SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ खिंसण ७३६-अभिधानराजेन्द्रः भाग-३ खिंसियवयण अस्सललितं वराओ, वाएति ण गद्दमो काउं / 241 कंठा। वायगो, गणी, आयरिओ वा जेण कओ तस्स इमा खिंसाअह वायगो त्ति भण्णति, एस किर गणी अयं व आयरिओ। सो विमणे एरिसओ, जेण कओ एस आयरिओ॥२५॥ इमो उवालंभो खिसंते सीतते वाजातिकुलस्स सरिसर्य, करेहि मा अप्पवेरिओ होहि। होज्ज हु परिवादो वि, गिहि पक्खे साहुपक्खे य॥२६॥ परिवयणं परिवादो अयसो गुणकित्तणं वा इत्यर्थः / अह वा इमो उवालंभोजुतं णाम तुमे वाय-एण गणिणा च परिसकातुं। आयरिएण व होउ, काऊणं किं व काहामो॥२७।। (जुत्तमिति) युज्यते योग्यं वा णामशब्दः पादपूरणे इदमेति निर्देशवाचको वा। आयरियस्स वा होउं किं एरिसं काऊण जुज्जति अह तुमे चेव। मज्जायं रक्ख। तो अम्हे किं कहामो। सीदंते वा इमो उवालंभोअह वाण मज्झ जुत्तं, भदंत एयारिसाणि वोत्तुं जो। गुरुमत्ति वोदित्तमणा, भणामि लज्जं पयहिऊणं / 28 / कंठा किंचान्यत्वरतरं मरसि भणितो, नया वि अण्णेण पच्चुवालद्धो। छण्णे मम वेणप्पं, भणेज्ज अण्णो पगासेंतो // 26 // अह पच्छन्ने दोसा पच्छायणं करेंतो भणामि / अण्णा पुण देसकित्तणं करेंतो बहुजणमज्झे भणेज्ज तेण वरतरं मरसि भणितो संतो जातेति रूसेज्ज तो। इम भण्णतितुम्हे मम आयरिया, हितोवएसि त्ति तेण सीसो हं। एवं वियाणमाणा, ण हु जुज्जह रूसितुं मंतो // 30 / / जेण मे हितोपदेसंदेहा तेण तुम्हे मम आयरिया हिओवदसणो त्ति काउं। अहं पि सीसत्तणं ते पडिवण्णो / किं च जो जेण जंमि ठाणंमि ठावितो दंसणे चरणे च। सो तं तओ वुत्तम्मि चेव कोउं भावणिरिण्णो एवं वियाणमाणा तुज्झे किं रूसह। एमेव सेसएसु वि, तस्सेव हितट्ठयावदागाढं। रागं कुसुंभओ सु य, इण विहु अ विकोइओ संभो।३१। एतं पायसो खिसंतं सीदंते भणितं (सेसेसु वि) अणप्पज्झादिएसु।। तस्सेव गुरुस्स हियट्ठतावदे आगाद अहवा एयं आगाढं वयणं च भदंते भणियं सेसेसु वि उवज्झायादिएसु हियट्ठ तावदे आगाद / / चोदगाऽऽहजाणतेहिं गुरू कहं आगाढं भण्णति। उच्यते-कुसुंभो अवि को वि रागं जहा ण मुचंति तहा गरूबि एगते जाव फुडोवदेसेण ण विकोवितो ताव अणायारसेवणं ण मुंचति। किंचान्यत्वच्छं वि जाणिऊणं, एवं खिंसे उवालंभेज्ज वा। खिंसातु णिप्पवासा, सपिवासा होउवालंभो॥३२॥ आयरिय उवज्झायादीया खरमओय सज्झावारोयमादिइट्टिमं वा एते वच्छं जाणिऊणं खिंसा उवालभो वा पयुंजियव्वो। णिदुरं णिण्हेहवयणं खिंसाउयं / सणेहवयणं उवालंभो। खिंसा खलु ओममी, खरमज्झे वा वि सीयमाणंमि। राइणिओवालंभो, पुव्वो गुरु महिड्डिमाणाीए॥३३॥ ओमे, खरमज्झे वा खिंसा पउंजते। रातिणिओ, आयरिओ, जेट्टो वा पुव्वं गुरू आसी सो य कम्मभारिय याएपासत्थीदाना तो उ णिक्खंते वायारायादि महिड्डियं पिजो माणीए तेसु उवालंभो पयुंजति। नि० चू० 10 उ०। आव०। अशातनायाम् आव०। 4 अ०। ('आगाढ' शब्दे द्वि० भागे 60 पृष्ठे उत्सर्गसूत्रमुक्तम् अत्र तु अपवादत्वम्) खिंसणा स्त्री० (खिंसना) लोकसमक्षं कुत्सने, औ०। खिंसास्त्री० (खिंसा) लोकसमक्षं निंदायाम्, आव०२ अाखरण्टनायाम, व्य०१ उ० / शासननिन्दायाम, पञ्चा० 17 विव० / "खिंसिज्ज' खिंस्यते निन्द्यते। बृ०१ उ०। खिंसिज्जमाण त्रि० (खिंस्यमान) परीक्षकुत्सनेन निन्द्यमाने, ज्ञा०१श्रु० 16 अ०। आव० खिंसिय त्रि० (खिंसित) जन्मकर्माद्युद्धाटनतो निन्दिते, स्था० 6 ठा०। प्रव०॥ खिंसियवयण न० (खिंसितवचन) जन्मकर्माधुद्धाटनतो निन्दावचने, स्था०६ठा०॥ तचनवाच्यम्अतितिणे अचवले, अप्पभासी मियासणे। हविज्ज उअरे दंते, थोवं लद्धं न खिंसए॥२६| अतिंतिणो भवेत् अतिन्तिणो नामालाभोऽपि नेषद् यत्किं चनभाषी। तथा अचपलोभवेत् सर्वत्र स्थिर इत्यर्थः / तथाअल्पभाषी कारणे परिमितवक्ता। तथा मिताशनो मितभोक्ता भवेदित्येवंभूतो भवेत्। तथा उदरे दान्तो येन वा लेनवा वृत्तिशीलः। तथा स्तोकं लब्ध्वा न खिंसयेत्। देयं दातारं वा न हीलयेत् इति सूत्रार्थः // 26 // दश० 8 अ०। अथ खिंसितवचनमाहगहियं च जहाघोसं,तहियं परिपिंडियाण संलावो। अमुएणं सुत्तत्थो, सो विय उवजीवितुं दुक्खो। एकेन साधुना यथाघोष यथा गुरुभिरभिलापा भणिताः तथा श्रुतं गृहीतं मयैव गृहीतः सूत्रार्थः / प्रतीच्छकादीन् वाचयति / यदा च प्रतीच्छक उपतिष्ठते तदा तस्य जातिकुलादीनि पृष्ट्वा पश्चात्तैरेव खिंसां करोति। इतश्चान्यत्र साधूनां परिपिण्डितानां स्वाध्यायमण्डल्या उच्छिन्नानां संलापो वर्तते / कुत्र सूत्रार्थो परिशुद्धौ प्राप्येते / तत्रैकस्तं यथा घोषश्रुतग्राहकं साधुव्यपदिशति। तथाऽमुकेन सूत्रार्थी शुद्धौ गृहीतौ परं स उपजीवितुं (दुक्खो) दुष्करः। कथम्? इति। आहजह को वि अमयरुक्खो, विसकंटगवल्लिवेदितो संतो। ण वइज्जइ अल्लीतुं, एवं सो खिंसमाणो उ॥ यथा कोऽपयमृतवृक्षो विषकण्टकवल्लीभिर्वेष्टितः सन् आलीतुमाश्रयितुं न शक्यते। एवमसावपि साधुः प्रतीच्छकान् खिंसन्न श्रयितुं शक्यः।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy