SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ खणिअवाइ 707 - अभिधानराजेन्द्रः भाग-३ खणिअवाइ र्थानाम् ! अतः कथं क्षणभिदेलिमभावस्वभावसिद्धिः स्यात् ? एवं च स्वभावस्य तादवस्थ्यात्। न ह्यस्य सहकारिव्यावृत्तौ स्वभावव्यावृत्तिसिद्धं पूर्वापरपरिणामव्यापकमूर्द्धतासामान्यस्वभावं समस्तं रिति तैर्विनाऽपि कुर्यात्। ननु यत एव सहकारिव्यावृत्तावस्य स्वभावोन वस्त्विति // 5 // अथ विशेषस्य प्रकारौ प्रकाशयन्ति - व्यावर्तते, अतएव तैर्विनाऽपिन करोति। कुर्वाणो हितैः सहैव करोतीति विशेषोऽपि द्विरूपो, गुणः पर्यायश्चेति // 6|| स्वभावं जह्यात् / स तर्हि स्वभावभेदः सहकारिसाहित्ये सति सर्वेषां विशेषणां वाचकोऽपि पर्यायशब्दो गुणशब्दस्य सहवर्तिविशेष- कार्यकरणनियतः सहकारिणो न जह्यात, प्रत्युत पलायमानानपि गले वाचिनः सन्निधानेन क्रमवर्तिविशेषवाची गोवलीवर्दन्यायादत्र गृह्यते॥६॥ पादिकयोपस्थापयेद, अन्यथा स्वभावहानिप्रसङ्गात् / अत एव न तत्र गुणं लक्षयन्ति तृतीयोऽपि / कर्तृस्वभावापरावृत्तेः। अथ तद्विरहाकर्तृस्वभावः, तर्हि गुणः सहभावीधर्मो यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिरिति॥७॥ कालान्तरेऽपिस्वहेतुबशादुपसर्पतोऽपि सहकारिणः पराणुधन कुर्यात्, सहभावित्वमत्र लक्षणम् / यथेत्पादिकमुदाहरणम् / विज्ञान- तद्विरहाकर्तृशीलः खल्वयमिति। तुरीयभेदे विरुद्धधम्मध्यिासः,यः खलु व्यक्तियत्किञ्चिज्ज्ञानं तदानीं विद्यमानम् / विज्ञानशक्तिरुत्तरज्ञा- सहकारिसहितः, स कथं तद्विरहितः स्यात्, तथा च भावभेदो भवेत् / नपरिणामयोग्यता। आदिशब्दात् सुखपरिस्पन्दयौवनदयो गृह्यन्ते। अथायंकालभेदेन सुपरिहर एव; अन्यदा हि सहकारिसाकल्यम्, अन्यदा पर्यायं प्ररूपयन्ति - च तद्वैकल्यमिति। तदसत्। धर्मिणोऽनतिरेकात्। कालभेदेऽपि होक पर्यायस्तु क्रममावी, यथा तत्रैव सुखदुःखादिरिति॥ एव धर्मी स्वीचक्रे / तथा चास्य कथं तत्साकल्यवैकल्ये स्याताम् ? धर्म इत्यनुवर्तनीयम् / क्रमभावित्वमिह लक्षणम् / परिशिष्टं तु सत्त्वे वा सिद्धोधर्मिभेदः। अथ सहकारिसाकल्यं तद्वैकल्यं च धर्मः। न निदर्शनम् / तत्रेत्यात्मनि / आदिशब्देन हर्षविषादादीनामुषादानम् / च धर्मभेदेऽपि धर्मिणः किञ्चित्, ततो भिन्नत्वात्तेषामिति चेत् / अस्तु अयमर्थः--ये सहभाविनः सुखज्ञानवीर्यपरिस्पन्दयौवनादयः, ते गुणाः, तावदेकान्तभिन्नधर्मधर्मिवादापवाद एव पृष्टः परीहारः / तत्त्वेऽपि न येतुक्रमवृत्तयः सुखदुःखहर्षविषादादयः,तेपर्यायाः। नन्वेवंतएव गुणास्त साकल्यमेव कार्यमर्जयति, किंतु सोऽपि पदार्थः। तथा च तस्य भावस्य एव पर्याया इति कथं तेषां भेदः? इति चेत् / मैवम्। कालाभेदविभेद- यादृशश्वरमक्षणेऽक्षेपक्रियाधर्मस्वभावः, तादृश एव चेत्प्रथमक्षणेऽपि, तदा विवक्षया तद्भेदस्यानुभूयमानत्वात् / न चैवमेषां सर्वथा भेद इत्यपि तदैवासौ प्रसह्य कुर्वाणो गीर्वाणशापेनापि नापहस्तयितुं शक्यः। यथा हि मन्तव्यभ; कथञ्चिद्भेदस्याप्यविरोधात् / न खल्वेषां स्तम्भकुम्भादि- विरुद्धधर्माध्यासेन भेदप्रगपरिहाराय साकल्यवैककल्य-लक्षणौ धौ ववेदः, नापि स्वरूपवद् भेदः, किंतुधपेक्षयाऽभेदः स्वरूपापेक्षया तु भिन्नस्वभावौ परिकल्पितौ तौ, तथा न सोऽप्यक्षेपक्रिया-धर्मस्वभावो भेदः इति / / अथैतदाकर्ण्य यौगाः शालूककण्टकाक्रान्तमाण भावादिन्न एवाभिधातुं शक्यः भावस्याकर्तृत्वप्रसङ्गात् / ततः सिद्धो इवोत्प्लवन्ते-यदि धम्यपेक्षया धर्मिणो धर्मा अभिन्ना भवेयुस्तदा विरुद्धधम्मध्यिासः। एवं चयद्विरुद्धधम्माध्यस्तं, तदिन्नं, यथा शीतोष्णे, तद्वत्तस्यापि भेदापत्तेः प्रत्यभिज्ञाप्रतिपन्नैकत्वव्याहतिरिति / तन्नावि- विरुद्धधर्माध्यस्तश्च विवादास्पदीभूतो भाव इति न नित्यैकान्तसिद्धिः / तथम्। कथश्चित्तद्धे-दस्याभष्टित्वात्, प्रत्यभिज्ञायाश्च कथञ्चिदेकत्वगोच- एवं चोपस्थितमिदं नित्यानित्यात्मकं वस्तु, उत्पादव्ययध्रौव्यात्म, रत्वेनावख्यानात्, नित्यैकान्तस्य प्रमाणभूमित्वात् / तथाहि-यद्यसौ कत्वान्यथाऽनुपपत्तेरिति। तथाहि-सर्वं वस्तु द्रव्यात्माना नोत्पद्यतेवा, नित्यैकस्वरूपः पदार्थो वर्तमानार्थक्रियाकरणकालवत्पूर्वापरकालयो- विपद्यतेवा, परिस्फुटमन्वयदर्शनात्ालूनपुनर्जातनखादिष्वन्वयदर्शनन रपि समर्थः स्यात्, तदा तदानीमपि तक्रियाकरणप्रसङ्गः। अथासमर्थः व्यभिचार इतिन वाच्यम्, प्रमाणेन वाध्यमानस्यान्वयस्यापरिस्फुटत्वात्। पूर्व पश्चाद्वाऽयं स्यात्, तदा तदानीमिव वर्तमानकालेऽपि तत्करणं कथं न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः; सत्यप्रत्यभिज्ञानसिद्धत्वात्। ततो स्यात् ? अथ समर्थोऽप्ययमपेक्षणीयासंनिधेर्न करोति, तत्संनिधौ तु द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः। पर्यायात्मना तु सर्व वस्तूत्पद्यते, करोतीति चेत् / ननु के यमपेक्षा नाम ? किं तैरुपकृतः विपद्यते च / अस्खलित-पर्यायानुभवसद्भावात् / न चैवं शुक्ले शङ्के करोतीत्युपकारभेदः? किं वा तैः सह करोतील्यन्वयर्ण्यवसायी पीतादिपर्यायानुभवेन व्यभिचारः, तस्य स्खलद्रूपत्वात / न खलु स्वभावभेदः, अथ तैर्विना न करोतीति व्यतिरेकनिष्ठ स्वरूपं, यद्वा- सोऽस्खलद्रूपो येन पूर्वाकारविनाशाजहवृत्तोत्तराकारोत्पादाविनाभावी सहकारिषु सत्सु करोति, तद्विरहे तुन करोतीति तद्वयावलम्बिवस्तु- भवेत् / न च जीवादी वस्तुनि हर्षाम दासीन्यादिपर्यायपरंपरानुभवः रूपम्।तत्र प्राच्यः प्रकारस्तावदसारः, अनवस्थाराक्षसीकटाक्षितत्यात्। स्खलद्रूपः कस्यचिद्वाधकस्याभावात्। ननूत्पादादयः परस्परं भिद्यन्ते, तथाहि-उपकारेऽपि कर्तव्ये सहकार्यन्तरमपेक्षणीयम्, उपकरणीयं च / न वा ? यदि भिद्यन्ते, कथमेकं वस्तु त्र्यात्मकम् ? न भिद्यन्ते चेत्, तेनापीत्युपकारपरम्परा समापततीत्यनवस्था। तथाऽमी उपकारणा- तथाऽपि कथमेकं वस्तुत्र्यात्मकम् ? तथा च-"यद्युत्पत्त्यादयो भिन्नाः, रममाणा भावस्वभावभूतम, अतत्स्वभावं वाऽऽरभेरन्। स्वभावभूतोप- कथमेकं त्रयात्मकम् ? अथोत्पत्त्यादयोऽभिन्नाः, कथमे के काराम्भभेदे भावस्याप्युत्पत्तिरापतति। न ह्यनुत्पद्यमानस्योत्पद्यमानः त्रयात्मकम्"? ||1|| इति चेत् / तदयुक्तम् / कथञ्चिद्भिन्नलक्षणत्वेन स्वभावो भवति, विरुद्धधर्माऽध्यासात् / द्वितीयपक्षे तु धर्मिणः तेषां कथञ्चिद्भेदाभ्युपगमात् / तथाहि-उत्पादविनाशध्रौव्याणि किमायातम् ? न ह्यन्यस्मिन् जाते विनष्ट वाऽन्यस्य किञ्चिद्भवति, स्याद्भिन्नानि, भिन्नलक्षणत्वात्, रूपादिवत् / न च भिन्नलक्षणत्वअतिप्रसङ्गात्, अथ तेनाऽपि तस्य किश्चिदुपकारान्तरमारचनीय- मसिद्धम् / असतः आत्मलाभः, सतः सत्तावियोगः द्रव्यरूपतयामित्येषाऽपरा अनवस्था / तैः सह करोतीत्यादिपक्षोऽपि नाथूणः | ऽनुवर्त्तनं च खलुत्पादादीनां परस्परमसंकीर्णानि लक्षणानि सकललो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy