________________ खरतर 723- अभिधानराजेन्द्रः भाग-३ खलण खरतर पुं० खरतर / वैक्रमसंवत् 1080 श्रीपत्तने वादिनो जिन्वा खरसद्द पुं० खरशब्द। खरः उग्रः शब्दोऽस्याकुररखगे, गर्दभशब्दे, वाच० / खरतरेत्यास्यं विरुदं प्राप्तेन जिनेश्वरसूरिणा प्रवर्त्तिते गच्छे, आत्मप्रवोध व्य०७उ०॥ 141 "आसीत् तत्पादपङ्कजैकमधुकृत् श्रीवर्द्धमानाभिधः, सूरिस्तस्य खरस्सर पुं० खरस्वर / चतुर्दशे परमाऽधार्मिके, यो वज्रकण्टकाकुलजिनेश्वराख्यगणभृजातो विनेयोत्तमः / यः प्रापत् शिवसिद्धिपक्ति (संव० शाल्मलिवृक्षमारोप्य नारकं खरस्वरं कुर्वन्तं कुर्वन्वाऽऽकर्षत्यसौ 1080) शरदि श्रीपत्तने वादिनो, जित्वा सद्विरुद्धं कृती खरतरेत्याख्यां खरस्वरः / भ०३ श०६ उ०। प्रव०। स०। आ० चू०॥ नृपादेर्मुजात्," अष्ट०३२ अष्ट। कप्पेंति करकरएहिं, तत्थिति परोप्परं सु एहिं ति / खरतिक्खनखकं डू इयविक यतणु त्रि० खरतीक्ष्णनखकण्डूयित सिंबलितमारहंती, खरस्सरा तत्थ णेरइए|३|| विकृततनु / खरतीक्ष्णनखानां कण्डूयितेन विकृता कृतव्रणा तनुः शरीरं "कप्पेंति' इत्यादि खरस्वराख्यास्तु परमाधार्मिका नरकानेवं कदर्थयन्ति / तद्यथा-क्रकचपातैमध्यं मध्येन स्तम्भमिव तान येषां ते। खादिविकृतशरीरेषु, भ०७ श०६ उ०। पातानुसारेण कल्पयन्ति पाटयन्ति / तथा परशुभिश्च तानेव नारकान् खरपम्ह न० खरपक्ष्म / खराणि पक्ष्माणि दशा यस्य तत् खरपक्ष्म / परस्परमन्योन्यं तक्षयन्ति सर्वशो देहावयवापनयनेन तनून कारयन्ति। तीक्ष्णखरदशाके रजोहरणे, नि० चू०५ उ०। तथा शाल्मलीं वज्र मयभीषणकण्टकाकुला खरस्वरैराटन्तो खरफरुस त्रि० खरपरुष।खरमतिशयेन परुषं खरपरुषम्। जी०३ प्रति०। नारकानारोह यन्ति पुनरारूढानाकर्षयन्तीति / / 83 // सूत्र०१ श्रु०५ अतिकर्कशे, प्रश्न० / अतिकठोरे, प्रश्न०२आश्र० द्वार।''खरफरुस अ०१उ०। ज्झामवण्णा' खरपरुषास्पर्शतोऽतीकठोरा ध्यामवर्णा अनुज्ज्वलवर्णा खरा स्त्री० खरा / भुजपरिसर्पिणीभेदे, जी०२ प्रति०। ततः कर्मधारयः / भ०७ श०६ उ०। 'खरफरुसधूलीमइला' खरामरिस पुं०खरामर्श(र्ष) कर्कशस्पर्श, प्रश्न०१आश्र० द्वार। खरपरुषा अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा। भ०७ खरावट्टपुं०खरावर्त खरोनिष्ठुरोऽतिवेगतया पातकः छेदकोवा आवर्तनमावर्तः श०६उ०। समुद्रादेश्वक्रविशेषाणांच निष्ठुरे आवर्ते, स्था०४ ठा०२ उ०। खरफरुसवयणन०खरपरुषवचन।अतिकर्कशभणिते, प्रश्न ३आश्र०द्वार। | खरिंसुक पुं० खरिंशुक / कन्दभेदे, ध०२ अधि०। खरफासणामन० खरस्पर्शनामन् / नामकर्मभेदे, यदुदयाजन्तुशरीरं खरं | खरिया स्त्री० खरिका / चूर्णाकृतिकस्तूरीभेदे, वाच०। दास्याम्। बृ०३ कर्कशं पाषणादिवद्भवति। कर्म० 1 कर्म०। उ०ा व्यक्षरिकायां कर्मकर्यां च / ओघ०। खरबादरपुढ विकाइय पुं० खरबादरपृथिवीकायिक / खरा | खरुट्टी स्त्री० खरोष्ट्री। ब्राह्मयाः लिपेश्चतुर्थे लेख्यविधाने, प्रज्ञा० 1 पद / नामपृथिवीसंघातविशेष काठिन्यविशेष चापन्ना तदात्मका जीवा अपि खल पुं०न० खल। खल अच् अर्द्धर्चादि०ाधान्यमेलनपवनादि स्थण्मिले, खराः तेच ते बादरपृथिवीकायिकाः। अथवा खरा च सा बादरपृथ्वीसा जं०२० वक्ष०। ज्ञा०। व्याधान्यतुषपृथक्करणस्थाने, कल्प०६क्षण / कायः शरीरं येषां ते खरबादरपृथिवीकायास्त एव स्वार्थे कप्रत्ययः / स्खलनकृति, प्रति० / कुथितादिविशिष्टेऽल्प-धान्यादौ, सूत्र० 2 श्रु० बादरपृथिवीकायभेदेषु, प्रज्ञा० 1 पाद (एतद्भेदाः 'पुढवीकाइय' शब्दे) 2 अ०। धूलिराशौ, तिलादिकल्के, 'सरिसवखलो' अत्र 'खघथधखरमज्झत्रि० खरमध्य। कठिनान्तःकरणे, यो हि कठोर वचनभणनमन्तरेण भाम्" / 8 | 16 187 / इति हत्वं न प्रायोग्रहणाद् / प्रा० 1 पाद / शिक्षां न प्रतिपद्यते / बृ०६ उ०। 'खल' इत्यत्र तु आदिभूतत्वान्न खस्य हः / नीचे, अधमे, दुर्जने, त्रि०। खे लीयते लि-ड-सूर्ये, खं तद्वर्णं लाति ला--क-तमालवृक्षे, पुं० / खरमुह पुं० खरमुख / अनार्यक्षेत्रविशेषे, तद्वासिनि जने च / प्रश्न०४ प्रस्तरमये औषधमर्दनपात्रे, वाच०। आश्र० द्वार / सूत्र०। खलइ पुं० खलति। स्खलन्ति केशा यस्मात् भीमा० अपादाने, पृषो०। खरमुही स्त्री० खरमुखी। तोमहिकायां काहलायाम्, आचा०२ श्रु०२ इन्द्रलुप्तरोगे, तद्वति, त्रि० / खल्वाटे, वाच० नदीमुत्तरन् खलतिना चू० / ज्ञा० / जं०। रा०। प्रव० / आ० म० / जी० / भ० / नि० चू०। शिरसा / स्था०७ ठा०। कल्प०। औ०। नपुंसक्यां दास्यां च / व्य०६उ०। खलंत त्रि० स्खलत्। निपतति, "खलंतविब्भलगई" स्खलन्ती विह्वला खरय त्रि० क्षरक / दुष्पक्वत्वात् परिस्राविणि, स्था० 4 ठा० 4 उ० / चार्दवितर्दा गतिर्येषां ते। भ०७ श०६ उ०। खरडे, चन्द्रं सूर्ये वा गृहृतो राहोश्चतुर्थे कृष्णपुद्गले, सू० प्र०२पाहु०। खलखिल त्रि० खलखिल। निर्जीवे, व्य०१ उ०। चं० प्र० / तद्भेदादाहौ, भ० 12 श०६ उ० / दासे, बृ०३ उ० / खलगय त्रि० खलगत। धान्यमलनस्थानाश्रिते, प्रश्न० 3 सम्ब० द्वार। मध्यमग्रामवास्तव्यसिद्धार्थवणिमित्रे स्वनामख्याते वैद्ये, आ० म० खलजनपीला स्त्री० खलजनपीडा। दुर्जनदुःखोत्पादने, न०।"इक्को उ द्वि०। येन महावीरस्वामिनः कर्णयोः कण्टशलाका निर्दारिता। आ० ण इह दोसो, जं जाइ खलजणस्स एलि त्ति। तह वि पयट्टी इत्थं, दर्दू चू०१ अ०। सुयनाममइत्तोसं" नयो०। खरयर खरतर 'खरतर' शब्दार्थे / खलण न० स्खलन / पुद्गलप्रतिघाते, स्था०३ ठा०४ उ० / निपतने, खरवायपुं० खरयात।मन्दरस्यापि चालनासमर्थे, तीव्रवायौ, आ० म० वि०। / आचा० 1 श्रु०६ अ०३ उ०।