SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ एषणा 53 - अभिधानराजेन्द्रः - भाग 3 एषणा नाम उवणा दविए, भावड्डिय एसणा मुणेयव्या। सचित्तद्विपदद्रव्यविषया एषणा | संप्रति सचित्तदवे भावे एक्के-कया उतिविहा मुणेयव्वा / / 74|| चतुष्पदापदविषयां मिश्रविषयामचित्तविषयां च प्रतिपादयति। एषणा चतुर्विधा ज्ञातव्या / तद्यथा नामैषणा स्थापनैषणा तथा एमेव सेसएसु वि, चउप्पयापयअचित्तमीसेसु। द्रव्ये द्रव्याविषया एषणा भावे भावविषयाच। तत्र नामैषणा एषणा जो जत्थ जुज्जए ए-सणा उतं तत्थ जोएग्जा ||76|| इति नाम / यदा जीवस्याजीवस्य वा एषणा शब्दान्वर्थरहितस्य एवमेव द्विपदेष्वपि द्विपदेभ्यो व्यतिरिक्तेष्वपि चतुष्पदाएषणा इति नाम क्रियते सा नामनामवतोरभेदोपचारात् / यदा ऽपदाचित्तमिश्रेषु गवादिवीजपूरकादिद्रम्मादिकटककेयूरानाम्ना एषणा नामैषणा इति व्युत्पत्तेनमिषणेत्यभिधीयते / द्याभरणविभूषितसुतादिरूपेषु द्रव्येषु विषयेषु या यत्रैषणा इच्छा स्थापनैषणा एषणावतः साध्वादेः स्थापना इह एषणा गवेषणा मार्गणादिरूषा युज्यते घटते तां तत्र साध्वादेरमिन्ना तत उपचारात्साध्वादिरेव एषणेत्यभिधीयते पूर्वोक्तगाथानुसारेण योजयेत् / यथा कोऽपि दुग्धाभ्यवहाराय ततःस्थाप्यमानस्था-पनैषणा स्थाप्यते इति स्थापना स्थापना गामिच्छति / कोपि पुनस्तामेव क्वापि नष्टां गवेषयते अन्यः चासौ एषणा च स्थापनैषणा / द्रव्यैषणा द्विधा आगमतो नो पुनस्तामेव गां परास्कन्दिमिरपबिहयमाणांगवादिपदप्रतिआगमतश्च / तत्रागमत एषणाशब्दार्थस्य ज्ञाता तत्र चानुपयुक्तः बिम्बानुसारेण मृगयत्ते कोपिपुनः स्वशौर्यप्रकटनाय जनप्रकाशं "अनुपयोगो द्रव्यमिति" व वनान्नाआगमतस्विधा तद्यथा व्याघ्रमपगतासु चिकीर्षति एवमपदादिष्यपि भावना कार्या। उक्ता ज्ञशरीरद्रव्यैषणा भव्य-शरीरद्रव्यैषणा ज्ञशरीरभव्यशरीरय्यति- द्रव्यैषणा। रिक्तद्रव्यैषणा च / यत्र एषणाशब्दार्थज्ञस्य यत् शरीरमपगत सांप्रतं भावैषणां त्रिप्रकारामभिधित्सुराह। जीवितं सुसिद्धशिला-तलादिगतं तत्र भूतभावनया भावेसणा उ तिविहा, गवेसणहणेसणा उ बोधय्वा / ज्ञशरीरद्रव्यैषणा। यस्तु बालको नेदानीमेषणाशब्दार्थमवबुध्यते घासेसणा उ कमसो, पन्नत्ती वीयरागेहिं / / अथवा यत्पानेनैव शरीर-समुच्छ्रयेण परिवर्द्धमानेन भोक्ष्यते भावो ज्ञानदिरूपरिणामविशेषः तद्विषय एषणा भावैषणा यथा सभाविभावकरणत्वा-द्रव्यशरीरद्रव्यैषणा।ज्ञशरीरभव्यशरीर- ज्ञानदर्शन चारित्रमेकदेशतः समूलघातं व्याघातो न भवति तथा व्यरिरिक्ता तु द्रव्यैषणा सचित्तादिद्रव्यविषया। भावैषणाऽपि विधा पिण्डादे रेषणामति भावः। साऽपि त्रिधा त्रिप्रकारा क्रमशः क्रमेण आगमतो नोआ-गमतश्च / तत आगमत एषणाशब्दार्थस्य प्रज्ञाप्ता वीतरागैः केन क्रमेणेत्यत आहगवेसणेत्यादि पूर्व परिज्ञाता तत्रच उपयुक्तः "उपयोगोभावनिक्षेप" इति वचनात् गवेषणषणा ततो ग्रहणैषणा ततो ग्रासैषणा। नो आगमतो गवे-वर्णषणादिमेदात्त्रिया तत्र नामै षणा कस्मात्पुनरित्थं गवेषणादीनां क्रम इत्याह। स्थापनैषणा द्रव्यैषणा आगमतो नोआगतश्च ज्ञशरीरभव्यशरीर अगविट्ठस्स उगहणं, न होइ न य अगहियस्स परिभोगो। रूपां भावैषणां त्वागमतः सुज्ञान-त्वादनादत्य शेषां द्रव्यैषणां एसणतिगस्स एसा, नायव्वा आणुपुथ्वीउ || च व्याचिख्यासुरिदमाह (दव्वेत्यादि) द्रव्ये द्रव्यविषया भावेच इह न गवेषितस्यापरिभावितस्य पिम्डादेग्रहणं न्याप्यं नाभावविषया एकैका त्रिधा त्रिप्रकारा ज्ञातव्या / तत्र द्रव्यविषया / प्यगृहीतस्य परिभोगः ततः एषणात्रिकस्य ए, षपूर्वोक्त त्रिधा सचित्तादिभेदात् / तद्यथा सचित्तद्रव्यविषया आनुपूर्वी-क्रमो ज्ञातव्यः। डिं०। (गवेषणानिक्षेपादि गवसणा अचित्तद्रव्यविषया मिश्रद्रव्यविषया च / भावविषयाऽपि त्रिधा गवेषणादिभेदात् तद्यथा गवेषणैषणा ग्रहणैषणा ग्रासैषणा च / शब्द) (5) ग्रहणैयणादीभिक्षेपस्तत्र ग्रहणैषणामाह। तत्र द्रव्यैषणाऽपि सचित्तद्रव्यविषया त्रिधा तद्यथा द्विपदविषया गहणेसणाइदोसे, आईपरसमुहिए वोच्छं। चतुष्पदविषया अपदविषयाच। तत्र प्रथमतो द्विपदद्रव्यविषयामेषणामाह। ग्रहणैषणादोषांस्त्वात्मपरसमुत्थितान तानहं वक्ष्ये / / तत्र ये जम्मं एसइ एगो, सुयस्स अन्नो तमेसए नटुं। आत्मसमुत्थास्तान् विभागतो दर्शयति। सत्तुं एसइ अन्नो, एसो अन्नो परो मच्चुं // 75 / / दोनिय साहुसमुत्था, संकिय तह भावओ अपरिणयं च। सेसा अहवि नियमा, गिहिणो य समुट्ठिए जाण // इह यद्यपि एषणादीनि चत्वारि नामानि प्राक एकार्थिकान्युक्तानि तथाऽपितेषां कथंचिदर्थभेदोऽप्यस्ति।तथा दौ दोषौ साधुसमुत्थितौ तद्यथा शङ्कितं भावतोऽपरिणतं च / ोषणा इच्छामात्रमभिधीयते तच गवेषणादावपि विद्यते / अत एत-च दयमपि वक्ष्यमाणस्वरूपं शेषानष्टावपि दोषान् गृहिणः एव गवेषणादय एषणायाः पर्याया उक्ताः / गवेषणादीनां तु समुत्थितान् जानीहि। संप्रति ग्रहणषणाया निक्षेपमाह। परस्परं नियतोऽप्यर्थभेदोऽस्ति तथाहि गवेषणमनुपलभ्य नाम ठवणा दविए, भावे गहणेसणा मुणेयव्वा। मानस्य पदार्थस्य सर्वतः परिभावन मार्गणं निपुणबुद्ध्या दव्वे वानरजूह, भावड्डि य दसविहा होति / / अन्वेषणम्। उद्रोपनं विवक्षितस्यपदार्थस्य जनप्रकाशं चिकीर्षा तद्यथा नामग्रहणैषणा स्थापनाग्रहणैषणा थ। द्रव्यग्रहणैषणा भावग्रहतत एतेषां क्रमेणोदाहरणान्याह एकः कोऽप्यनिर्दिष्टनामा *षणाच।सा तत्र नामस्थापने ग्रहणैषणाऽपियाव-द्भव्यशरीररूपातावत् देवदत्तादिकः संतत्यादिनिमित्तं सुतस्य जन्म उत्पत्तिमेषते गवेषणावद्वक्तव्या। ज्ञशरीरभव्य-शरीरव्यतिरिक्तांतद्रव्यग्रहणैषणामाह। इच्छति इदमेषणाया उदाहरणम् / अन्यः पुनः कोऽपि द्रव्ये द्रव्यग्रहण-षणायामुदाहरणं वानरयूथम् / भावग्रहणैषणा द्विधा / यज्ञदत्तादिकः सुतं वापि नष्टमेषते गवेषयते गवेषणाया तद्यथा आगमतोज्ञाता तत्र चोपयुक्तोनोआगमतस्तु द्विधा तद्यथा प्रशस्ता उदाहरणम् / अन्यः कोऽपि विष्णुमित्रादिकः पदेन पदानुसारेण अप्रशस्ता च। तत्र प्रशस्ता सम्यग्ज्ञानादिविषया अप्रशस्ता शङ्कितादिधूलीबहूलभूमिसमुत्थचरणप्रतिबिम्बा-नुसारेणेत्यर्थः शत्रुमेषते दोषदुष्टभ्रक्त पानादिविषया। सा च दशविधा वक्ष्यमाणभेदैर्दशप्रकारा। मृगयते इदं मार्गणाया उदाहरणम्। अन्यः पुनस्तस्य श;र्मृत्यु पिं० / ओघनिर्युक्तौ तु। मरणमेवते उदोपयति सर्वजनप्रकाशं मृत्युमभिधातुम गहणेसणम्मि एतो, वोच्छं अप्पक्खरमहत्थं // 60|| भिलषतीत्यर्थः इदमुद्रोपनाया उदाहरणम् / तदेवमुक्ता / सुगमातत्र यदुक्तमतउद्धग्रहणैषणां वक्ष्यामितत्प्रतिपादना-याह।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy