________________ खणिअवाइ 713 - अभिधानराजेन्द्रः भाग-३ खत्तियकुंडपुर किमित्येकतरपरित्यागे सुखादिव्यवहाराभावः? खण्णु पुं०(स्थाणु) "सेवादौ वा 8 / 218 इत्यन्त्यद्वित्वं वा / इत्याशङ्ग्य प्रमाणयन्नाह खणु, खण्णु, शिवे, शाखाशून्यवृक्षे च / वाच० / प्रा०२पाद। नसुहाइ पज्जयमए, नासाओ सव्वहा मयस्सेव। खत्त पुं० न० (क्षत्र) शस्त्रेणाभिहते करीषविशेषे, ओघ० / पिं०। क्षतात् नयदव्ववियपक्खे, निच्चत्तणओ नभस्सेव // 2518|| त्रायते / त्रै-क / 5 त / क्षत्रिये, वाच० / उत्त० / क्षत्रियजातो, एकस्मिन्नेव पर्यायनयमतेऽङ्गीक्रियमाणे न सुखादि, जगतो घटत इति ___ वर्णसङ्करोत्पन्ने च / उत्त०१२ अ०1 मुखद्वारे, संधौ, उत्त० 4 अ० प्रतिज्ञा, सुखदुःखबन्धमोक्षादयो नघटन्त इत्यर्थः। उत्पत्त्यनन्तरं सर्वथा / राष्ट्र, उदके, धने, देहे, तगरे च, न० / वाचा नाशादिति हेतुः / मृतस्येवेति दृष्टान्तः। न च द्रव्यार्थिकनयपक्षे केवल | खात नं० उभयत्रापि समे गर्ने, प्रज्ञा०२ पद। ज्ञा०। समाश्रीयमाणे सुखादि घटते, एकान्तनित्यत्वेनाविचलितरूपत्वात् / खत्तखाणय पुं० (क्षत्रखानक) संधिकृचौरेषु, ये संधानवर्जितभित्तीः नभस इवेति / तस्माद्रव्य-पर्यायोभयपक्ष एवं सर्वमिदमुपपद्यत काणयन्ति / ज्ञा० 1 श्रु०१८ अ०। इत्ययमेव ग्राह्यः, केवलै-कनयपक्षस्तु दोषलक्षकक्षीकृतत्वात् त्याज्य खत्तमेह पुं० (क्षत्रमेघ) करीषसमानरसलोपेतमेघे, भ०७ श०६ उ०। एवेति।२४१८॥ खत्तय त्रि० (खातक) क्षेत्रस्य खानके, चौरे च / ज्ञा०१ श्रु० 2 अ०। पुनरप्यश्वमित्रमनुकम्पमानाः स्थविरास्तच्छिक्षामाहुः राहुविमानस्य तृतीये कृष्णपुद्गले, सू० प्र०२० पाहु०। चं० प्र० / भ01 जब जिणमयं पमाणं, तो मा दय्वट्टियं परिचयसु / खत्ता पुं० स्त्री० (क्षता) शूद्रपुरुषेण क्षत्रियस्त्रियां जाते, ऋकारान्तोऽयं सकस्सव होइजओ, तन्नासे सव्वनासो ति॥२४१६॥ __ शब्दः / आचा०१ श्रु०४२६ पत्र। पूर्वदर्शितसूत्रालापकभावार्थमजानन्नपि विभ्रमितचित्ततया तत्प्रामाण्यं | खत्तिखकारपविभत्ति न० (ख इति खकारप्रविभक्ति) खकारापूत्कुर्वाणः किल जिनवचनप्रामाण्यावलम्बिनमात्मानं मन्यते भवान्।। कृतिनर्तकमण्डलाभिनयात्मके नाट्यविधौ, रा०। तद्यति हन्त! सत्यमेव जिनमतं भवतः प्रमाण, ततः केवलपर्यायवादितया खत्तिय पुं० स्त्री० (क्षत्रिय) क्षतात्त्रायते इति क्षत्रियः / सूत्र० 1 श्रु०६ जिनमताभिमतमपि द्रव्यास्तिकनयं मा परित्याक्षीः, द्रव्यास्तित्वं मा अ०।क्षणनानि क्षतानि, तेभ्यस्त्रायते इति क्षत्रियः। उत्त०३ अ०भ० / प्रतिषेधयेत्यर्थः / यतो यस्माच्छाक्यस्य बौद्धस्येव तव तन्नाशे द्रव्यस्य सूत्र०। आरक्षके, नि० चू० 5 उ०। क्षत्रस्यापत्यं क्षत्रियः, "क्षत्रादियः" सर्वथा विनाशे स्वीक्रियमाणे 'सर्वनाशोऽस्ति' सर्वस्यापि तृप्तिश्रमादे / 6/1163 / इति (हैम०) इयप्रत्ययः / रा०। सामान्यराजकुलीने, बन्धमोक्षादेश्वव्यवहारस्यनाशो भवति, विलोपः प्राप्नोतीत्यर्थः // 2416 // औ० / भ० ज्ञा० रा० / इक्ष्वाकुवंश्यादिके, सूत्र०१ श्रु०१३ अ० / इत्यादियुक्तिप्रबन्धतः प्रज्ञाप्यमानोऽप्यसौ यावन्न किञ्चि- श्रीऋषभदेवसजातीये, कल्प०५ क्षण। श्रीआदिनाथेन प्रजालोकतया त्प्रतिपद्यते, ततस्तत्र किं संजातम् ? इत्याह स्थापिते, कल्प०२ क्षण। प्रधानप्रकृतौ, कल्प०७ क्षण। आ० म०1 इय पण्णविओ विजओ, न पवज्जइ सो कओ तओ बज्झो। (श्रीऋषभदेवेन कृतस्य उग्र-भौग-राजन्य-क्षत्रिय-चतुष्कसंग्रहस्य विहरंतो रायगिहे, नाउं तो खंडरक्खेहिं / / 2520 // मध्ये उग्रादयस्वय आरक्षकादय आसन्, शेषाः क्षत्रिया इति 'उसभ' गहिओ सीसेहि समं, एएऽहिमर त्ति जंपमाणेहिं। शब्दे द्वि० भागे 1124 पृष्ठे उक्तम्) राष्ट्रकूटादौ, आचा०२ श्रु०१ अ०२ संजयवेसच्छन्ना, सज्जं सव्वे समाणेह॥२४२१।। उ० / श्रेष्ठ्यादौ, "माहणा अदुव खत्तिया पुच्छंति' दश० 6 अ०। अम्हे सावय ! जयओ, कत्थुप्पन्ना कहिं च पव्वइया। चक्रवर्तिबलदेववासुदेवप्रभृतिषु क्षत्रियेषु, आचा०२ श्रु०१अ० 3 उ०। अमुगत्थ वेंति सढा, ते वोच्छिन्ना तया चेव // 2422 / सामान्यतो राजोपजीविनि, बृ०१ उ० / नृपात् अपरिणीतायां तुम्मे तटवेसधरा, मणिए भयओ सकारणं च त्ति। क्षत्रियजातिस्त्रियां गूढोत्पन्ने पुत्रे च / तस्य पत्नी, डीष् वा आनुक्। पडिवन्ना गुरुमूलं, गंतूण तओ पडिकंता // 2423 / / क्षत्रियाणी क्षत्रियी, (आर्यक्षत्रियाभ्यां वा) इति स्वार्थ आनुक् डीष् च। उक्तार्था एव, नवरं (भणिए भयओ सकारणं च त्ति) तैः खण्डरक्ष- पन्यां तु डीषेवेत्युक्तं, जातौ तु योपधत्वान्न डीए, किंतु टाप, क्षत्रिया। श्रावकैरेवं पूर्वोक्ते भणिते सति भयतो भयात्सकारणं च सयुक्तिकं च वाच०। समाकानुशास्तिरूपं तद्वचः प्रतिपन्नास्तेऽश्वमित्रप्रमुखा निह्नवसाधव खत्तियकुंडगाम पुं० (क्षत्रियकुण्डग्राम) मगधदेशे ब्राह्मणकुण्डइति // 2420-2421-2422-2423 / / (विस्तरस्तुप्रमाणग्रन्थेभ्यः ग्रामात्पश्चिमायां श्रीमहावीरजन्मग्रामे, कल्प० 2 क्षण / "तस्स णं सम्मत्यादिभ्योऽवसेयः) विशे० आचा०ानं० अनु०। अनेकानयो०। माहणकुंडग्गामस्स णयरस्स पच्छिमे णं एत्थ णं खत्तियकुंडग्गामे णाम खणेत्तु अव्य० (खनित्वा) खननं कृत्वेत्यर्थे, "खणेत्तु वा कहेत्तु वा" णयरे होत्था, वण्णओ तत्थ णं खत्तियकुंडग्गामे णयरे जमाली णाम आचा०। खत्तियकुमारे परिवसइ।" भ०६ श०३३ उ०। खण्ण त्रि० (खन्य) खननीये, खनिविद्यायाम्, वाच० / कल्प०। खत्तियकुंडपुर न० (क्षत्रियकुण्ड पुर) ज्ञातानां क्षत्रियाणां केनचिढते खाते, बृ०३ उ० / (खण्णमिति) देशीपदम्, सर्वात्मना आवाससन्निवेशे वीरजन्मपुरे, तच ब्राह्मणकुण्डग्रामात् उत्तरस्याम्। लूषिते, व्य०१ उ०। "दाहिणमाहणकुंडपुरसण्णिवेसाओ उत्तरखत्तियकुंडपुर