SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ खवगसेढि ७२८-अभिधानराजेन्द्रः भाग-३ खवगसेदि रुपशमश्रेणिन्यायो वक्तव्यः / क्रोधादींश्च संज्वलनान् प्रत्येकमन्त मुहूर्तेनानेनैव खण्डवयरचनान्यायेन क्षपयति। श्रेणिपरिसमाप्ति कालोऽप्यन्तर्मुहूर्तप्रमाण एव दृष्टव्यः / केवलं बृहत्तरमत्रान्तर्मुहूर्तम् / अन्तर्मुहूर्तानामसंख्येयभेदात् लोभचरमखण्ड तु संख्येयानि खण्डानि कृत्वा पृथग पृथक् कालभेदेन क्षपयति / चरमसंख्ये यखण्डं पनुरसंख्येयानिखण्डानि करोति। तान्यपि समये समये एकैकं क्षपयति / इह च क्षीणदर्शनसप्तको निवृत्तिबादरसंपरायः (उच्यते-आव०) तत ऊर्द्धमनिवृत्तिबादरसंपरायो, यावत् संज्ववनलोभस्य द्विचरम संख्येयखण्डं चरमसंख्येयं खण्डस्य पुनरसंख्येयानि खण्डानिक्षपयन् सूक्ष्मसंपराय उच्यते / तत ऊर्द्ध क्षीणमोहछास्थवीतरागो यथाख्यातचारित्री भवति। ततो यथा कश्चिन्महापुरुषो बाहुभ्यामपारां गम्भीरां महानदीं तीर्खा तीरमासाद्यक्षणमेकम् (अनाभोगनिवर्ततेन करणेन आ० म०प्र०) विश्राममादत्ते एवमयमपिदुस्तरं मोहसागरंती संजातपरिश्रमो विश्राम्यतीति / ततश्छास्थवीतरागसंहबन्धिनि समयद्वयेऽविशेष्यमाणे (यदाह-चूर्णिकृत्-"पढमे निदं पयलं " // 46 // आव०१अ०) ततः प्रथमेसमये निद्रां 1, प्रचलां२,देवगतिं३, देवानुपूर्वी 4, वैक्रियशरीरनामकर्म५, वज्रऋषभनाराचसंहननं मुक्त्वा शेषाणि संह ननानि षण्णां संस्थानानां मध्ये यस्मिन् व्यवस्थितस्तदेकं मुक्त्वा शेषाणि संस्थानानि 15 / आहारकशरीरनाम 16 / यद्यतीर्थकरः प्रतिपत्ता ततस्तीर्थकरनामकर्मापीति 1 वाच्यं 17 एवं सप्तदश प्रकृतीः क्षययति / ततो द्वितीयसमये पश्चप्रकारं ज्ञानवरणम् / चतुर्विधं दर्शनावरणम् / पञ्चविधमन्तरायं च (युगपत् आ०म०प्र०) क्षपयित्वा विमलकेवलश्रियमवाप्नोतीति। वृ०१ उ०। आ० म०प्र०। आ० चू०। भ०। कर्म०। स्थापना चेयम् अधोभागाद्वाचनक्रमेणाऽयमुपशमश्रेणिक्रमः। स्त्रीनपुंसकयोर्मध्ये यदि स्त्री प्रारम्भिका तदा उपशमश्रेणिन्यायेनाय क्षपक श्रेणिक्रमः। अथ नपुंसकः प्रारम्भकः तदा प्रथम क्रोध-मान-माया लोभान्ततः स्त्रीवेदम्-ततः पुरुषवेदम्-ततः षट्कादि-संज्वलनान्तम्।क्षपयति उपशमश्रेणिन्यायचक्रोद्धारः 'उवसमसेढि' शब्दे द्वितीयभागे 1046 पृष्ठे 16 पक्तौ गतो द्रष्टव्यः। अधोभागाद्वाचनक्रमेणायं क्षपक श्रेणिक्रमः० पुरुषवेदम् 000000 हास्यादिषट्कम् 0 स्वीवेदम् नपुंसकवेदम् उद्योतनाम आतपनाम स्त्यानर्द्धिनाम प्रचलाप्रचला निद्रानिद्रां साधारणनाम अपर्याप्तनाम सूक्ष्मनाम स्थावरनाम अप्रशस्तविहायोगतिनाम तिर्यगानुपूर्वी नरकानुपूर्वी चतुरिन्द्रियजातिनाम त्रीन्द्रियजातिनाम द्वीन्द्रियजातिनाम एकेन्द्रियजातिनाम तिर्यग्गतिनाम नैरयिकगतिनाम 00000000 कषायाष्टकम् सम्यक्त्वम् मिश्रम् मिथ्यात्वम् | 0000 क्रोध-मान-माया-लोभाः 4 पुरुषेप्रतिपत्तर्ययं क्षपक श्रेणिक्रमः। 0000000000000 000 0 00 0 4000 ------------1-1-1-1-1-1-1-1-1 0 संज्वलनलोभम् 00 अप्रत्याख्यानप्रत्याख्यानावरणलोभौ 2 संज्वलमायाम् 00 अप्रत्याख्यानप्रत्याख्यानावरणमये 0 संज्वलमानम् 00 अप्रत्याख्यानप्रत्याख्यानवरणौ मानौ। 0 संज्वलक्रोधम् 00 अप्रत्याख्यानप्रत्याख्यानावरणौ क्रोधौ 2 0 स्त्रीवेदम् 000000 कषायषट्कम् 0 पुरुषवेदम् 0 नपुंसकवेदम् 000 मिथ्यात्वमिश्रसम्यक्त्वम् 0000 क्रोध मान-माया-लोभा: तथा चाह नियुक्तिकृत्संमिन्नं पासंतो, लोगमलोगं च सव्वतो सव्वं / तं नत्थि जंन पासइ, भूयं भव्वं भविस्सं च / / 1342 / / सम्-एकीभावेन भिन्नं संभिन्नं-यथा बहिस्तथा मध्येऽपीत्यर्थ / अथ या, द्रव्य क्षेत्रकालभावलक्षणं सर्वमपि ज्ञेयं विषयत्वेन दर्शनीयम् / तत्र संभिन्नमिति द्रव्यं विशेष्यं सूचितं, कालभा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy