________________ खणिअवाइ 711 - अभिधानराजेन्द्रः भाग-३ खणिअवाइ सर्वथा निरन्वयविनाशे घटात्पट इयोत्तरक्षणात्सर्वथाऽन्यएव भवति, भोजनक्रियायाश्चान्ते पर्यन्ते सोऽपि भोक्ता सर्वथा न भवति, पूर्वक्षणस्तस्माच्चान्य एवोत्तरक्षणः / ततः सर्वथाऽन्यस्य पूर्वक्षणस्य / भुजिक्रियाविशेषणस्याभावे तद्विशिष्टस्य देवदत्तस्यापि सर्वोच्छेदात्। विनाशे तस्मात्सर्वथा अन्यदुत्तरक्षणरूपं यदि सदृशं भवतीत्यभ्युपेयते, ततश्चैकस्मिन्नन्त्य-कवलप्रक्षेपे का तृप्तिः, भोक्तुश्चाभावात्कस्याऽसौ तर्हि भवतु त्रैलोक्यमपिततस्तत्सदृशम्, अनन्वयित्वे अन्यत्वस्य सर्वत्र तृप्तिः ? एव-मुक्तानुसारेण गन्त्रादीनामपि श्रमाद्यभावः स्वबुद्ध्या तुल्यत्वात् / अथ तत् त्रैलोक्यं प्रस्तुतपूर्वक्षणेन सह देशादिव्यवहित- भावनीय इति। एवं समस्तलोकव्यवहारोच्छेदप्रसक्तिरिति // 2405 / / त्वादसंबद्धमितिनतत्सदृशम्, उत्तरक्षणस्तुतेन सह संबद्ध इति तत्सदृश अत्र परः प्राह - इति परस्य मतिः स्यात् / ननु सोऽपि पूर्वोत्तरक्षणयोः संबन्धः पूर्वस्य जेणं चिय पइगासं, मिन्ना तित्ती अओ चिय विणासो। सर्वथा विनाशे कुतः ? न कुतश्चिदित्यर्थः / तत्संबन्धाभ्युपगमेऽन्य तित्तीए तित्तस्य य, एवं चिय सव्वसंसिद्धी॥२४०६।। संबन्धायोगेनान्वया-भ्युपगमप्रसङ्गादिति भावः॥२४००॥ येनैव यत एव प्रतिग्रासमन्योऽन्यश्च भोक्ता भवति, अपराऽपरा च __ अपि च पर्यनुयुज्महे भवन्तम्। किम ? इत्याह - तृप्तिमात्रा भवति, अतएव तृप्तेः, तृप्तस्य च प्रतिक्षणं विनाशो-ऽभ्युपगम्यते किह वा सव्वं खणियं, विण्णायं जइमई सुयाउ त्ति / अस्माभिः, विशेषणभेदे विशेष्यस्याप्यवश्यं भेदात्, अन्यथा तदसंखसमयसुत्त-त्थगहणपरिणामओ जुत्तं / / 2401 / / विशेषणभेदस्याप्ययोगात्। प्रतिक्षणविनाशित्वे तृप्त्या-द्ययोगोऽभिहित नउ पइसमयविणासे, जेणिक्किक्किक्खरं चिय पयस्स। एवेति चेत्।तदयुक्तम्। कुतः? इत्याह-(एवंचिय सव्वसंसिद्धि त्ति) एवमेव संखाइयसामइयं, संखिज्जाइं पयं ताई // 2402 / / प्रतिक्षणविनाशित्व एव सर्वस्यापि तृप्तिश्रमक्लमादेर्लोकव्यवहारस्य संखिज्जपयं वर्क, तदत्थग्गहणपरिणामओ हुज्जा। संसिद्धिः / इदमुक्तं भवति-तृप्त्यादिवासनावासितः पूर्वपूर्वक्षणादुत्तरोत्तसव्वक्खणभंगनाणं, तदजुत्तं समयनहस्स // 2403|| रक्षणः समुत्पद्यते तावत्, यावत्पर्यन्ते उत्कर्षवन्तस्तृप्त्यादयो भवन्ति। वा इत्यथव, पर्यमुयुज्यते भवान् ननु सर्व वस्तु क्षणिकम् / इत्येत्कथं एतच क्षणिकत्व एवोपपद्यते न नित्यत्वे। नित्यस्याप्रच्युतानुत्पन्नभवता विज्ञानमिति वक्तव्यम् ? श्रुतादिति चेत् / ननु तत् स्थिरैकस्वभावत्वेन सर्वदैव तृप्त्यादिसद्भावात्, सर्वदैव तद्रा वाद्वेति // 2406 // श्रुतादर्थविज्ञानमसंख्येयसमयैर्निष्पन्नो यः सूत्रार्थग्रहण-परिणामस्त अत्रोत्तरमाहस्मादेव युक्तं, न तु प्रतिसमयविनाशे / इदमुक्तं भवतिअसंख्येयानेव पुटिवल्लसवनासे, वुड्डी तित्तीय किंनिमित्तातो? समयान् यावचित्तस्यावस्थाने 'सर्व क्षणिकम्' इति विज्ञानोपयोगो अहसा वि तेऽणुवत्तइ, सय्वविणासो कहं जुत्तो ? ||2407 / / युज्यते, न तु प्रतिसमयोच्छेदे / अत्र कारणमाह-येन यस्मात्कारणा (तो ति) यद्येवं ततः पूर्वक्षणस्य सर्वथा विनाश उत्तरोत्तरक्षणेषु त्पदस्यसावयवत्वात् तत्संबन्ध्येकैकमप्यक्षरं संख्याऽतीतसामयिकम तृप्त्यदीनां या क्रमेण वृद्धिरुत्कर्षवती पर्यन्ते तृप्तिः श्रमादि संभूतिश्च, सा संख्यातैः समयैर्निष्पद्यत इत्यर्थः / तानि चाक्षराणि संख्यातानि किंनिमित्ता किंकारणा? इति वक्तव्यम् ? पूर्वपूर्वक्षणेनोत्तररोत्तरक्षणस्य समुदितानि पदं भवति। संख्यातैश्च पदैर्वाक्यमिष्यते, तदर्थग्रहण या तृप्त्यादिवासना जन्यते तन्निमित्तेति चेत्।ना तस्यास्तदनन्तिरत्ये परिणामाच वाक्यार्थग्रहणपरिणामादित्यर्थः, सर्वक्षणभङ्गज्ञानं भवेत्। पूर्वपूर्वक्षणनाशे नाशात् / अथोत्तरोत्तरक्षणेषु साऽनुवर्तत एवेति ते तच्चोत्पत्तिसमयानन्तरमेव नष्टस्य समुच्छिन्नस्य मनसोऽयुक्त तवाभिप्रायः, तर्हि पूर्वपूर्वक्षणस्य सर्वविनाशः कथं युक्तो वक्तुम्, मेवेति // 2401 / 2402 / 2403 / / तदनन्तरभूततृप्त्यादिवासनायाः समनुवर्तनात् ? इति / / 2407 / / (6) अन्यदपि क्षणभङ्गवादे यन्नोपपद्यते तद्दर्शयति (7) सर्वस्य क्षणिकत्वे दूषणान्तरमप्याह - तित्ती समो किलामो, सारिक्ख-विवक्ख-पचयाईणि। दिक्खा व सव्वनासे, किमत्थमहवा मई विमोक्खत्थं / अज्झयणं झाणं भावणा य का सव्वनासम्मि ? ||2404|| सो जइनासो सव्व-स्स तो तओ किं व दिक्खाए ? // 2408|| तृप्तिाणिः, मार्गगमनादिप्रवृत्तस्यखेदः श्रमः, क्लमो ग्लानिः, सादृश्यं दीक्षा वा क्षणानां सर्वनाशे किमर्थमिति वाच्यम् ? निरर्थिकेयमिति साधर्म्य, विपक्षों वैधयं, प्रत्ययः प्रत्यभिज्ञानादिः, आदिशब्दात्स्व- भावः। अथ मोक्षार्थ दीक्षेति परस्य मतिः, तत्रापि वक्तव्यम्-स मोक्षो निहितप्रत्यनुमार्गणस्मरणादिपरिग्रहः। अध्ययनं पुनः पुनर्ग्रन्थाभ्यासः, नाशरूपो वाऽभ्युपगम्यते, अनाशरूपोवा ? तत्र (सो जइ नासो त्ति) स ध्यानमेकालम्बने मनःस्थैर्य, भावना पौनः पुन्येनानित्यत्वादिप्रकारतो मोक्षो यदिनाशरूप इतिपक्षः, (सव्वस्स तोतओत्ति) ततस्तर्हि तकोऽसौ भयनैगुण्यपरिभावनरूपा / एतानि सर्वाण्यप्युत्पत्त्यनन्तरमेव वस्तुनः मोक्षः सर्वस्यापि वस्तुनः स्वरसतः प्रयत्नमन्तरेणापि त्वदभिप्रायेण सिद्ध सर्वनाशेऽङ्गीक्रियमाणे कथमुपपद्यन्ते? इति // 2404 / / एव, किं दीक्षाप्रयत्नेन ? इति // 2408|| यथा च नोपपद्यन्ते तथा दर्शयन्नाह अथानाशरूपो नित्यो मोक्षस्तत्राऽऽहअन्ननो पइगासं, भुत्ता अंते न सो वि का तित्ती / अह निच्चो नक्खणियं, तो सव्वं अह मई ससंताणो। गंतादओ विएवं, इय संववहारवोच्छित्ती॥२४०५।। अहउत्तितओ दिक्खा, निस्संताणस्स मुक्खो त्ति||२४०६।। 'ग्रसु-ग्लसु' अदने। ग्रसनं ग्रासः कवलप्रक्षेपः, ग्रस्थत इति वा ग्रासः अथ नित्यो मोक्षः (तो त्ति) ततस्तर्हि 'सर्व वस्तु क्षणिकम्' कवलः। ततश्च प्रतिग्रासंप्रतिकवलं भोक्ता देवदत्तःक्षणिकत्वादन्यश्चान्यश्च / इत्येतन्न भवति, मोक्षेणैव व्यभिचारात्। अथ स्व आत्मीयो वि