SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ खवगसेढि ७२६-अभिधानराजेन्द्रः भाग-३ खवगसेदि दौ तद्विशेषकौ / कालभावौ हि द्रव्यस्य पर्यायौ। ततस्ताभ्यां समन्तादिन्नं तदनन्तरं सम्यक्त्वसम्यग्मिथ्यात्वयोरसंख्येयान् भागान् खण्डयति, द्रव्यमिति, संभिन्नग्रहणेन त्रितयमपि सूचितम्। तत्पश्यन् उपलभमानो एकोऽवशिष्यते / ततस्तस्याप्यसंख्येयान् भागान् खण्डयति, एकं लोकं धर्माद्याधारभूतं क्षेत्रम्, अलोकं च तद्विपरीतं क्षेत्रम्, अनेन क्षेत्रं मुञ्चति / एवं कतिपयेषु स्थितिखण्डेषु गतेषु सम्यग्मिथ्यात्वमावलिकामानं प्रतिपादितम् / एतावदेव चतुर्विधं ज्ञेयम्। नान्यदिति। किमेकया दिशा जातम् / तदानीं सम्यक्त्वस्य स्थितिसत्कर्मवर्षाष्टकप्रमाणं भवति / पश्यन् नेत्याह-सर्वतः सर्वासु दिक्षु तास्वपि किं कियदपि द्रव्यादि उत | तस्मिन्नेव च काले सकलप्रत्यूहापगमतो निश्चयमतेन दर्शनमाहेनीयनेत्याह- सर्व निवशेषम्। अमुमेवार्थ स्पष्टयन्नाह तन्नास्ति किमपि ज्ञेयं क्षपक उच्यते। तत ऊर्द्ध सम्यक्त्वस्य स्थितिखण्डमन्तर्मुहूर्तप्रमाणभूतमतीतम्, भवतीति भव्यं वर्तमानम्, भविष्यच्च यन्न पश्यति मुत्किरति। तद्दलिकं तूदयसमयादारभ्य प्रक्षिपति / केवलमुदयसमये केवलीति। आ०म०प्र०। कर्म०। सर्वस्तोकम् / ततो द्वितीयसमये असंख्ये यगुणम् / ततोऽपि पढमकसायचउकं, एत्तो मिच्छत्तमीससंमत्तं। तृतीयसमयेऽसंख्येयगुणम् / एवं तावद्वक्तव्यं यावद् गुणश्रेणीशिरः / तत अविरयदेसे विरए, पमत्ति अपमत्तिखीयंति॥६६|| ऊर्ध्वं तु विशेषहीनं यावचरमा स्थितिः। एवमान्तर्मुहूर्तिकान्यनेकानि इह यः क्षपक श्रेणिमारभते सोऽवश्यं मनुष्यो वर्षाष्टकाच्चोपरि वर्तमानः, खण्डान्युत्किरति, निक्षपति च, तानि च तावत् यावत् द्विचरम स च प्रथमतः प्रथमकषायचतुष्कमनन्तानुबन्धिसंज्ञ विसंयोजयति। स्थितिखण्डम् / द्विचरमात्तु स्थितिखण्डाचरमखण्डमसंख्येयगुणम् / तद्विसंयोजना च प्रागेवोक्ता। तत इतः प्रथमकषायचतुष्कक्षयादनन्तरं चरमे च स्थितिखण्डे उत्कीर्णे सति असौ क्षपकः कृतकरण इत्युच्यते। मिथ्यात्वमिश्रसम्यक्त्वानि क्षपयति। सूत्रे चैकवचनं समाहारविवक्षणात् / अस्यां च कृतकरणाद्धायां वर्तमानः कश्चि त्कालमपि कृत्वा चतसृणा समाहारविवक्षा चामीषां त्रयाणामपि युगपत् क्षपणाय यतते इति गतीनामन्यतमस्यां गतावुत्पद्यते। लेश्यायामपिच पूर्वं शुक्ललेश्यायाज्ञापनार्था। मिथ्यात्वादीनि च क्षपयन् यथा प्रवृत्तादीनि त्रीणि मासीत्, संप्रति त्वन्यतमायां गच्छति / तदेवं प्रस्थापको मनुष्यो निष्ठापकश्चतसृष्वपि गतिषु प्राप्यते / उक्तं च-''पट्ठवगो उ मणुस्सो, करणान्यारभते। करणानि च प्रागिव वक्तव्यानि। नवरम् अपूर्वकरणस्य निट्ठवगो चउसु वि गईसु" इह यदि बद्धायुः क्षपक श्रेणिमारभते. प्रथमसमयेऽनुदितयोमिथ्यात्वसम्यग्मिथ्यात्वयोदलिकं, गुणसंक्रमेण अनन्तानुबन्धिनांच क्षयादनन्तरंमरणसंभवतो व्युपरमते। ततः कदाचित् सम्यक्त्वे प्रक्षिपति / उबलनासंक्रममपि तयोरेवमारभते, तद्यथा मिथ्यात्वोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्बीजस्य प्रथमस्थितिखण्डं वृहत्तरमुरलयति, ततो द्वितीयं, विशेषहीनं, ततोऽपि मिथ्यात्त्वस्याविनाशात् / क्षीणामिथ्यात्त्वदर्शनस्तु नोपचिनोति, तृतीयं विशेषहीनम्, एवं तावद्वाच्यं यावदपूर्वकरणचरसमयः। अपूर्वकरणे बीजाभावात्। क्षीणसप्तकस्तुप्रतिपतितपरिणामोऽवश्यं त्रिदशेषूत्पद्यते। प्रथमसमये च यत् स्थितिकर्मासीत्तत्तस्यैव चरमसमये संख्येयगुणहीनं प्रतिपतितपरिणामस्तु नानापरिणामसंभवाद्यथा परिणाममन्यतमायां जातम्। ततोऽनिवृत्तिकरणे प्रविशति। तत्रापि स्थितिघातादीन् सर्वानपि गतावुत्पद्यते। उक्तं च (विशेषावश्यके)तथैव करोति / अनिवृत्तिकरणप्रथमसमये च दर्शनत्रिकस्यापि "बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरेज्जा / / देशोपशमनानि धत्ते, निकाचना व्यवच्छिद्यन्ते। दर्शनमोहनीयत्रिकस्य तो मिच्छत्तोदयओ, चिणेज्ज भूयो न खीणम्मि / / 1316 / / चस्थितिसत्कर्मानिवृत्तिकरणप्रथमसमयादारभ्य स्थितिघातादिभिर्धा तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे। त्यमानम्। घात्यमानं स्थितिखण्डसहस्रेषु गतेष्वसंज्ञिपञ्चेन्द्रियस्थिति उवरयपरिणामो पुण, पच्छा नाणामइगईओ॥१३१७॥" सत्कर्मसमानं भवति / ततः स्थितिखण्हसहस्रपृथक्त्वे गते सति वद्धायुष्कोऽपि यदि तदानीं कालं न करोति, तथापि सप्तके क्षीण चतुरिन्द्रियस्थितिसत्कर्मसमानं भवति। ततोऽपि तावन्मात्रेषु खण्डेषु नियमादवतिष्ठते, न तु चारित्रमोहक्षपणााय यत्नमारभते, यत आह... गतेषु त्रीन्द्रियस्थितिसत्कर्मसमानम् / ततोऽपि तावन्मात्रेषु गतेषु (विशेषावश्यककारः)--"वद्धाऊ पडिवन्नो, नियमा खीणम्मि सत्तए द्वीन्द्रियस्थितिसत्कर्मसमानम् / ततोऽपि तावन्मात्रेषु खण्डेषु ठाइ। इयरोऽणुवरओच्चिय, सयलं सेटिं समाणेइ ||1325|| गतेष्वेकेन्द्रियस्थितिसत्कर्मसमानम्। ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु अथोच्यते-क्षीणसप्तको गत्यन्तरं संक्रामन् कतितमे भवे मोक्षमुपयाति? पल्योपमासंख्येयभागप्रमाणं भवति / तस्त्रयाणामपि प्रत्येकमेकैकं उच्यते-तृतीये चतुर्थे वा भवे, तथाहि-यदि देवगतिं नरकगति वा संख्येयभागं मुक्त्वा शेषं सर्वमपि धातयति। ततस्तस्यापि प्राग्मुक्तस्य संक्रामति ततो देवभवान्तरितो नरकभवान्तरितो वा तृतीयभवे संख्येयभागस्यैकं संख्येयतमं भाग मुक्त्वा शेषं सर्वं विनाशयति / एवं मोक्षमुपयाति / अथ तिर्यक्षु मनुष्येषु वा समुत्पद्यते, तर्हि सोऽवश्यमस्थितिधाताः सहस्रशो व्रजन्ति। तदनन्तरं च मिथ्यात्वस्या संख्येयान् संख्येयवर्षायुष्केषुमध्ये गच्छति, नसंख्येयवर्षायुष्केषु। ततस्तद्भावनन्तरं भागान् खण्डयति। सम्यक्त्वसम्यग्मिथ्यात्वयोस्तुसंख्येयान्। तत एवं देवभवे, तस्माच देवभवाच्च्युक्त्वा मनुष्यभये, ततो मोक्षं यातीति चतुर्थे भवे स्थितिखण्डेषु प्रभूतेषु गतेषु सत्सु मिथ्या त्यस्य दलिकमावलिकामानं मोक्षगमनम् / उक्तं च पञ्चसंग्रह-"तइयचतुत्थे तम्मि व, भवम्मि संजातम्। सम्यक्त्वसम्यग्मिथ्यात्वयास्तुपल्योपमासंख्येयभागमात्रम्। सिज्झंति दंसणे खीणे।जंदेवनिरसंखाउचरिमदेहेसुतेहोति ।।१॥"स्तानि अमूनि च स्थितिखण्डानि खण्ड्यमानानि मिथ्यात्वसत्कानि च सप्त कर्माणि क्षपयति, अविरतसम्यग्दृष्टिर्देशविरतिः प्रमतत्तः अप्रमत्तो सम्यक्त्वसम्यग् मिथ्यात्वयोः प्रक्षिपति / सम्यग्मिथ्यात्वसत्कानि वा। ततएतेषु चतुर्ध्वपि सत्यकक्षयः प्राप्यते। तथा चाह सूत्रकृत् (अविरत सम्यक्त्वे। सम्यक्त्व सत्कानि तु अधस्तात् स्वस्थाने इति। तदपि च इत्यादि) अविरते देशे देशविरते प्रमत्तेऽप्रमत्ते च प्रथमकषायमिथ्यात्वदलिकमावलिकामात्रं स्तिवुकसंक्रमेण सम्यक्त्वे प्रक्षिपति।। चतुष्कादीनि सप्त कर्माणिक्षीयन्ते क्षयमुपयान्ति, यदिपुनरबदायुः क्षपक
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy