________________ खयायार ७२०-अभिधानराजेन्द्रः भाग-३ खयाया ता होइ निसा दूरं, च अंतरं तेण बुच्छम्मि / / 23 / / चरमायां पौरुष्यां समागता, सा च छाता, ततो यावत् तस्यां चरमायां पौरुष्यां भक्तं दीयते, भक्तानन्तरंच संयत्यस्ता विश्रामयन्ति, तावन्निशा भवति दूरं वा गुरूणामुपाश्रयात्तेन सा तत्रैव संयतीनामुपाश्रये उषिता, प्रभाते च गुरूसमीपे नेष्यते // 23 // नाहिंति समं ते ऊ, काई नासेज्ज अप्पसंकाए। जा उन नासेज्ज तहिं, तं तु गयं वेंति आयरिया // 24 // प्रभाते हि गुरुसमीपे नेष्यते, ते तु गुरवो मां ज्ञास्यन्ति, इति विचिन्त्य काचिदात्मशङ्कया नश्येत् / या तु न नश्यति, तां तत्र गुरूपाश्रये गतामाचार्याणां संयत्यः कथयन्ति, यथैषाऽस्माकमुपाश्रयेऽनेन कारणेनोषिता। एतेन "वुच्छ साहंतीति' व्याख्यातम्॥२४॥ ___ एवं कथिते आचार्यास्तां ब्रुवते। किम् ? इति आहनहु कप्पइ दूती वा, चोरी वा अम्ह काइ इति वुत्ते। गुरुणा नायामि अहं, पवज्ज नाहं ति वा बूया // 25 // (नहु) नैव कल्पते दूती चौरी चास्माकं काचित्तु दीक्षयितुम् इति गुरुणोक्ते-ज्ञाताऽहमिति विचिन्त्य ब्रजेत्, यदि वा ब्रूयानाहं तादृशीति। एतेन पूर्वदोषान् चोदयतीति व्याख्यातम् // 25 // संप्रति "रक्खंति नाउ से भावमिति' व्याख्येम्। तत्र कथं तस्या भावं लक्षयन्ति ? इत्यत आह - अतिसयरहिया थेरा, भावं इत्थीण नाउ दुण्णेयं / वेंति इमं जयणाए, रक्खह से लक्खऽभिप्पायं // 26 // अतिशयरहिता अपि स्थविराः स्त्रीणां दुर्विज्ञेयं भावमिङ्गिताकारकुशलतया ज्ञात्वा वदन्ति-एतामुत्पथपरां यत्नेन रक्षत, लक्षयत च (से) तस्या अभिप्रायम्। कथं लक्षयन्ति? इत्यत आह - उचार मिक्खे अद्भुवा विहारे, थेरीहि जुत्तं गणिणीउ पेसे। थेरीण असती तु अतव्वयाहि, ठावंति एमेव उवस्सयम्मि // 27 // यदा सा ब्रूते-नाहं तादृशीति, तदा तस्या उपरिस्थितेन लिङ्गमात्रं समर्पितम्, तत उच्चारभूम्यां भिक्षायमथवा विहारे गणिनी प्रवर्तिनी, तां स्थविराभिर्युक्तां प्रेषयेत्, स्थविराणामभावे अतद्वयाभिस्तस्याः सकाशात् या याः क्षुल्लकतरास्तरुण्यस्ताभिः सममुचारभूम्यादिषु प्रेषयति; एवमेव प्रथमतः स्थविराभिः, तासामभावे असदृशवयोभिरित्यर्थः, उपाश्रये स्थापयति॥२७॥ कइयविया उपविट्ठा, अत्थति छिडं निलिच्छंती। विरहालंभे अहवा, भण्णइ इणमो तहिं सा उ॥२८॥ कैतविका कैतववती प्रविष्टा सती सा तत्र छिद्रं निरीक्षमाणा तिष्ठति। अथवा विरहालाभे तत्र सा इदं भणति // 28 // किंतगणति ? इत्यत आह - अविहामाऽहं अव्वो ! मा संपस्सेज्जनीयवग्गो वा। तं दाणि चेइयाई, वंदइ रक्खामहं वसहिं // 26 // पाक्षिकादिषु आर्यिकाचैत्यवन्दनार्थं प्रस्थिता अवलोक्य सा शैक्षी व्रते 'अव्वो' इति संबोधने, अहमविघाटा अविकटा वर्ते, यदि वा मा मा प्रव्रजितां निजवर्गः पश्येत्, ततः सव्रतात् त्याजयेत्, तस्मादिदानीं यूयं चैत्तानि वन्दध्वमहं वसर्ति रक्षामि, एवमुक्ते एकया तरुण्या सह प्रतिश्रयपालिका स्थापिता, ततो गतास्वार्यिकासु सा शैक्षा तरुणीमार्यिकां ब्रूते // 26 // उवण्णो सो धणिय तुज्झ धवो जो तयासि नित्तण्हो। वमिचारिं उव्वण्णो, इति नाते विर्गिचणा तीसे // 30 // तवधवो भर्ता यस्तदा निसृष्ट आसीत्, सइदानीं 'धणियं' अत्यर्थतव विषये 'उव्वण्ण' उत्कण्ठितः / अथवा-अन्यः कोऽपि व्यभिचारी पारदारिकः संयती प्रार्थयामास, तां प्रव्रज्याव्याजेन व्यापारितवान्। तत एवं विरहं ज्ञात्वा ब्रूयात्-को वा तरुणो रूपादिगुणोपेतस्तवानुगोऽनुरूपो वर्तते, स तवसमागममिच्छति। एवं तस्या भावेज्ञाते विगिञ्चना परित्यागः कर्त्तव्यः // 30 // अथ वा काचित् सिद्धपुत्रिका वा, अन्या वा, संयतीनां वस्त्राद्यपहर्तुकामा निष्क्रमणव्याजेन प्रविष्टा चैत्यवन्दनार्थ गतास्वार्यिकासु तरुणीक्षुल्लकाः प्रतीदं ब्रूते - पारावयादियाई, दिट्ठा णं नासि यंऽतगाणिमए। तुभ नस्थिहि तिरिहे, वुत्ता खुड्डीउ दंसंति // 31|| पारापतादिकानि, आदिशब्दात् पुण्डूवर्द्धनकादिपरिग्रहः, न मयाऽनन्तकानि वस्त्राणि दृष्टानि। णमिति वाक्यालङ्कारे, तत् किं युष्माकं महत्तरिकायाः पार्थे तानिन सन्ति, एवमुक्तास्ताः क्षुल्लकाः तुच्छतयाऽस्माकं महत्तरिकायाः परिभवो भूयादिति कृत्वा दर्शयन्ति // 31 // कानि कानि? इत्यत आहकोट्टंद तामलित्तिग, सिंधवए कासिण जुंगिए चेव / बहुदेसिए य अन्ने, पेच्छसु अम्हं खमज्जाणं // 32 // कोट्टम्यानि गौडदेशोद्भवानि, तामलित्तिकानि सैन्धवानि, अन्यानि च बहुदेशिकानि कृत्स्नानि परिपूर्णानि जुङ्गितानि खण्डीकृतानि अस्माकं क्षमार्याणां क्षमाप्रधानानामार्याणां, प्रवर्तिन्या इत्यर्थः, प्रेक्षस्य वस्त्राणीति // 32 // उपसंहारमाहसच्छंद गेण्हमाणी, होति दोसा जतो उइचाती। इइ पुच्छिउँ पडिच्छा, न तासिं सच्छंदया सेयं / / 33 / / स्वच्छन्दत उपधिं शिक्षां वा गृह्णतीनां संयतीनां यत इत्यादय एवमादयो दोषा भवन्ति, इत्यस्मात्कारणात् गुरूनापृच्छयं उपधेः शिष्याया वा प्रतीच्छा ग्रहणं, न तु स्वच्छन्दता तासां श्रेयसी // 33 // व्य०७उ०॥ जे पिगंथा णिग्गं थीओ य संभोइया सिया कप्पति णिग्गंथीणं णिग्गंथे आपुच्छित्ता णिग्गंथिं अण्णगणाओ आगयं खयायारं सवलायारं भिण्णायारं संकिलिट्ठायारं तस्स ठाणस्स आलो यावेत्ता पडिक्क मित्ता० जाव उवट्ठावित्तए वा संभुज्जित्तए वा संवसित्तए वा तीसे इत्तरियं दिसंवा अणुदिसं वा उद्विसित्तए वा धारित्तए वा / / 2 / जे निग्गंथा य णिग्गंथीओ य संभोइया सिय कप्पति निग्गंथाणं निग्गंथीओ य आपुच्छित्ता णिग्गंथिं अण्णगणाओ आगयं खयायारंजाव तस्स ठाणस्स आलोयावेत्ता पडि कमि