________________ खत्तियकुंडपुर 714 - अभिधानराजेन्द्रः भाग-३ खमावणा संणिवेसंसि णायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवमोत्तस्स | खम त्रि (क्षम) क्षमते इति क्षमः। प्रश्न० सम्ब०५ द्वार। दृढे, बृ०३ उ०। तिसलाए खत्तियाणीए पच्छिमायां" यथोक्तं पूर्वम्। आचा०३ चू०। समर्थे , अष्ट०६ अष्ट / तारणसमर्थे, ध०३ अधि०। सङ्गते,दशा० 10 खत्तियकुल नं० (क्षत्रियकुल) श्रीआदिदेवेन प्रजालोकतया स्थापितानां अ०। औ०।युक्ते, पा०ा स्था०ा आचा०ा योग्ये, आव००४ अ०"न कुलेषु, कल्प०२ क्षण। वंभयारिस्स खमो निवासो" उत्त०३२ अ०। कुशले. विशे०। उचिते, खत्तियपरिष्वायग पुं० (क्षत्रियपरिव्राजक) क्षत्रियो भूत्वा परिव्राजकतां | स्था०३ ठा०४ उ०। क्षमत्वे, सङ्गतत्वे, "खमाए भविस्सइ," भ०६ गते, "अट्ट खत्तियपरिव्वायया हों ति। तं जहा-सीलई ससिहारे णगई श०३३ उ०। स्था०। भग्गई तियविदेहे राया रामे वलेतिय।" औ०। खमग पुं० (क्षपक) विकृष्टतपस्विनि, जीवा० 12 अधि० "भिक्खुत्ति वा खत्तियपव्वइय पुं० (क्षत्रियप्रव्रजित) चार्तुये द्वितीयवर्णभूतेषु सत्सु जभि त्ति वा खमग त्ति वा," नि० चू० 20 उ०। दीक्षामाश्रितेषु, औज खमण नं० (क्षपण) अभक्तार्थे , नि० चू०२० उ०। व्य०। उपवासे, वृ० खत्तियविज्जा (क्षत्रियविद्या) क्षत्रियाणां धनुर्वेददिकायां सगोत्रक्रमेण १उ०। आयातायां च विद्यायाम, सूत्र०२ श्रु०२अ० क्षमण पुं०क्षमते इति क्षमणः। क्षान्ते, अनु०॥ खद्ध त्रि० (खद्ध) बृहत्प्रमाणे, विशे० प्रचुरे, खद्धशब्देन सैद्धान्तिकेन खमणो वसंपया स्त्री० (क्षमणोपसंपत्) चारित्रनिमित्तं गच्छान्तरे प्रचुरमभिधीयते। प्रव०२ द्वार।ओघ० दशा० आचा०। प्रभूते, बृ०४ क्षपणार्थमुपसंपत्तौ, (अस्याः स्वरूपम् ‘उवसंपया' शब्दे द्वि० भा०६८५ उ०।"ख डायं 2 सियं 2 आहारेत्ता भवइ आसायणा सेहस्स।" स० पृष्ठे उक्तम्) नवरमिह स च क्षपको द्विधा-इत्वरो, यावत्कथिकश्च / 33 सम०।"खद्धं 2 त्ति चड्डे चड्डे लंबणे" आव० 4 अ०। "खद्धं 2 यावत्कथिक उत्तरकालेऽनशनकर्ता। इत्वरस्तु द्विविधः-विकृष्टक्षपकः, ति" शीघ्र 2 द्विवचनमादरख्यापनार्थम्। आचा०२ श्रु०१अ०९ उ०। अविकृष्टक्षपकश्च / पञ्चा० 12 विव०। नि० चू०। आ० चू० / व्य० / खद्धपजणण न० (खद्धप्रजनन) बृहत्प्रमाणे मेहने, (शेफे) स्था०३ ठा० आ०म०। 4 उ०। ओघ० खमयास्त्री० (क्षमता) क्षाम्यतीति क्षमः तद्भावः क्षमता। अभिग्रहे, पञ्चा० खद्धलोह पुं० (खद्धलोभ) प्रभूते अन्नादौ लभ्यमाने लुब्धतायाम्, पश्चा० 16 विदा 17 विव०। खमयाभिग्गह पु० (क्षमताभिग्रह) क्षान्तियार्दवार्जवादी नियमे, पं० खद्धाइयण न० (खद्धाद्यदन) प्रचुरादिभक्षणे, प्रव० 1 खद्धाद्यदने इत्यत्र सं०५ द्वार। पदेखद्धशब्देन बहु भण्यते, (अयणे त्ति) अदनमशनमित्यर्थः, ततः खद्ध खमा स्त्री० (क्षमा) क्षमूष्' सहने, अच् / आव०३ अ०1"क्षमायां कौ" बहु आदिर्यस्य तत् खद्धादिअदनं 'चडचडेहिं लंबणेहिं "खादनमित्यर्थः / 10|218 / इत्यनेन पृथिव्यां वाच्यायां छः, अन्यत्र तु खः। प्रा०२ आदिशब्दादे डाकादिपरिग्रहोऽत एवाह -'आइसद्दा डागं होइ पुणो पाद। आ० चू०। मर्षणे, स्था० 3 ठा०३ उ०। क्रोधोपशमे, अष्ट० 26 पत्तसागं तं,"प्रव०२ द्वार। आचा०। अष्ट० / संथा०। कल्प० / आव० / क्रोधाभावेन तितिक्षायाम्, ज्ञा० 1 खद्धादणीयगिह न० (खद्धादनीयगृह) खद्धम् अदनीयं येषु गृहेषु तानि श्रु०१०।सत्येतरदोषश्रवणेन कार्यतत्त्वमविचार्यान्तर्बहिश्वकोपोदयात् खद्धादनीयगृहाणि / ईश्वरगृहेषु, नि० चू० 11 उ०। विक्रियामापद्यमानस्यात्मनो निरोधने, यो० वि०। "तत्थ खमा खपुसा स्त्री० (खपुसा) उपानद्भेदे, "खपुसा य खलुगमेत्त" खल्लुको अकोसणतालणादी अहियासे तस्स कम्मखओ भवति, अणहियासे न घुण्टकः, तन्मानं यावदाच्छादयन्तीखपुसा। बृ०३ उ०नि० चू।। तस्स कम्मखओ भवति, तम्हा क्रोधोदयनिरोहो कातव्यो। उदयप्पत्तस्स खप्पर पुं० (कर्पर) कृप् अरन् लत्वाभावः। "कुब्जकर्परकोलके कः चाविफलीकरणं एसा खम त्ति वा' आव०१ अ०।खदिरे, वाच०। खोऽपुष्पे'।८।१।१८१॥ इति कस्य खः / प्रा०१ पाद / कपाले, खमाधीसर पुं० (क्षमाधीश्वर) विजयरत्नसूरिपट्टारूढ-विजयक्षमासूरि इति घटावयवे, शीर्षोऽर्धास्थानि, शस्त्रभेदे, कटाहे च। उदुम्बरे वृक्षे, वाच०। ख्याते तपागच्छीये आचार्ये, आव०। "तत्पट्टोदयशैलसङ्गतरविमिथ्यातमस्त्रासने, खर्पर पृषोदरादित्वात्कस्य खत्वम्।तस्करे, भिक्षापात्रे, भिन्नमृन्मयखण्डे, भव्याम्भोरुहभासने सुविपुलं ज्ञानासभारं वहन्। तुच्छाञ्जने, वाच०। कुग्राहग्रहतारतारकमिलदोषाविलं पुष्कर, खव्व पुं०(खर्व-खरव) खर्व' गर्वे,अच्। कुबेरनिधिविशेषे, कुब्जकवृक्षे, शोभावद् विदधद् बभूव विजयाच्छीमत्क्षमाधीश्वरः'' // 12 // अन्त्यस्थमध्यः / 'खर्व गतौ, अच् / वर्गामध्यह्रस्वे, वामने, त्रि०। द्रव्या०१५ अ०। गर्वसमूहपूरिततनौ, संख्याभेदे, वाच० / अनुन्नते, स्था० 4 ठा० 1 खमावणया स्त्री० (क्षमापनता) परस्यासंतोषवतः क्षमौत्पादने, भ०१७ उ०। दशगुणितेऽब्जे, कल्प०६ क्षण। श०३ उ०॥ खव्वड न० (ख (क) (4) ट) क्षुल्लकप्राकारवेष्टिते, व्य०१ उ०। | खमावणा स्त्री० (क्षमापना) अपराधक्षामणे, उत्त०। जी०। ज्यो० / पर्वतेनाभितः परिवृते वा ! सूत्र०२ श्रु०२ उ०। कुनगरे, तत्फलम् - नि० चू०१२ उ०। बृ०॥ ग०। खमावणयाए णं भंते ! जीवे किं जणयइ? खमावण