SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ खंदग ६६८-अभिधानराजेन्द्रः भाग-३ खंध णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-एवं खलु देवाणप्पियाणं अंतेवासी खंदए णामं अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववण्णे ? गोयमादि, समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा! मम अंतेवासीखंदए णाम अणगारे पगइभद्दए० जावसेणं मए अटभणुण्णाए समाणे सयमेव पंच महव्वयाई आरुहेत्तांतं चेव सव्वं अवसेसयं नेयव्वं० जाव आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा अच्चुए कप्पे देवत्ताए उववण्णे, तत्य णं अत्थेगइयाणं देवाणं बावीसं सागरोवमाइंछिई पण्णत्ता, तत्थणं खंदयस्स विदेवस्स वावीसं सागरोवमाई ठिई पण्णत्ता, से णं भंते ! खंदए देवत्ताओ देवलोयाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गमिहिति कहिं उववज्जिाहिति ? गोयमा ! महाविदेहे सिज्झिहिति, बुज्झिहिति, मुच्चिहिति, परिनिव्वाहिति, सव्वदुक्खाण-मंतं करिहिति। खंदओ सम्मत्तो। भ०२ श०१उ०ज्ञा०॥ खंदग्गहपुं० (स्कन्दग्रह) उन्मत्तताहेतौ स्कन्ददेवकृतोपद्रवे, जं०२ वक्ष० / ज्वरविशेषे, भ०३ श०६ उ०। खंदमह पुं० (स्कन्दमह) स्कन्दः स्वामी कार्तिकेयस्तस्य महोमहिमा पूजा / आचा०२ श्रु०१ अ०२ उ०। कार्तिकेयोत्सवे, भ०६ श०३३ उ० विपा०। खंदसिरी स्त्री० (स्कन्दश्री) शालाटव्यां चोरपल्ल्या विजयस्य सेनापतेर्भार्यायाम, विपा० 1 श्रु०३ अ०। ('अभग्गसेण' शब्द प्र० भाग 701 पृष्ठे कथा) खंदिल पुं० (स्कन्दिल) स्वनामख्याते आचार्ये, तेन मथुरायां संघमेलापकं कृत्वा शास्त्रवचनाऽनुगमिता। ग०१ अधि०ानं०। जेसि इमो अणुओगो, पयरइ, अज्जावि अद्धभरहम्मि। बहुनयरनिग्गयजसे,तं बंदे खंदिलायरिए॥३७॥ (जे सिभित्यादि) येषामयं श्रवणप्रत्यक्षत उपलभ्यमानोऽनुयोगोऽद्यापि अर्द्धभरते वैताळ्यादर्वाक् प्रचरित व्याप्रियते, तान् स्कन्दिलाचार्यान्, सिंहवाचकसूरीशिष्यान् बहुषु नगरेषु निर्गतं प्रसृतं यशोयेषां ते बहुनगरनिर्गतयशसः, तान् वन्दे। अथ येषामदुयोगोऽर्द्धभरते व्याप्रियमाणः, कथं तेषां स्कन्दिलनाम्नामाचार्याणां संबन्धी ? उच्यते-- इह स्कन्दिलाचार्यप्रतिपत्तौ दुःषम्सुषमाप्रतिपन्थिन्यास्तद्गतसकलशुभभावग्रसनैकसमारम्भायाः दुःषमायाः सहायकमाधातुं परमसुहृदिव द्वादशवार्षिक दुर्मिक्षम् उदपादिः, तत्र चैवंरूपे महति दुर्भिक्षे भिक्षालाभस्यासंभवात् अवसीदता साधऊनाम पूर्वाथग्रहणपूर्वार्थस्मरणश्रुतपरावर्तनानि मूलत एवापजग्मुः श्रुतिमपि चातिशायि प्रभूतमनेशत्। अङ्गोपाङ्गादिगतमपि भावतो विप्रनष्टं तत्परावर्तनादेरभावात्, ततोद्वादशवर्षानन्तरमुत्पन्ने महति सुभिक्षे मथुरापरि स्कन्दिलाचार्यप्रमुखश्रवणसंघेनैकत्र मिलित्वा यो यस्मरति स तत्कथयतीत्येवं कालिकश्रुतपूर्वगंत च किश्चिदनुसंघाय घटितं, ततश्चैतत् मथुरापरि संघटितम्, अत इयं वाचना माथुरीत्यभिधीयते / सा च तत्कालयुगप्रधानानां स्कन्दिलाचार्यणामभिमता, तैरेव चार्थतः शिष्यबुद्धि प्रापिता इति तदनुयोगः तेषामाचार्याणां संबन्धीति व्यपदिश्यते / अपरे पुनरेवमाहुःन किमपि श्रुतं दुर्भिक्षवशादनेशत्, किन्तु तावदेव तत्काले श्रुतमनुवर्तते स्म, केवलमन्ये प्रधाना येऽनुयोगधराः ते सर्वेऽपि दुर्भिक्षकालकवलीकृताः, एक एव स्कन्दिलसूरयो विद्यन्ते स्म, ततस्तैर्दुर्भिक्षापगमे मथुरापुरि पुनरनुयोगः प्रवर्तित इति माथुरी वाचना व्यपदिश्यते, अनुयोगश्च तेषामाचार्याणामिति / नं० / येन (स्कन्दिलाचार्येण) च मथुरायां देवनिर्मितस्तूपे पक्षाक्षपणेन देवतामाराभ्य जिनभद्रक्षमाश्रमणैरुद्देहिकाभक्षितपुस्तकपत्रत्वेन त्रुटितं भद्मं महानिशीथं सन्धितम्। ती०६ कल्प। स्थूणानगर्मिकस्यैवाचार्यस्य शिष्याणां पुष्पमित्रादीनामष्टानामन्यतम एवमेते त्रयः स्कन्दिलाचार्याः संभाव्यन्ते, तत्त्वं पुनः पुरातत्त्वविद्भिः स्वयमूह्यम् / व्य० / स च दशपूर्वी, युगप्रधानप्रवरश्च / कल्प०५क्षण। खंध पुं०(स्कन्ध) स्कन्दन्तिशुष्यन्ति क्षीयन्तैच पुष्पयन्तेपुद्गलानांचटनेन विचटनेन चेति स्कन्धाः / पृषोदरादित्वा-द्रूपनिष्पत्तिः / प्रव० 1 द्वार / "कस्कयोनम्नि" 8 / 2 / 4 / इति स्कभागस्य खः / प्रा० 2 पाद / पुद्रलप्रचयरुपेषु, आ० चू०१अ०।अणुसमुदायेषु, स्था०१ठा० 1 उ०। निक्षेपःसे किं तं खंधे ? खंधे च उविहे पण्णते / तं जहा-नामखंधे, ठवणाखंधे, दव्वखंधे, भावखंधे, नामट्ठवणाओ पुव्वभणिआणुक्कमेण भाणिअव्वाओ। अथ किं तत् स्कन्ध इत्युच्यते ?. इति प्रश्ने निर्वचनमाह-''खधे चउटिवहे " इत्यादि। अत्र नामस्कन्धम् आवश्यकसूत्र स्थापनास्कन्धप्रतिपादकसूत्रं नामस्थापनावश्यकप्रतिपादकलूत्रव्या ख्याऽनुसारेण स्वयमेव भावनीयम्। (द्रव्यस्कन्धः) से किं तं दव्वखंधे ? / दव्वक्खंधे दुविहे पण्णत्ते / तंजहाआगमतो अ,नोआगमतो असे किं तं आगमओ दव्वक्खंधे? आगमतो दव्वक्खंधे जस्सणं खंधेत्ति पयं भिक्खितं, सेसं जहा दव्वावस्सए तहा भाणिव्वं, नवरं खंधाभिलावो जाव / से किं तं जाणियसरीरभवियसरीरवइरित्ते दवखंधे ? जाणियसरीरभविय-सरीरवइरित्ते दध्वखंधे तिविधै पण्णत्ते / तं जहा-सचित्ते अचित्ते, मीसए। द्रव्यस्कन्धसूत्रमपि भव्यशरीरद्रव्यस्कन्धसूत्र यावद् द्रव्यावश्यकोक्तव्याख्याऽनुसारणैवं भावनीयम्। प्रायस्तुल्यवक्तब्यत्वादिति। ''से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वखंधे'? इति प्रथे निर्वचनमाह"जाणगसरीरभवियसरीरवइरित्ते दव्वखन्धे तिविहे पन्नत्ते' इत्यादि। ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः। तद्यथा-सचितोऽचित्तो मिश्रः। तत्राद्यभेदं जिज्ञासुः पृच्छतिसे किं तं सचित्ते दध्वखंधे ? सचित्ते दव्वखंधे अणेगविहे पण्णत्ते / तं जहा-हयखंधे गंधव्वखंधे उसभखंधे, सेत्तं सचित्ते दध्वखंधे। "से किं तमित्यादि / अत्रोत्तरम् -"सचित्तदवखधे अणेगविहे पण्णत्ते" इत्यादि / चित्तं मनो विज्ञानमिति पर्यायाः / सहचित्तिन वर्तन इति सचित्तः, स चासौ द्रव्यस्कन्धश्चेति सचित्त
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy