SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ खमावणा 715 - अभिधानराजेन्द्रः भाग-३ खयायार याए णं पल्हायणभावं जणयइ / पल्हायणभावमुवगए य | खयायारपुं० स्त्री० (क्षताचार) आवश्यकादिषु अनुद्यमेऽवसन्ने, "ओसन्ने सव्वपाणभूयजीवसत्तेसु मित्तीभावं उप्पाएइ मित्तीभावमुवगए यावि खयायारो' व्य० 3 उ० / क्षताचारस्य निर्ग्रन्थस्य निर्ग्रन्थ्या वा तादृश्या जीवे भावविसोहिं काऊण निब्मए भवइ / / 17 / / उपस्थापनादिन कल्पतेहे भदन्त ! क्षामणया दुष्कृतानन्तरं क्षन्तव्यमिदं मम अपराधं पुनर्न नो कप्पति निग्गंथाणं वा निगंथीणं वा णिग्गंथी अण्णगणाओ करिष्यामि एतादृशम् इत्यादिरूपया जीवः किं जनयति ? गुरुराह-हे आगइय खयायारं सवलायारं भिण्णायारं संकि लिट्ठायारं शिष्य ! क्षामणयागुरोग्रेस्वदुष्कृतनिन्दया। प्रह्लादनभावं चित्तप्रसत्तिरूपं चरित्तस्स अणालोयावेत्ता अपडिक्क मावेत्ता पायच्छित्तं जनयति / प्रह्लादनभावमुपगतो जीवः सर्वप्राणभूतजीवसत्वेषु प्राणाश्च अपडिवजावेत्ता उवट्ठावित्तएवासंभुजित्तएवा संवसित्तए वातीसे भूताश्च जीवाश्च सत्त्वाश्च प्राणभूतजीवसत्त्वाः, सर्वे च ते प्राणभूतजीव इत्तरयं दिसं वा अणु दिसं ओदिसित्तए वा धारित्तए सत्त्वाश्च सर्वप्राणभूतजीवसत्त्वास्तेषु मैत्रीभावमुत्पादयति / मैत्रीभावं वा || गतस्तु जीवो भावविशोधिं कृत्वा रागद्वेषनिवारणं विधाय इहलोकादि नकल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा निर्ग्रन्थी क्षताचारां सबलाचारां सप्तभयानि निवार्य निर्भयो भवति। उत्त० 26 अ०। भिन्नाचारां सक्लिष्टाचारां, क्षतादीनां शब्दानामर्थः प्राग्वत् / तस्य खमाविय त्रि० (क्षामित)"लुगावीतभावकर्मसु"८।३।१५। इति स्थानस्य अनालोचयित्वा यस्मिन् सेवते सा क्षताचारा भवेत् णेःस्थाने लुक् आवि इत्यादेशः।लुकि जाते वृद्ध्यभावः। क्षमा कारिते, तत्स्थानमनालोच्य तस्मात्स्थानादपरिक्राम्य तथा तस्य स्थानस्य प्रा० 4 पाद। विषये प्रायश्चित्तमप्रतिपाद्य उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा खमासमण पुं० (क्षमाश्रमण) क्षमूष' सहने इत्यस्यार्थत्वादडि, अडन्तस्य तस्याम् इत्वरां दिशमनुदिशं वा उद्देष्टुमनुज्ञापयितुं वाऽपि तस्याः स्वयं वा क्षमा, सहनमित्यर्थः / श्राम्यति संसारविषये खिन्नो भवति, तपस्यतीति धारयितुं कल्पते इत्येष सूत्राक्षरार्थः / व्य० अ०। सम्प्रति भाष्यविस्तरः। तत्र परप्रश्नावकाशमाह - वा नन्द्यादित्वात्कर्तर्यने श्रमणः। क्षमाप्रधानः श्रमणः क्षमाश्रमणः। ध० जा होइ परिभवंती-ह निग्गया सीयइ कहं स त्ति / 2 अधि० / आव०। आ० चू०। क्षमादिगुणप्रधानमहातपस्विनि, पा०। संवासमाइएहिं,सवलिजइ उज्जमंता वि॥ ("इच्छामि खमासमणो वंदिउं" इत्यादि 'किइकम्म' शब्दे अस्मिन्नेव या प्रमादिगणं परिभवन्ती धर्मश्रद्धया गृहवासादिह निर्गता, सा कथं भागे 523 पृष्ठे व्याख्यातम्) देवान् वन्दित्वा भगवन्नित्यादि चत्वारि सीदति, येन सा क्षताचारादिजाता / अत्र सूरिराह-संवासादिभिः सा क्षमाश्रमणानि क्रियासंबद्धान्यन्यथा वा ? तथा पट्टिकप्रभोः क्षमाश्रमणं उद्यच्छन्त्यपि उद्यम कुर्वत्यपि शवलीक्रियते / इयमत्र भावना-सा पृथक् दातव्यं, न वेति प्रश्ने, उत्तरम् - भगवन्नित्यादि चत्वारि एकाकित्वेन विहरन्ती गृहस्थाभिः समं वसन्ती स्वशक्त्यनुसारेणोधर्म क्षमाश्रमणानि क्रियासंबद्धानि सन्ति। तत्र सर्वेऽपि तीर्थकृतो वन्दिताः। कुर्वत्यपि छलनां प्राप्रोति। आदिशब्दात् गोचरचर्यायां विचारभूमी वा अथ ये विशेषतो गुरून् तथा पट्टिकप्रभुंवन्दते तदौचित्यसत्यापनार्थमिति। यतः सत्येकाकिनी छलनामाप्नुयादिति। 140 प्र० सेन०४ उल्ला०। अथैकाकिनी सा कथं जातेत्यत आहखमिय पुं० (क्षामित) क्षामिते, ज्येष्ठोऽपि शैक्षं क्षामयति। कल्प०६ क्षण। अद्धाण निग्गयादी, कप्पट्टि संभरंति जा वितिया। खम्म पुं० (धर्म) "चूलिकापैशाचिके तृतीयतुर्ययोराधद्वितीयौ"। आगमणदेसभंगे, चउत्थि पुण मग्गए सिक्खं / / 14 / 325 1 इति घस्य खः / आतपे, प्रा०४ पाद। अध्वनि अवमौदर्येणाऽशिवेन वा निर्गता अध्वनिर्गता, आदिशब्दात् खम्मंत त्रि० (खन्यमान) "हन्खनोऽन्त्यस्य" CIV|245 1 इति राजद्विष्टन वा, सार्थेन वा, स्तेनैरभिहते नितिति परिगृह्यते, एषा प्रथमा / अगत्यस्य द्विरुक्तो मः। विदार्यमाणे, प्रा०४ पाद। द्वितीया 'कप्पट्टि दुहितरं संस्मरन्ती एकाकिनी जाता। तृतीया खय त्रि० (क्षत) क्षतियुक्ते, भावक्तः। विदारणे, न०। घर्षणे, श्रवद्रक्तपूयादौ परचक्रागमनेन देशभङ्गे एकाकिनी। चतुर्थी शिक्षां मृगयमाणा एकाकिनी व्रणे, वाच०॥ जाता। *क्षयपुं०।ध्वंसे, उत्त० 5 अ० विनाशे, आतु०। सूत्र०। सर्वविनाशे, भ० तत्र "अध्वनिर्गतादीनम्' व्याख्यानार्थमाह - ११श०११ उ० / अवसाये, सूत्र०१श्रउ०२ अ०३ उ०। राजक्ष्यरोगे, गोउडमुगमादीया, नाया पुव्वमुदाहडा। सच क्षयः संनिपातजश्चतुर्यः कारणेभ्यो भवतीति। उक्तं च-"त्रिदोषे ओमेऽसिवे रायदुढे, सत्थे वा तेणऽभिद्रुते / / जायते यक्ष्मा, गदो हेतुचतुष्टयात् / वेगरोधात् क्षयाचैव, कासाच अवमौदर्ये संयत्यो न संस्तरन्ति / तत्र गोज्ञातं पूर्वमुदाहृतम्, यथाविषमाशनात्।" आचा०१ श्रु०६ अ०१ उ०। लावकादिपिशिताशिनः अल्पं गोब्राह्मणं न हन्ति, तत एतत् ज्ञातमवधार्य या यत्र संस्तरति सा किल क्षयव्याधेरुपशमः / आचा०१ श्रु०६ अ० 10 उ० / कर्मण तत्र गच्छति। अशिवे समुपस्थितेउल्मूकज्ञातमुदाहृतं पूर्व कल्पाध्ययने / उदयावस्थात्यन्ताभावे, कर्म० 4 कर्म० / स्था०। सूत्र० 1 प्रश्न० / यथा-उल्मूकानि बहूनि मिलितानि ज्वलन्ति एकं, द्वे वा न ज्वलतः / पूर्णीकरणे, कल्प०१क्षण / स्था०। एवमशिवमपि बहुषुगाढमुपतिष्ठतिनैकस्मिन्द्वयोर्वा। ततोवृन्दधाते एकाकिनी खयनाणिपुं० (क्षयज्ञानिन्) क्षयेण ज्ञानी क्षयज्ञानी। केवलिनि, विपा०१ जाता / एताभ्यां प्रकाराभ्यामध्वानं प्राप्ता / तथा-राजद्विष्टेन श्रु०६अ०। पूर्वभणितेनैकाकिनी जायते। सार्थे वास्तेनैराभिद्रुतेएकाकिनी जायते।त
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy