________________ खारखत्त ७३८-अभिधानराजेन्द्रः भाग-३ खिंसण खारखत्त त्रि० (क्षारक्षत) लवणशस्त्राभिहते, ओघ०। खास पुं० (कास) आर्षत्वात्कस्य खः / प्रा० 1 पाद / खासिकायाम्, खारगालण न० क्षारगालन सर्जिकादेर्गालनके गृहस्थोपकरणेषु,खलणं प्रश्न०१आश्र० द्वार। द्वितीये रोगातले, "सोलस रोगाइंका, पाउन्भूया चखारगालणं च। सूत्र०१ श्रु०४ अ०२ उ०। तं जहा-सासे 1 खासे 2 जरे 3 इत्यादि।" विपा०१ श्रु०१ अ०) खारताउसी स्त्री० (क्षारत्रपुषी) क्षारशब्दः कटुकवाची तथागमेऽनेकधा खासिय न० (कासित) कासने, (खाँसना) इति लोकप्रसिद्धे, ल०।आ० प्रसिद्धेस्ततः कटुकायांत्रपुष्याम्, प्रज्ञा०१० पद। मला आव०।"खासिएणं ठीएणं" आ० चू०५ अ०। अनक्षरश्रुतभेदे,। खारतंत न० (क्षारतन्त्र) क्षरणं क्षारः शुक्रस्य तद्विषयं तन्त्रं यत् तत्तथा। नं०। विशे०। अनार्यदेशभेदे, तत्र जाते मनुष्येऽपि। सूत्र०१श्रु५ अ०१ वाजिकरणतन्त्रे, तद्धि अल्पक्षीणविशुष्करेतसामाप्यायनप्रसा उ०। प्रश्न० प्रवन दोपजनननिमित्तं प्रहर्षजननार्थ च कृतम्। सप्तम आयुर्वेदः।स्था०८ ठा० खिइस्त्री० (क्षिति) धर्माद्यासुईषत् प्राग्भारावसानासु अष्टसु भूमिषु, आव० खारतिल्ल न० (क्षारतैल) करणशूलनिवारके, निर्लोमतासाधने च 4 अादर्श क्षारपक्वतैले,वाच० "लक्खारसखारतिल्लकलकलतओ" प्रश्न०५ खिइपइटिअत्रि० (क्षितिप्रतिष्ठित) भूम्यां प्रतिष्ठायुक्ते नगरादौ, आ०म० संब० द्वार। द्विधा "क्षितिप्रतिष्ठचणक, पुरर्षभपुराभिधम् / कुशाग्रपुरसज्ञ च, खारपइद्धियंग त्रि० (क्षारप्रदिग्धाङ्ग) क्षारेण प्रदिग्धाङ्गेषु "पज्जोइया क्रमाद्राजगृहालयम् // 14 // " इति राजगृहनगरमेव पूर्व क्षितिप्रतिष्ठित खारपइद्धियंगा'" सूत्र०१ श्रु०५ अ०५ उ०) नामाऽऽसीत्। ती० 10 कल्प। आव०। आ०चूल। खारमेह पुं० (क्षारमेध) सर्जादिक्षारसमानरसजलोपेतमेघे, भ०७ श० खिंखिणिया स्त्री० (किङ्किणिका) क्षुद्रघण्टिकायाम, औ०। 6 उन खिंखिणिसर पुं० (किङ्किणिस्वर) क्षुद्रघण्टिकाध्वनौ, स्था० 6 ठा०। खारवत्तिय त्रि० (क्षारपात्रित) क्षारपात्रकृता क्षारपात्रिता क्षारपात्रभोजितो, खिंखिणी स्त्री० (किङ्किणी) क्षुद्रघण्टिकायाम्, स्था०१० ठा०ाजारा० / क्षारपात्रस्याधारतां नीते, औ०। औ०प्रश्न। बारवर्तित त्रि० क्षारेण क्षारे वा तीक्ष्णकतरुनिर्मितमहाक्षारे वर्तितो वृत्ति खिंखिणीजाल न०(किङ्किणीजाल) क्षुद्रघण्टिकासमूहे, जी०५ कारितः / क्षारक्षिप्ते, औ०। शस्त्रेण छित्वा लवणक्षारादिभिः सिच्यमाने प्रति रा०। दण्डविशेष प्राप्नुवति, दशा०६ अ०1 खारवावी स्त्री० (क्षारवापी) क्षारद्रव्यभृतवाप्याम्, प्रश्न०१ आश्र० द्वार। खिंसण न० (खिंसन) निन्दावचने, प्रश्न०५ सम्ब० द्वारा प्रव० स० खारसाविया स्त्री० ब्राह्मीलिपिभेदे, अस्याः सम्यग् अववो धो नास्ति स० अत्यन्तनिन्दायाम, औ० लोकसमक्षमेव जात्याधुद्घाटने, न० / ज्ञा० 18 सम०। 1 श्रु० 3 अ०। स्था०। अन्ता परस्याग्रतः तद्दोषकीर्तन, न०। ज्ञा० 1 खारसिंचण न० (क्षारसिञ्चन) क्षारोदकसेचने, पारदारिकाः वास्यादिना | श्रु०८ अ० घिङ् मुण्डेत्यादि वाक्यरूपे गर्हणे, रा० तक्षयित्वा क्षारोदकसेचनानि प्राप्यन्ते। सूत्र०१ श्रु०४ अ०१ उ०। आचार्यखिंसनम्खारायण पुं०(क्षारायण) माण्डवगोत्रान्तर्गतक्षारपुरुषापत्त्येषु, स्था० वितियपदमणप्पज्झे, अप्पज्झे वा वएज्ज खिंसंतो। 7 ठा०। उवलंभ वायतधा, सीतंते वा वदेज्जाहि॥२२॥ खारिखारी स्त्री० (खारिखारी) एकत्र समुदितेषु षोडशद्रोणेषु ज्यो०१ अणप्पज्झो वा साहू भणेज्ज / अणप्पज्झो वा भदंतो भणेज्ज / पाहु० / रत्ना०। अप्फज्झो वा भणेज्ज। खिंसणपरं भदंतं, सो आयरिओ बहुस्सुओ खारिय त्रि० (क्षारित) क्षर-णिच्-त / अभिशस्ते, प्राप्तदोष, श्राविते, जातीहीणो सीसपडिच्छए अभिक्खं जातिमादीहिं खिंसति। सो सुत्तत्थे "लवणखरण्टिते शालनकादिके" व्य०६ उ०। उवजीवितं ण सक्कति। ताहे तस्स जातिसारेण एए खिंसं उवालभं वा खारुगणिय पुं०(क्षारुगणिक)म्लेच्छदेशभेदे, अनार्ये, तजे मनुष्ये च। करेज्ज / जो आयरिओ जाइहीणो, अहंण जाणामि त्ति। भ०१२ श०२ उ०। अण्णा साहू जातिमादिएहिं खिंसंति। तस्स अण्णावदेसेण खारोदय न० (क्षारोदक) ईषल्लवणपरिणामे जले, / जी०१ प्रति०। इमा खिंसाप्रज्ञा०। अम्लोदके, अन्तःक्षारजले च। कूपादौ, त्रिका पिंग जातिकुल्लस्स सरिसयं, करेहि ण हु कोद्दवो भवे साली। खारोदा स्त्री० (क्षारोदा) क्षीरोदापरनामिकायां सुपद्मविजये महानद्याम्। आसललितं वराओ, वाएतिण गद्दभो काउं // 23 // स्था०२ ठा०३ उ०। जं०। तुज्झ वि जं कुलं जाती वा तं अम्हेहिं परिण्णायं, तो अप्पणे चेव खाल न० (क्षाल) नगरादेर्निर्द्धमने स्था० 2 ठा०३ उ०। जातिकुलं सरिसं करेहि। मा कोद्दवसमाणो होउं अप्पाणं सालिसरिस खावणा स्त्री० (क्षापणा) प्रकथने, विशे| मण्णतु / ण वा गद्दभेहिं होउं। जती अस्सललियं काउं सक्कति // 23 // खावियंत त्रि० (खाद्यमान) भक्ष्यमाणे, "काकणिमसाई खावियतं" विरूवरूवेण खिंसमाणो इमं भण्णतिविपा०१० श्रु०२ अ०। रूवस्सेव सरिसयं, करे हिण हु कोद्दवो भवे साली।