SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ खवणा ७३४-अभिधानराजेन्द्रः भाग-३ खाइ ओ दव्वज्झवणा तिविहा पणत्ता / तं जहा-जाणगसरी- | खहचर पुं० (खचर) खेआकाशे चरन्तीति खचराः प्राकृतत्वाद्दीर्घत्वाच्च रदव्वज्झवणा, भविअसरीरदव्वज्झवणा, जाणगसरीरभवि- खहचरा इति सूत्रे पाठः। प्रज्ञा०१ पदा असरीरवइरित्ता दय्वज्झवणा / से किं तं जाणगसरीदव्वज्झ- तद्भेदाः खचरप्रतिपादनार्थमाह-"से किं तमित्यादि' अथ के ते वणा? पयत्थाहिगारजाणयस्सजंसरीरयं ववगयचुअचाविअ- समूच्छिखचरपञ्चेन्द्रियतिर्यग्योनिकाः? सूरिराह-संमूछिमखचरपचत्तदेहं सेसं जहा दव्वज्झयणे जाव सेत्तं जाणगसरीरदव्व- चेन्द्रियतिर्यग्यो निकाश्चतुर्विधाः प्रज्ञप्तास्तद्यथा-'भेदो जहा झवणा। से किं तं भविअसरीरदव्वज्झवणा? भविअसरीरदव- पण्णवणाए'' इति भेदो यथा प्रज्ञापनायां तथा वक्तव्यः सचैवं ज्झवणाए जे जीवे जोणी जम्मण णिक्खंते सेसं जहा "चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी" (चरमपक्षादीना दव्वज्झयणे० जाव सेत्तं भविअसरीदव्वज्झवणा / से किं तं भेदाः स्वस्वशब्दे) (अवगाहनादिरस्य अवगाहनादि शब्देषु, जाणगसरीरभविअसरीरवइरित्तादवज्झवणा ? 2 जहा वैताळ्यवासिनि विद्याधरे, जं० 2 वक्ष०। ('आहार' शब्दे द्वि० भागे जाणगसरीरभवि-असरीरवइरिते दवाएतहा भाणियव्वा० जाव 467 पृष्ठे एषामाहारः) सेत्तं मीसिआ। सेत्तं लोगुत्तरिआ। सेत्तं जाणगसरीरभविअसरीर- खहयरमंस पुं० (खचरमांस) लावकचटकादीनां खेचराणां सबन्धिनि मासे, वइरित्ता दवज्झवणा / सेत्तं नोआगमओ दव्वज्झवणा / सेत्तं प्रव०४ द्वार। दव्वज्झवणा / से किं तं भावज्झवणा? भावज्झवणा दुविहा खहयरी स्त्री० (खचरी) खचरस्त्रियाम्, स्था० 3 ठा०१ उ०। पण्णत्ता / तं जहा-आगमओ अ, णोआगमओ / से किं तं खाअन० (खात) खन-भावेक्तः "द्वितीयतुर्ययोरुपरिपूर्वः" 8 / 2 / 601 आगमओ भावज्झवणा? भावज्झवणा जाणए उवउत्ते सेत्तं इति द्वित्वाभावान्न प्रवर्त्तते। प्रा० 2 पाद / खनने, आगमओ भावज्झवणा। से किं तं णोआगमओ भावज्झवणा? खादित त्रि० (खादक्त)"खादधावोर्लुक्।८।४।२२८/ इत्यत्यस्य लुक्। भक्षिते, प्रा० 4 पाद। णोआगमओ भावज्झवणा दुविहा पण्णत्ता / तं जहा-पसत्था खाइ स्त्री० (ख्याति) ख्या क्तिन् प्रशंसायाम्, कथने, वाच०। गुणवन्तो य, अपसत्थाय / से किं तं पसत्था? पसत्था तिविहा पण्णत्ता। तं जहा-णाणज्झवणा, दंसणज्झवणा, चरित्तज्झवणा / सेत्तं विशिष्टाः साधवः इत्यादिप्रवादरूपायाम्, स्था० ५ठा० 3 उ01 यशःपराक्रमकृतायां प्रसिद्धौ, स्था०३ठा०४ उ०ा ज्ञाने चतरत्रः ख्यातयः। पसत्था। से किं तं अपसत्था? अपसत्था चउव्विहा पण्णत्ता। अख्यातिः, अन्यथाख्यातिः, आत्मख्यातिः, असत्ख्यातिश्य। तं जहा-कोहज्झवणा, माणज्झवणा, मायज्झवणा, तत्राख्यातिमि विवेकाख्यातिः अन्यथाख्यातिर्विपरीताख्यातिः / लोभज्झवणा। सेत्तं अपसत्था। सेत्तं नोआगमओ भावज्झवणा। वाच०। सेत्तं भावज्झवणा / सेत्तं नोआगमओ भावज्झवणा / सेत्तं ख्यातयो लिख्यन्ते-तत्र प्रभाकरमतानुसारिणो विवेकाख्याति ओहनिप्पन्ने अनु०॥ मन्यन्ते विपर्यस्तज्ञाने। तथाही-इदं रजतमिति ज्ञाने अन्योऽन्यविभिन्न क्षपणा द्विधा। द्रव्यतो, भावतश्च। द्रव्यतः सकषायस्यैहिकापायभीरोः ज्ञानद्वयं प्रत्यक्षस्मरणरूपं विभिन्नकारणप्रभवत्वात् विभिन्नविषयत्वाच भावतः संवेगमापन्नस्य सम्यगदृष्टेरिति॥ आव०३ अ० दश०) सिध्यत्येव / इन्द्रियं हीदमंशोल्लेखिनः प्रत्यक्षस्य कारणं संस्कारश्व खवल्लमच्छ पुं० (खवल्ल्मत्स्य) मत्स्यभेदे, विपा०१श्रु०८ अ०जी०। स्मरणस्येति सिद्धमत्र भिन्नकारणप्रभवत्वं, ययोश्च भिन्नकारणप्रभवत्वं खवा स्त्री० (क्षपा) रात्रौ, हरिद्रायां च / वाच०। बृ०। तयोरन्योऽन्यं भेदो यथा प्रत्यक्षानुमानयोः विभिन्नकारणप्रभवत्वं चात्र खवाजलन० (क्षपाजल) अवश्याये, स्था० 4 ठा० 4 उ०। विभिन्न विषयत्वं चात्र सुप्रसिद्धम्। इदमिति ज्ञानस्य पुरोवर्तिशक्तिशकखस पुं० [ख(श)स] अनार्यक्षेत्रभेदे, म्लेच्छजातौ च। सूत्र०२ श्रु०२ अ०। लालम्बनत्वात्। रजतमिति ज्ञानस्य च व्यवहितरजतविषयत्वात्। यत्र प्रया प्रश्न०। सू० प्र०। मुरानामगन्धद्रव्ये, वाच०। (खस) इति ख्याते विभिन्न विषयत्वं तत्रान्योऽन्यं भेदो यथा रूपरसाऽऽदिज्ञाने अस्ति चात्र वृक्षे, वाच०। विभिन्न विषयत्वमिति इत्थं प्रत्यक्षात् स्मृतिविभिन्नापि प्रसृष्टेति न खसखस पुं० (खसखस) खसप्रकारः द्वित्वं पृषो०। खसतिले (पोस्ता) विवेकेन प्रतिभासत इत्यविवेकख्यातिः। न त्वेकमेवेदं ज्ञानम्। तथात्वेन वृक्षभेदे, धान्यभेदे, वाच०॥ध०। तदुत्पत्तौ कारणाभावत्। तत्र हि कारणमिन्द्रियमन्यद्वा ? न तावदन्यदुखसदुम पुं० (खशद्रुम) चित्रितशृगाले, बृ०१उ० (तत्कथा 'कप्प' शब्दे परतेन्द्रियव्यापारस्यापि तदुत्पत्तिप्रसङ्गात्। नपीन्द्रियं। तद्धि रजतसदृशे अस्मिन्नेव भागे 222 पृष्ठे उक्ता) शुक्तिशकले संप्रयुक्तं सत्तत्र निर्विकल्पकमुपजनयेत् सविकल्पकमपि खसिअन० (खचित)"खचितपिशाचयोश्चःस-ल्लौवा"1/१/१६३१ तत्रैव, नरजते, तस्येन्द्रियेणासंबन्धात् अवर्तमानत्त्वाचा नचासंवद्धमइति चस्य सः।मण्डिते, प्रा०१ पाद। वर्तमानं चेन्द्रियग्राह्यम्। संबद्धवर्तमानंच गृह्यते चक्षुरादिना इत्यभिधानात्। कसित त्रि० आर्षत्वात्कस्य खः। कासरोगे, प्रा०१ पाद। अन्यथा विप्रकृष्टाशेषार्थानामपि ग्राह्यत्वप्रसङ्गतोऽनुपाये सिद्धमशेषस्याखह न० (खह) खनने भुवो हाने च त्यागे यद्भवति तत् खहमिति शेषज्ञत्वं स्यात् / न च दोषाणामयं महिमेत्त्यभिधातव्यम् यतः कोऽयं नियुक्तिवशाद् / आकाशे, भ०२० श० 2 उ०। तन्महिमा नाम इन्द्रियशक्तेः प्रतिबन्धः, प्रध्वंसो वा, विपरीतज्ञानविर्भा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy