________________ खवण ७३३-अमिधानराजेन्द्रः भाग-३ खवणा खवणन० (क्षपण) प्रकृत्यन्तरसंक्रमितस्यकर्मणः प्रदेशोदयेन निजरणे, विशे० / अप्रत्याख्यानादिप्रक्रमेण क्षपक श्रेण्यां मोहाघभावापादने, आचा०१ श्रु०६ अ०१ उ० कशिक्षपणकालो देवानाम्अस्थि णं भंते ! देवा अणंते कम्मंसे जहणणेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं पंचहिं वाससएहिं खवयंति ? हंता अस्थि / अस्थि णं भंते ! देवा जे अणंते कम्मसे जहण्णेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं पंचहिं वाससहस्सेहिं खवयंति? हंता अस्थि / अस्थि णं भंते ! देवा जे अणंते कम्मसे जहण्णेणं एक्केण वा दोहिंवा तिहिंवा० जाव पंचहिं वाससरहिं खवयंति। कयरे णं भंते ! देवा० जाव पंचहिं वासयसहस्सेहिं खवयंति। कयरे णं भंते ! देवा० जाव पंचहिं वाससहस्सेहिं खवयंति ? गोयमा! वाणमंतरा अणंते कम्मंसे एगेण वाससएणं खवयंति। असुरिंदवज्जियाणं भवणवासी देवा अणंते कम्मसे दोहिं वाससएहिं खवयंति / असुरकुमारा देवा अणंते कम्मंसे तिहिं वाससएहिं खवयंति। गहगणणक्खत्ततारारूवा जोइसिया देवा अणंते कम्मंसे चउवास० जाव खवयंति चंदिमसूरियाजोइसिंदा जोइसरायाणो अणते कम्मसे पंचहिं वाससएहिं खवयंति / सोहम्मीसाणगा देवा अणंते कम्मंसे एगेणं वाससहस्सेणं० जाव खवयंति / सणंकुमारमाहिंदगा देवा अणंते कम्मसे दोहिं वाससहस्सेहिं खवयंति / एवं एएणं अभिलावेणं बंभलोगंतगा देवा अणं ते कम्म से तिहिं वाससहस्से हिं खवयं ति / महासुक्कसहस्सारगा देवा अणंते कम्मसे चउहिं वाससहस्सेहि खवयंति / आणयपाणयआरणअच्चुयगा देवा अणंते कम्मसे पंचहिं वाससहस्सेहिं खवयंति / हेट्ठिमगेवेज्जगा देवा अणंते कम्मसे एगेणं वाससयसहस्सेणं खवयंति। मज्झिमगेवेज्जगा देवा दोहिं वससयसहस्सेहिं खवयंति / उवरिमगेवेज्जगा देवा अणं ते कम्मंसे तिहिं वाससयसहस्से हिं खवयं ति / विजयवेजयंतजयंतअपराजियगा देवा अणंते कम्मंसे चउहिं वाससयसहस्सेहिं खवयंति। सव्वट्ठसिद्धगा देवा अणते कम्मसे पंचहिं वाससयसहस्सेहिं खवयंति / एएणं गोयमा ! ते देवा जे अणंते कम्मंसे जहण्णेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसे णं पंचहिं वाससएहिं खवयंति। एएणं गोयमा! ते देवा० जाव पंचहिं वाससयहस्सेहिं खवयंति। एएणं गोयमा! ते देवा०जाव पंचहिं वाससयसहस्सेहिं खवयंति, एएणंगोयमा! ते देवा०जावपंचर्हि वाससयसहस्सेहिं खवयंति, सेवं भंते ! भंते त्ति। भ०१५ श० 7 उ०। संस्तारस्थिसाधुः कर्मलघु क्षपयतिजो संख्येज्जभवद्विइं, सव्वं पिखवेइ सो तहिं कम्म। अणुसमयं साहुपयं, साहू वुत्तो तहिं समए॥४६|| यः साधुः (संखिज्जभवट्टिइं ति) संख्याता संख्यायुलक्षणा भवे एकस्मिन् भवे एक जन्मस्थितिक: असंख्यातवर्षायुषो हि चारित्रप्रतीतिरपि न भवतीति संख्यातवर्षस्थितिकत्वमुक्तम् (सव्वं पि खवेइ सो तहिं कम्मं ति) सर्वमपि क्षपयति निर्जरयति स साधुस्तत्र तस्मिन्संस्तारके व्यवस्थितः प्रथमसंहननवत्प्रकृष्टाराधनः क्षपयति अष्टप्रकारमपि कर्म / अयं प्रतिसमयं स साधु साधुपदं प्रतिपन्नः सन् तस्मिन्नेव भवे प्रायः कर्म क्षपयति। अनुसमयं तस्मिन्सुपर्यन्ताराधनासमयैर्युक्तो विशेषेणोक्तः तस्यामवस्थायां विशेषतः क्षपणात् लाभप्रश्नस्य गुरुणा निर्वचनं दत्तम् // 46 / / संथा०॥ 'जं अन्नाणी कम्म खवेइ' इत्यादिज्ञानमये उपवासे,।"चउत्थं छठें अट्ठमंदसमं दुवालसम अद्धमासखमणं मासदुमासतिमासचउमासपंचभासछम्मासा सव्वं पि इत्तरं आवकहियं वा / नि० चू० 1 उ० / (ये ये क्षपणाः शोध्याः तान् एकत्रीकृत्य गाथाद्वयेन 'उग्गम' शब्दे द्वि० भागे 666 पृष्ठे) कालद्धाणाईए, निव्विगइ खमणमेव परिभोगे (46) || विकथादिप्रमादेन विस्मृत्य भक्तादौ कालाध्वातीतस्य परिभागे कृते सति (निव्यिगइ खमणमेवे ति) एवशब्दः पुनरर्थे स च परिभोगशब्दादग्रे प्रोच्यते। ततश्च कालाध्वातीतस्य परिभोगे पुनः क्षपणम्।।जीत०।। (जीएणेगासणयं,) सेसगमाया तु खमणं तु (1166) पूर्वोक्तमायातोऽन्याः यथा"सिया एगयओ लटुं, विविहं पाणभोयणं! भद्दगं भद्दगं भुच्चा, विवन्नं विरसमाहरे॥१॥" जाणं तु ता इमे समणा, आययट्ठीमोक्षार्थी) अयं मुणी। संतुट्ठो सेवए पंत लूहवित्तीसुतोसओ।।२।।" इत्यादिकासु यशोऽर्थ कृतासु मायासु पुनः क्षपणम् / जीता त्रैकालिकचैत्यवन्दनस्यैकवारमकरणे क्षपणम्। महा०७ अ०। क्षपयति कर्माणि इति क्षपणः पुं०क्षपकर्षों, पिं०।"खवेति जंच आणं'' क्षपयति यद्यस्मात् ऋणं कर्म तस्मात् क्षपणः। दश०७ अ०। क्षुते, आ०म०प्र० / खवणा स्त्री (क्षपणा) क्षपणमपचयो निर्जरा पापकर्मक्षपणहेतुत्वात् क्षपणा। भावाध्ययने सामायिकादिश्रुतविशेष, अनु०। आ०म०१ अस्या 'झयणा' इत्यादि रूपं भवति। अस्य निक्षेपः। से किं तं? झवणा / झवणा चउव्विहा पण्णत्ता / तं जहा नामज्झवणा, ठवणज्झवणा, दव्वज्झवणा, भावज्झवणा, नामठवणज्झवणा उ पुव्वं भणिआओ। से किं तं दव्वज्झवणा। दव्वज्झवणा दुविहापण्णत्ता / तं जहा-आगमओ अ, नोआगमओ असे किं तं आगमओ, दव्वज्झवणा? २जस्सणं झवणे त्ति पदं सिक्खिअंठिअंजिअं मिअं परिजिअंजाव सेत्तं आगमओ दब्वज्झवणा। से किं तं नोआगमओदव्वज्झवणा? नो आगम--