०।