SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ एवंभूय 51 - अमिधानराजेन्द्रः - भाग 3 एषणाघाय तत्तद्व्यपदेशमासादयति नान्यदेत्यभिप्रसङ्गात् / तथाहि यदा घटते हतत्वात्कथं न राजशब्दवाच्यत्वमिति चेत्सत्यं प्रसिद्धार्थ पुरस्कारेण तदैवासौ घटो न पुनर्घटितवान् घटिष्यते वा घट इति व्यपदेष्टुं युक्तः प्रवृत्त-स्यैवंभूतनयस्य स्वार्थातिप्रसङ्गे न दूषणं किं तु तन्निवारसर्ववस्तूनां घटतापत्तिप्रसङ्गादपि च चेष्टासमये एव चक्षुरादिव्यापार- कनयान्तरोपस्थापकत्वेन भूषणमेव / नयो०। सूत्र० / अष्ट० / समुद्भूतशब्दानुविद्धप्रत्ययमास्कन्दति चेष्टावन्तः पदार्था यथा- स्था० / रत्नावतारिकायामेवं भूताभासमाचक्षते क्रियानाविष्ट ऽवस्थितार्थप्रतिभास एव चवस्तूनां व्यवस्थापको नान्यथा-भूतोऽन्यथा वस्तु शब्दवाच्यतया प्रतिक्षिपंस्तु तदाभास इति क्रियाविष्ट चेष्टायत्तया शब्दानुविद्धाध्यक्षप्रत्यये प्रतिभासऽस्याभ्युपगमेप्रत्प्रत्ययस्य वस्तुध्वनीनामभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं न निर्विषयतया भ्रान्तस्यापि वस्तु-व्यवस्थापकत्वे सर्वः प्रत्ययः तेषां तथा प्रतिक्षिपति नत्वपेक्षातःसएवंभूत नयाभासः प्रतीतिविघातात् सर्वस्यार्थस्य व्यवस्थापकः स्यादित्यतिप्रसङ्गःतन्नघटनसमयात्प्राक् उदाहरन्ति / यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं पश्चाद्वा घटस्त-द्व्यपदेशमासादयतीत्येवं भूतनयमतमुक्तंच''एकस्यापि घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्य-त्वात्पटवदित्यादिरिति। अनेन हि ध्वनेन्यिं सदा तन्नोपपद्यते। क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यत" वचसा क्रियानाविष्टस्यघटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते इति (सम्म०) एवंभूतनयं प्रकाशयन्ति शब्दानां स्वप्रवृत्ति स च प्रमाणवाधित इति तद्वचनमेवंभूतनयाभासोदाहरणतयोक्तम् / निमित्तभूतक्रि याविष्ट मर्थं वाच्यत्वे नाभ्युपगच्छन्नेवं भृत इति स्या० / अस्य च मिथ्यादृष्टित्वं एवमेवंभूताभिप्रायमुपवर्योक्तम् समभिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थ सूत्रकृताओं एवंभूताभिप्रायस्त्वयं यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं स्येन्द्रादिव्यपदेशमभिप्रेति पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च तस्मिन्घटादिके वस्तुनि तदैवासौ युवतिमस्तकारूढ उदकाद्याहरणगोव्यपदेशवत्तथा रूढः सद्भावात् एवंभूतः पुनरिन्दनादिक्रियापरिणतमर्थे क्रियाप्रवृत्तो घटो भवति न निर्व्यापार एव एवं भूतः तस्यार्थस्य तरिक्रयाकाले इन्द्रादिव्यप-देशभाजमभिमन्यते न हि कश्चिदक्रिया समाश्रयणादेवंभूतोऽभिधानो नयो भवति तदयमप्यनन्तशब्दोऽस्यास्ति गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रिया धर्माध्यासितस्य वस्तुनो नाश्रयणान्मिथ्यादृष्टिः / रत्नावल्यवयवे पद्मरागादौ। कृतरत्नावलीव्यपदेशपुरुषवदिति॥ आ० चू०। आ० म०॥ शब्दत्वात् / गच्छतीति गौराशुगामित्वादश्व इति शुक्लो नील इति गुणशब्दाभिमती अपि क्रिया शब्दा एव शुचिभवनात् शुक्लो नीलनान्नील एवखुत्तो-अव्य० (एतावत्कृत्वस्) एतावतो वारान् कृत्वेत्यर्थे, कल्प०। इति देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमती अपि क्रिया शब्दा एव देव एवडु-त्रि० (इयत्) दकि मोर्यादेः 8 / 4 / 108 / इति एनं देयात् यज्ञ एनं देयादिति। संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दा प्राकृतसूत्रेणेदमोऽत्वमियतो यकारादेरवयवस्य वा डित् एवडुइत्यादेशः श्वाभिमताः क्रियाशब्दा एव दण्डोऽस्यास्तीति दण्डी। विषाण प्रा०। एतावदर्थे , वाच०। मस्यास्तीति विषाणीत्यस्ति क्रियाप्रध्यनत्वात् पञ्चतयी तु शब्दानां एवमाइ-त्रि० (एवमादि) एवम्प्रकारे, "एवमाइकरेइ एवमा-इओवेयणा" आ एवम्प्रकारा वेदना इति (प्रश्न०) "एवमाईणि णामधेजाणि" व्यवहारमात्रान्न निश्चयादित्ययं नयः स्वीकुरुते / उदाहरन्ति यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पुरदारणप्रवृत्तः एवमादीन्येवं प्रकाराणि उक्तस्वरूपाणीत्यर्थइति। प्रश्न० अघ०१द्वा० 3 अ०। पुरन्दरइत्युिच्यत इति। रत्ना०। एस-एष्य कर्मणि-एयत्-वाञ्छनीये भाविनि, "एसोनतावजायइ'' एष्यो एवम्भूतस्तु सर्वत्र, व्यञ्जनार्थविशेषणः। भावी न तावञ्जायते इति / आव०५ अ० एष्यत्काले। विशे०। रागचिहैर्यथा राजा, नान्यदा राजशब्दभाक् // 30 // एसंतभद्द-त्रि० (एष्यद्गद्र) कल्याणानुबन्धिनि “एष्यदभद्रां समाश्रित्य एवंभूतस्त्विति सर्वत्र, व्यञ्जनं शब्दस्तेनार्थ विशेषयति यः स एवंभूत पुंसः प्रकृतिमीदृशीम्" एष्यदभद्रामिति ईदृशीं संक्लेशायोगविशिष्टा"वंजणअत्थतदुभयं एवं भूओ विसेसे'' इति नियुक्तिकारः मेष्यदभद्रां कल्याणानुबन्धिनीं पुंसः प्रकृतिं समाश्रित्येति / द्वा० 14 व्यञ्जनार्थयोरेवंभूतः इति तत्वार्थभाष्यं पदानां व्युत्पज्ञय द्वा०। न्वयनियतार्थबोधकत्वाभ्युपगन्तृत्वमेवंभूतत्वमिति निष्क- एसकाल-पुं० (एष्यत्काल) आगामिनि काले, "वारसएहिं एसकालो' र्षः / नियमच कालतो देशतश्चेति न समभिरूढातिव्याप्तिरयं द्वादशभिर्वर्षे रेष्यत्कालः परित्याज्य इति वर्तते / तत एवापायचास्याभिमानः यदि घटपदव्युत्पत्त्यर्थाभावात्कूटपदार्थोऽपि न संभवादिति / दश०१०। घटपदार्थस्तदाजलाहरणादिक्रिया विरहकालेऽपिघटोन घट-पदार्थः एसज्ज-न० (ऐश्वर्य्य) प्रभुत्वे, वाच०।"रिसभेण उ एसजं' एसज्जत्ति धात्वर्थविरहाविशेषादिति व्यञ्जनार्थविशेषकत्वमस्य यदुक्तं ऐश्वर्यमिति। स्था०७ ठा०। तदुदाहरति। चिह्नछत्रचामरादिभिर्यथा राजन शोभमानः | एसण-न० (एषण) ग्रहणे, "विय उस्सेसणं चरे" एषाणाय ग्रहणाय सभायामुपविष्टो राजोच्यतेऽन्यदा छत्रचामरादिशोः भाविरहकाले चरेदिति / गवेषणे , एसणंति चतुर्थ्यर्थे द्वितीया ततश्चैषणाय गवेषणार्थ, राजशब्दभाग राजशब्दवाच्यो न भवति राजपदव्युत्प-त्तिनिमित्ता- चरेदिति / उत्त० 2 अ० / एषते शत्रुहृदयम् ल्यु० लोहमयवाणे, पुं० भावादित्यर्थः / नन्वेतन्मते व्यत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तमिति हलायुधः // केनचिद्रूपेण तदतिप्रशक्तवाच्यमन्यथा तु गच्छतीति गौरिति व्युत्पत्त्या एसणघाय-पुं० (एषणघात) एषणाय धातः प्रेरणमे षणघातः गच्छन्नश्वादिरपि गौः स्यात्तथाच छत्रचामरादिविरहकाले तत्प्रयुक्तरा- एषणाप्रेरणे, "दुविहा विहारसोही, य एसणधातोय जायपरिहाणी" जताभावेऽप्रीतरातिशायि पुण्यादिप्रयुक्तराजत्वस्थानतिप्रशक्तस्याव्या- एषणाया घातः प्रेरणमेषणघातः स च स्यात्-तथाहि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy