________________ खयायार 722 - अमिधानराजेन्द्रः भाग-३ खरण वा, अचक्षुष्कान्तो, गुर्वादिप्रतिस्पर्द्धता, वा प्रवर्त्तिन्या एतानि यानि वेरुलिए, लोहितक्खे, सारगल्ले, हंसगन्भे, पुलए, सोइंधिए, चत्वारि कारणानि एतेषामेकतरत्कारणमधिकृत्यान्यसांभोगिकीनाम- जोतिरसे, अंजणे, अंजणपुलए, रयते, जातरूवे, अंके, फरिहे, सांभोगिकीनां च दीयते / अथ वा अध्वनिर्गतादिका, दुहितरं वा रिटे, कंडे / इमीसे णं भंते ! रयणप्पभाए पुढवीए रयणकंडे संस्मरन्ती, परचक्रागमनेन देशभङ्गे वा, शिक्षा वा मृगयमाणा एत याः कतिविहे पण्णत्ते? गोयमा ! एगागारे पण्णत्ते / एवं जाव रिटे चतस्त्रस्तासामेकतरामन्यसाम्भोगिकीनां दातव्या // 44 // कंडे / / यघन्यसाम्भोगिक्योऽपि नेच्छन्ति तदा किं कर्त्तव्यम् ? इति आह- "इमीसे णं भंते !" इत्यादि / अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां 'सेहि त्ति नियं ठाणं,' एवं सुत्तमि जंतु भणियमिणं / खरकाण्ड कतिविधं प्रज्ञप्तम् ? भगवानाह-गौतम ! षोडशविध एवं कयप्पयत्ता, ताहे यताउते सुद्धा / / 44|| षोडशविभागं प्रज्ञप्तं तद्यथा-'रयणे इतिपदैकदेशे पदसमुदायोपचारात् एवमसाम्भोगिकीनामप्यनिच्छायां यत्सूत्रे भणितं (सेहिमेव नियं रत्नकाण्डं तच्च प्रथम, द्वितीयं वज्रकाण्ड, तृतीयं वैमूर्यकाण्डं, चतुर्थ ठाणमिति) तत्कर्तव्यमस्यायमर्थ एवं कृतप्रयत्ना अपि यदा संयत्यो लोहिताक्षकाण्ड, पञ्चमं सारगल्लकाण्ड, षष्ठं हंसगर्भकाण्ड, सप्तम नेच्छन्ति तदा ते तां मुञ्चन्तोऽपि शुद्धाः॥४४॥ व्य०६ उ०। पुलककाण्डम्, अष्टम सौगन्धिककाण्ड, नवमं ज्योतीरसकाण्ड, खरन० (क्षर) क्षरतिस्यन्दतेमुञ्चति वा अचाजले, मेधे, पुं० चले, त्रि०। दशममञ्जनककाण्डम्, एकादशम् अञ्जनपुलाककाण्ड, द्वादशं देहे, वाच०। आ० म०1 रजतकाण्ड, त्रयोदशं जातरूपकाण्ड, चतुर्शम् अङ्ककाण्ड, पञ्चदशं *खर पुं०ाखंमुखविलमतिशयेनास्ति अस्य खरः। गईभे, वाच० / व्य०। स्फटिककाण्ड, षोडशं रिष्टकाण्डं, तत्र रत्नानि कर्केतनादीनि तत्प्रधान जी०। औ०। विष्ठाभक्षकगईभे, तं०। अश्वतरे, राक्षसभेदे, कण्टकवृक्षे, काण्ड रत्नकाण्डं वज्ररत्नप्रधान काण्डं वज्रकाण्डम् एवं शेषाण्यपि एकैक अजयकाके, अजयपालकङ्कविहगे, कुररपक्षिणि, धर्मे, वाच० / दासे, च काण्ड योजनसहस्रबाहुल्यम्। जी०। बृ०२ उ०। स्तब्धतादिकारणे दृषदादिगते चतुर्थे स्पर्श, कर्म०१ कर्म० / इमीसे णं भंते ! रयणप्पभाए पुढवीए खरकंडे के वतियं निष्ठुरे, स्था० 4 ठा० 3 उ०। कठिने, आव०५ अ०। परुष, प्रश्न०१ बाहल्लेणं पण्णत्ते ? गोयमा! सोलसजोयणसहस्साई बाहल्लेणं 'आश्र० द्वार। ज्ञा०। खरस्थानरूपे गेयदोषे, "केसी गायइ खरंच रक्खं पण्णत्ते। च" स्था०७ठा०। "इभीसे णं भंते !" इत्यादि / अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः खरट न० खरण्ट / खरण्टयति छेण्दन्तं करोतीति एत् तत् खरण्टम् / संबन्धि यत् प्रथमं खरं खराभिधानं काण्डं तत् कियत्वाहल्येन प्रज्ञप्त अशुच्यादौ, स्था०४ ठा०३ उ०॥ भगवानाह गौतम? षोडशयोजन सहस्राणि // जी०। खरंटण न० खरण्टन : निर्भत्सने, व्य०१ उ०। प्रवचनोपदेशपूर्वकं रत्नादि००००००००००००००००००००परुषभणने, ओघ०। इमीसे णं भंते ! रयणप्पभाए पुढवीए रतणकंडे केवात यं खरंटसमाण पुं० खरण्टसमान / अशुच्यादितुल्ये श्रमणोपासके, यो हि बाहल्लेणं पण्णते ? गोयमा ! एक्कजोयणसहस्सबाहल्लेणं कुबोधापनयनप्रवृत्तं संसर्गमात्रादेवदूषणवन्तं करोति। कुबोधकुशीलता पण्णत्ते / एवं जावरिटे। दुःप्रसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसदूषणोद्भावकत्वेन चेति / ''इमीसे णं भंते !" इत्यादि। अस्या भदन्त ! रत्नप्रभायाः पृथिव्या स्था० 4 ठा०३ उ०। रत्नं रत्नाभिधानं काण्डं तत् कियत् बाहल्येन प्रज्ञप्तं भगवानाह-गौतम ! खरकंट न० खरकण्ट। खरा निरन्तरा निष्ठुरा वा कण्टका यस्मिस्तत्खर- एकं योजनसहस्रम् / शेषाण्यपि काण्डानि वक्तव्यानि यावत् रिष्ट कण्टम् / वव्वुलादिडाले, 'खरणमिति' लोके यदुच्यते। स्था०३ ठा० रिष्टाभिधानं काण्डम् / जी०३ प्रति० / स०। 4 उ०। (अत्र नरकावासा भुवनपतीनां भुवनानि च स्वस्थाने ज्ञेयानि) खरकंटसमाणपुं० खरकण्टसमान। खरकण्टं खरणं तच विलग्नं चीवरंन | खरकम्म न० खरकर्मन्। खरं कठोरं कर्म कोट्टपालनगुप्त पालनादिरूपे केवलमविनाशितं न मुञ्चति अपि तु तद्विमोचकपुरुषादिहस्तादिषु कर्मोपादानहेतौ भोगोपभोगब्रतस्यातिचारे, ध०३ अधि०। कण्टकैर्विध्याति तत्समानः। श्रमणोपासकभेदे, यो हि प्रज्ञाप्यमानो न खरकंडिय त्रि० खरकर्डिक। आसन्नपरिकरे यथासंभवं गृहीतायुधे, वृ० केवलं स्वाग्रहान्न चलति। अपितुप्रज्ञापकं दुर्वचनकण्टकैर्विध्यति। स्था० 1 उ० / क्रूरकर्मणि, सा० च "गोखरकंडिओ अहाभद्दगो वा' आ० 3 ठा०४ उ०। म० द्वि०। खरकंड न० खरकाण्ड / खरं कठिन काण्डम् / रत्नप्रभायाः प्रथमे खरकर पुं० खरकर।खरास्तीव्राः करा यस्य। सूयें, वाच०। श्लक्ष्णपाषाणकाण्डे,जी०। भृतचर्मकोशकविशेषे, स्फुटितवंशे च / प्रश्न०३ आश्र० द्वार। / तच्च षोडशविधम् खरचावकर त्रि० खरचापकर। निष्ठरकोदण्डहस्ते धानुष्के, प्रश्न०३ इमीसे णं भंते ! रयणप्पभाए पुढवीए खरकंडे कतिविधे आश्र०द्वार। पण्णते? गोयमा! सोलसविधे पण्णत्ते तं जहा-रतणकंडे, वइरे, खरण न० खरण। बब्वूलादिडाले, स्था० 4 ठा०३ उ०।