SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ खलुंक ७२७-अभिधानराजेन्द्रः भाग-३ खवगसेढि कुशिष्यान्त्यक्त्वा दृढं यथा स्यात्तथा तपो बाह्यमाभ्यन्तरंच प्रगृह्णाति प्रकर्षणाङ्गीकरोति। तुशब्दः पादपूरणे यदा एतान् कुशिष्यान् अहं न त्यक्ष्यामि तदा मदीयः कालः क्लेशेन एव प्रयास्यतीति आचार्यो विचारयति // 16 // मिउमद्दवसंपन्ने, गम्भीरे सुसमाहिए। विहरइ महिं महप्पा, सीलभूएण अप्पणो त्ति वेमि॥१७॥ स गार्ग्य आचार्यस्तदा ईदृशः सन् महीं पृथिवीं ग्रामानुग्रामं विहरति, कीदृशः सः?मुदुर्बहिर्तुत्या विनयवान्, पुनः कीदृशः? मार्दवसंपन्नः अन्तःकरणेऽपि कोमलतायुक्तः, पुनः कीदृशः? गम्भीरः अलब्धमध्यः। पुनः कीदृशः? सुसमाहितः सुतरामतिशयेन समाधिसहितः। पुनः कीदृशः? शीलभूतेन आत्मना उपलक्षितः, शीलं चारित्रं भूतः प्राप्तो यः स शीलभूतः तेन शीलभूतेन शीलयुक्तेनाऽऽत्मना सहितः यतो हि खलुंकत्वं कुशिष्यत्वंतत्तु अविनीतत्वं तच्च स्वस्य गुरोश्च दोषहेतुरस्ति। अतः अविनीतत्वं त्यक्त्वा विनीतत्वमङ्गीकर्तव्यमिति भावः / / 17 / / इति अहं ब्रवीमि इति श्रीसुधर्मास्वामी जम्बूस्वामिनं प्राह / खलुंकिज्ज न० (खलुंकीय) सप्तविंशे उत्तराध्ययने, स०३६ सम० / (नियुक्तिरनुपदमेव 'खलुंक'शब्दे उक्ता) खलुखित्तन० (खलुक्षेत्र) यत्र किमपि प्रायोग्यं लभ्यते-तस्मिन्, व्य०८ उ०। खलुय पुं० (खलुक) पादमणिबन्धे, विपा०१ श्रु०३ अ०। खल्लग पुं० (खल्लक) पादत्राणे चर्मणि, तानि च विचर्चिकावा तेन स्फुटितपादैः धार्याणि। ध०३ अधि०। खल्लाड पुं० (खल्वाट) खल क्विप्तं वटते वेष्टयते। अण् उप स० वाच०। "ईस्त्यानखल्वाटे" 8/17 इति आत ईत्वम्। प्रा०१पाद। आर्षे तु क्वचिदात्वम् / न० / इन्द्रगुप्तरोगे, तद्रोगवति, त्रि० / वाच०। "सो य खल्लीडो तस्स उण्हे तडज्जइ" आ० म० द्वि०। "एक्को खल्लाडो तंवोलियवाणियओ पण्णिविक्केति'। नि० चू०२० उ०। "तसुदइयेणविमुंडिअउंजसखल्लिहडउं सीसु" इत्यपभ्रंशः। प्रा० 4 पाद। खल्ली स्त्री० (खल्ली) खलती रोगवत्या शिरस्तठ्याम्, खल्बाटस्ततः तस्योपरिष्टादुष्णेन दह्यते खल्ली। विशे / आ० चू०। खल्लीड पुं० (खल्याट) खल्लाडशब्दार्थे, खल्लूड पुं० (खल्लूट) कन्दभेदे, प्रव०४ द्वार। ध०। प्रज्ञा० खवइत्ताअव्य०(क्षपयित्वा) अतिवाह्येत्यर्थे, "तिणि कम्मंसे अणुपुव्वेण खवइत्ता" भ०१५ श०१ उ०। खग पुं० (क्षपक) पापं क्षपयति, द्वा० / प्रवचनप्रभावके, दश० 2 अ०॥ अविरतसम्यग्दृष्टौ, कल्प०३ क्षणाक्षपक श्रेण्यन्तर्गत अपूर्वकरणादिक्षीणमोहपर्यन्ते, पचा०५ विव० / क्षपकाः क्षपक श्रेण्यन्तर्गताः अपूर्वकरणानि वृत्तिबादरसूक्ष्मसंपरायाः। पचा० 5 विव०। क्षपकश्रेण्यारूढो निवृत्तिबादरसूक्ष्मसंपरायश्च निगद्यते-कर्म० 5 कर्म० क्षेपक श्रेणौ, कल्प०८ क्षण / तस्य तिर्यगानुपूर्वीनामक्षपणप्रतिपादनेनोक्तार्थत्वात्। आव०॥ तत्क्षपयति। सर्वमिदमन्तर्मुहूर्त्तमात्रेणेति। आव० 10 // सा चेत्थमअण-मिच्छ-मीस-संमं, अट्ठ नपुंसि त्थिवये छक्कं च / पुममेयं च खवेई, कोहाईए य संजलणे // 1313|| इह-('उपशमश्रेणिन्यायेन' आव०१अ०) क्षपक श्रेणि-(प्रस्थापकः | सोऽवश्यं मनुष्यो वर्षाष्टकाचोपरि वर्तमानः / आ० म०प्र०)अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उत्तमसंहननः प्रशस्तध्यानो पगतमानसः प्रतिपद्यते, यदुक्तं क्षपकश्रेणिप्रक्रमे-(एकस्मिन्नप्यन्तर्मुहूर्ते लघुतराणामसंख्येयानामन्तर्मुहूर्तानां भावात्। आ० म०प्र०) विशेषावश्यके-"पडिवत्तीए अवरियदेसपमत्तापमत्तविरयाणं ! अन्नयरो पडिवाइ, सुद्धज्झाणोवगयचित्तो // 1314||" तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि एतां प्रतिपद्यते / शेषास्तु अविरतादयो धर्मध्यानोपगता एवेति। क्षपणक्रमश्चायम्प्रथममन्तर्मुहूर्तेनानन्तानुवन्धिनः क्रोधादीन् चतुरो युगपत् क्षपयति। तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य तेन स मिथ्यात्वं क्षपयति / तस्याप्यनन्तभागं सम्यगमिथ्यात्वे प्रक्षिप्य तदपि सविशेष क्षपयति / आह- किं पुनः कारणं सविशेष क्षपयति? इति / उच्यते-यथा खलु अतिसंभृतो दावानलः अर्द्धदग्धेन्धन एव इन्धनान्तरमासाद्य उभयमपि दहति। एवमसावपि क्षपक स्तीब्र शभुपरिणामत्वात् प्राक्तने कर्मण्यल्पशेषित एवापरं क्षपयितुमारभते, एवं सम्यमिथ्यात्वस्यावशेष सम्यक्त्वे प्रक्षिप्य तेन सम्यक्त्वं निरवशेषमेव क्षपयति। तदाहचूर्णिकृत्"जंसेसं तं संमत्ते छुभित्ता निरवसेसं खवेइ त्ति' एतच इद्धायुष्कापेक्ष संभाव्यते। आवश्यकादौ तमेवाधिकृत्य सम्यक्त्वनिरवशेषक्षपणस्योक्तत्त्वात्, इह च यदि बद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च (मरणसंभवतो, आ० म० प्र०) आव०1) प्युपरमति / ततो मिथ्यादर्शनोदयतस्तान् पुनरप्यनुचिनोति मिथ्यात्ये तबीजसंभवात् क्षीणमिथ्यात्वस्तुनोपचिनोतिा मूलाभावात् / तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषूपपद्यते, क्षीणदर्शनसप्तकोऽप्यप्रतिपतितपरिणामो म्रियमाणः सुरगतावेवोपपद्यते / प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग्भवति। तथा चोक्तं (विशेषावश्यके)"बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिजा। तो मिच्छत्तोदयओ, विणिज भुजो न खीणम्मि॥१३१६|| तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे। उवरयपरिणामो पुण, पच्छा नाणामईगइओ॥ 1317 / / सच यदि बद्धायुः प्रतिपद्यते-(सच सम्यग्दर्शनमशेषमेवक्षपयति। आव० 1 अ०1) ततो नियमाद्दर्शनसप्तके क्षीणे सति उपरमति। अबद्धायुष्कः पुनरनुपरत एव समस्तां श्रेणिं समापयति / स च स्वल्पसम्यग्दर्शनावशेष एवाऽप्रत्याख्यानप्रत्याख्यनावरणकषायाष्टकं क्षपयितुं युगपदारभते / एतेषां च अर्द्धक्षपितेषु, आ० म०प्र०।) संख्येयतमं भागं क्षपयन्नेताः षोडश(सप्तदश आव० 1 अ०) कर्म प्रकृतीः क्षपयति / तद्यथा-नैरयिकगतिनाम, तिर्यग्गतिनाम, एके न्द्रियजातिनाम, द्वीन्द्रियजातिनाम, त्रीन्द्रियजातिनाम, चतुरिन्द्रियजातिनाम, नरकानुपूर्वीनाम तिर्यगानुपूर्वानामेति, अप्रशस्तविहायोगतिनाम, स्थावरनाम, सूक्ष्मनाम, अपर्याप्तनाम, साधारणनाम, निद्रानिद्रा, प्रचलाप्रचला, स्त्यानर्द्धिनामेति। अधिकम्-आतपनाम, उद्योतनाम, ततोऽष्टानां कषायाणामविशेष क्षपयति / ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषट्कं, ततः पुरुषवेदं त्रिधा कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयं तु खण्ड ज्वलनक्रोधे प्रक्षिपति पुरुषे प्रतिपत्तर्ययंक्रमः। स्त्रीनपुंसकयाः प्रतिपत्त्रो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy