SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ खाडखड ७३७-अभिधानराजेन्द्रः भाग-३ खारकरीर खाडखड पुं० (खाडखड) पङ्कप्रभायाः षष्ठे अपक्रान्ते महानरके, स्था० खमातु गुरुं सम्मं, नाणमहिमंससित्तिउ। 6 ठा। काऊणं वंदिऊणंच, विहिपुट्वेण पुणो विय।६४१ महा०१ अ० खाडहिना स्वी० (खाडहिना) शुक्लकृष्णपटाकाररोमाड्तिशरीरायां क्षमयामि सर्वजीवननन्तभवेष्वप्यज्ञानमोहाभ्यामावृतेन मया तेषां पीडा शून्यदेवकुलादिवासिन्यां (टाली) (टीली) (गिलहरी इतिलोके कृता याभ्यामज्ञानमोहाभ्यामावृतेन मया पीडा कृता तयोरपगमान्मर्षप्रसिद्धायां) चतुष्पादविशेषजाती, प्रश्न० 1 आश्र० द्वार। नं०। यामि। सर्वे जीवाः क्षाम्यन्तु मे दुश्चेष्टितम्। अत्र हेतुमाह मैत्री मे सर्वभूतेषु खाण न० (ख्यान) कथने, स्था० 4 ठा० 1 उ०। वैरं मम न केनचित्। कोऽर्थः मोक्षलाभहेतुभिस्तान् सर्वान् स्वशक्त्या न खाणि स्त्री० (खानि) स्वर्णात्पत्तिस्थाने, आकरे, वाडीप्तत्रार्थे, वाच०। लम्भयामि न च केषांचिद्विघ्नकृतामपि विधाते वर्तेऽहमिति, वैरं हि आचा०। भूरिभवपरम्पराऽनुयायिकडमरुभूत्यादीनामिवेति॥६१॥ध०२ अधि०। खाणु पुं० (स्थाणु) स्था-नु-पृषोदरादित्वात् णत्वं "स्थाणावहरे" / / (अधिकरणे उत्पन्ने क्षामणा 'अधिगरण' शब्दे प्र० भागे 505 पृष्ठे उक्ता) 217 इति स्थाणी संयुक्तस्य खो भवति हरश्चेत् वाच्यो न भवति / प्रा० (क्षामणां कृत्वा जिनकल्पादिप्रतिपद्यते इति जिनकल्पिकादिशब्देषु) 2 पाद / ऊर्ध्वकाहे / जं० 2 वक्ष० / दश० / स्थूलकीलकेषु, ये केवलस्थापनाचार्यनिकटे प्रतिक्रमणं कुर्वन्तः श्रद्धालवः क्षामणावसरे छिन्नावशिष्टवनस्पतीनां शुष्का अवयवाः (दूंठा) इति लोके प्रसिद्धाः। कतिवारं क्षामयन्तीति प्रश्न-उत्तरम् केवलस्थापनाचार्याने प्रतिक्रमणे जं० 1 वक्ष० / "खाणु व्व उच्छकाये" स्थाणु रिवोर्द्धकायः।। श्राद्धा एका क्षामणां कुर्वन्तीति। 365 प्र० सेन 3 उल्ला०। कायोत्सर्गकाले, प्रश्न०५ सम्ब० द्वार। खामिय त्रि० (क्षामित) क्षम-णिच-त-प्राकृते णिलोपः "अदेल्लुक्याखाणुबहुल त्रि० (स्थाणुबहुल)स्थाणवो बहुला यत्र तत्तथा स्थाणुप्रचुरे, देरत आः'' | / 3 / 153 / इति आदेरकारस्याऽऽकारः / प्रा०३ पाद / स्थाणुभिव्याप्ते, जं०१ वक्ष०। अपगमितरोषे, रोसावगमे खमा तं च खामियं भण्णति / नि० चू० 4 उ०। खाणुसमाणपुं० (स्थाणुसमान) स्थाणुतुल्ये श्रमणोपासके, यो हि कुतोऽपि खाय पुं० (खाद) खादने भक्षणे, स्था०३ ठा०२ उ०। कदाग्रहात् न गीतार्थप्रदेशनया चाल्यते सोऽनमन स्वभावो खायणिद्धमण न० खातनिर्धमन सञ्जिनखालेगृहे, कल्प०६ क्षण। बोधकेनाऽप्रज्ञापनीयः स्थाणुसमान इति। स्था०४ ठा०३ उ०। खायदे सायारपवालण न० (ख्यातदेशाचारप्रपालन) ख्यातस्य खात न० (खात) उपरि विस्तीर्णेऽधः संकुचिते, रा०। ज्ञा० / अधः उपरि प्रसिद्धस्य तथाविधापरशिष्टसंमततया दूररूढिमागतस्य देशाचारस्य च समे, स०। जी०। कूपादौ, अनु०। भूमिगृहादौ वास्तुभेदे, नि० चू०१ सकलस्य प्रपालनमनुवर्तनम् / देशाचाराऽनुवर्तनरूपे गृहिधर्म, उ०। आ० चू०। तदाचाराऽतिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेख्यात त्रि० प्रसिद्धे, ध०१ अधिo नाऽकल्याणलाभः स्यादिति। पठन्ति चात्र लौकिकाः। यद्यपि सकलां खामण न० (क्षामण) पाक्षिकचातुर्मासिकसांवत्सरिकक्षामणकानि योगी, छिद्रां पश्यति मेदिनीम्। तथापि लौकिकाचारं, मनसापि न तत्तपांसि च कियदिनानि यावत्कृतानि शुद्ध्यन्तीति प्रश्ने-उत्तरम् / लमयेदिति" ध०१ अधिo तत्क्षामणकानि च यथाक्रम द्वितीयां, पञ्चमी, दशमीं च / यावत्कृता नि | खायमाण त्रि० (खादत्) भक्षयति, जी० 3 प्रति० / परम्परया शुद्धयन्तीति। किंचपाक्षिकाद्यर्वागपितहिनसंख्यया यथासंभवं खार पुं० (क्षार) क्षरणं क्षारः / संचलने, स्था० 8 ठा० / करीषादिप्रभवे, तत्तपांसि च प्रापणीयानि इति श्रद्धेयम्। 44 प्र० सेन०३ उल्ला०।। दश० 4 अ०। सद्यो भस्मनि, ज्ञा०१ श्रु०१२ अ०। मृत्खटीवर्णिकादौ, खामणगपडिक्कमण न० (क्षामणकप्रतिक्रमण) दन्तधावनं कल्पवर्त च ध०२ अधि० / यवतिलक्षारादौ, पि० प्रश्न०। बब्बुलादिके, नि० चू० विधाय क्षामणप्रतिक्रमणादि कर्तुं शुद्ध्यति न वेति प्रश्न-उत्तरम् कारणे 1 उ०। भर्जिकादौ, सूत्र०१ श्रु० 4 अ० 2 उ० / लवणे, बृ० 4 उ० / वेलामध्ये क्षामणकप्रतिक्रमणादि कर्तुं शुद्ध्यतीति / 362 प्र०सेन० / "खारस्य लोणस्स अणासएणं' क्षारस्य पञ्चप्रकारस्यापि लवणस्या३उल्ला०। ऽनशनेनाऽपरिभोगेन मोक्षो नास्ति / सूत्र० 1 श्रु०७ अ० / भक्तादौ, खामणा स्त्री० (क्षामणा) कृतापराधत्वेनान्यस्य क्षमोत्पादने, सा च द्वेधा शस्वभेदे, वाच01 द्रव्यतो, भावतश्च / द्रव्यतः सकलुषाशयस्यैहिकापायभीरोः / भावतः खार पुं० खमवकाशमाधिक्येन ऋच्छति, ऋ अण् उपसंखारी परिमाणे, संवेगापन्नस्य सम्यग्दृष्टः। आव०३ अ० वाच० / भुजपरिसर्पभेदे, च प्रज्ञा० 1 पद।। खमावेमि अहं सव्वे, सव्वे जीवा खमंतु मे। खारकरीर न० (क्षारकरीर) वस्तुविशेषे, क्षारकरीरादिकमातपे दत्या मित्ती मे सव्वभूएसु, वेरं मज्झंण केण वि॥६१|| पश्चात्तैलादिदाने सन्धानकं भवति न वेति / प्रश्ने-उत्तरम् खमामिऽहं पिसवेसिं, सव्वभावेण सव्वहा। क्षारकरीरादिकं दिनत्रयमातपे दत्वा पश्चात्तैलादिदापनेन सन्धानकं भवभवेसु वि जंतूणं, वाया मणसा य कम्मुणा / / 62 // जायते इत्थं श्रीपरमगुरुपायें श्रुतं नास्ति एवंविधान्यक्षराण्यपि दृष्टानि एवं धोसेतु वंदिजा, चेइय साहू विहीजओ। न सन्ति प्रत्युत क्षारकरीरादिकमध्यस्थितं पानीयं दिनत्रयोपरि यदि न गुरुस्साऽवि विही पुटवं,खामणमरिसामणं करे॥६३॥ शुष्यति तदा सन्धानकं जायत इति। 112 प्र० सेन०३ उल्ला०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy