________________ खंदग ६६७-अभिधानराजेन्द्रः भाग-३ खंदग इंगालसगडियाइ वा उण्हे दिण्णा सुक्का समाणी ससंदं गच्छई, आयाहिणं पयाहिणं करेइ० जाव नमंसित्ता सयमेव पंच ससई चिट्ठइ, एवामेव खंदए अणगारे ससदंगच्छइ, ससई चिट्ठइ, महत्वयाई आरुहेइ, आरुहेइत्ता समणाय समणीओ य खामेइ, उवचिते तवेणं अवचिए मंससोणिएणं हुयासणे विव खामेइत्ता, तहारूवेहिं थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं मासरासिपङिच्छण्णो तवेणं तेएणं तवेतेयसिरीए अतीव सणियं सणियं दुरुहेइ, दुरूहेइत्ता मेहधणसन्निगासं देवसन्निवायं उवसोभेमाणे उवसोभेमाणं चिट्ठइ / तेणं कालेणं तेणं समएँ पुढविसिलावट्टयं पडिलेहेइ, पडिलेहेइत्ता उचारपासवणभूमि रायगिहे नयरे समोसरणं० जाव परिसा पािया। तए णं तस्स | पडिलेहेइ, पडिलेहेइत्ता दब्भसंथारयं संथरइ, संथरइत्ता खंदयस्स अणगारस्स अण्णया कयाइ पुर्वरत्तावरत्तकालस- पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गाहियं दसनहं मयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्भत्थिए सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-न-मोऽत्थु णं चिंतिए० जाव समुप्पज्जेत्था / एवं खलु अहं इमेणं एयारूवेणं | अरहंताणं भगवंताणं० जाव संपत्ताणं, नमोऽत्थु णं समणस्स उरालेणं० जाव किसे धमणिसंतए० जावजीवं जीवेणं गच्छामि, भगवओ महावीरस्स० जाव संपाविउकामस्स वदामि णं भगवं जीवं जीवेणं चिट्ठामि० जाव गिलाम, जाव एवामेव अहं पि तं तत्थ गतं इह गओ पासउ, मे से भयवं तत्थ गए इह गयं ति ससई गच्छामि ससई चिट्ठामि, तं अस्थि तामे उट्ठाणे कम्मे त्तिकदृ वंदइ,णमंसइ, वंदित्ताणमंसित्ता वओ महावीरस्स अंतिए बले वीरिए पुरिसक्कारपरक्कमे तं० जाय तामे अस्थि उट्ठाणे कम्मे सवे पाणाइवाए पच्चक्खाए जावज्जीवाए, जाव बले वीरिए पुरिसकारपरक्कमे० जाव य मे धम्मायरिए | इमच्छादसणसल्ले पच्चक्खाए जावजीवाए, इयाणं पि य णं धम्मोवदेसए समणे भगवं महावीरे जिणे सुइत्थी विहरए, ताव समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं तामे सेयं कल्लं पाउप्पभायाए रयणीए फुल्लु-प्पलकमल- | पच्चक्खामि जावज्जीवाए० जाव मिच्छादंसणसल्लं कोमलुम्मिलियम्मि अहपंडुरे पभाए रत्तासोगप्प-कासे | पच्चक्खामि जावज्जीवाए, सव्वं असणपाणखाइमसाइमं चउट्विं किंसुयसुहमुहगुंजद्धरागसरिसे कमलागारसंभवोहए उहियम्मि पि आहारं पच्चक्खामि जावज्जीवाए, जंपि य इमं सरीरं इ8 सूरे सहस्सरस्सिंमि दिणयरे तेयसा जंलते समणं भगवं महावीर कं तं पियं० जाव फुसंतु ति कट्ट एयं पिणं चरिमे हिं वंदित्ता नमंसित्ता० जाव पज्जुवासेत्ता समेणेणं भगवया उस्सासनीसासेहिं वोसिरामि त्ति कट्ट संलेहणाझडूसणा-झूसिए महावीरेणं अब्मणुण्णाए समाणे सयमेव पंचमहव्वयाणि आराहेत्ता भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकं खमाणे समणा य समणीओ य खामेत्ता तहारूवेहिं थेरेहिं कढाईहिं सद्धिं / विहरइ। तएणं से खंदए अणगारे समणस्स भगवओ महावीरस्स विपुलं पव्वयं सणियं सणियं दुरू हित्ता मेहधणसंनिगासं तहारूवाणं थेराणं अंतिए सामाइय-माइयाएं एकारस अंगाई देवसन्निवायं पुढविसिलापट्टयं पडिलेहेत्ता दब्भसंथारयं संथरित्ता अहिज्झित्ता वहुपडिपुण्णाई दुवालसवासाइं सामण्णपरियागं दमसंथारोवगयस्स संलेहणाभूसणाभूसियस्स भत्तपाणपडि- पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सढि भत्ताई याइक्खियस्स पाओवगयस्स कालं अणवकं खमाणस्स अणसणाए छेदित्ता आलोइयपडिकंते समाहिपत्ते आणुपुव्वीए विहरित्तए त्तिकट्ट एवं संपेहेइ, एवं संपेहेइत्ता कल्लं पाउप्पभायाए कालगए, तए णं ते थेरा भगवंतो खंदयं अणगारं कालगयं रयणीए० जाव जलंते जेणेव समणे भगवं महावीरे० जाव जाणित्ता परिनिव्वावत्तियं काउस्सग्गं करेइ, पत्तचीवराणि पज्जुवासइ खंदयादि, समणे भगवं महावीरे खंदयं अणगारं गिण्हंति, विपुलाओ पव्वयाओ सणियं सणियं पचोरुहंति, एवं वयासी-से णूणं तव खंदया पुटवारत्तावरत्तं० जाव पचोरुहइत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, जागरमाणस्स इमेयारूवे अब्भत्थिए० जाव समुपज्जित्था, एवं उवागच्छइत्ता समणं भगवं महावीरं वंदई, नमसइ, वंदित्ता खलु अहं इमेणं एयारूवेणं उरालेणं विउलेणं तं चेव० जाव नमंसित्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी खंदए कालं० अणवकंखमाणस्स विहरित्तए त्ति कट्ट एवं संपेहेइ, णामं अणगारे पगइभद्दए पगइउवसंते पगइपयणुकोहमाणसंपेहेइत्ता कल्लं पाउप्पभायाए० जाव जलंते जेणेव मम अंतिए मायालोभे मिउमद्दव-संपण्णे अल्लीणे भद्दए विणीए से णं तेणेव हव्वमागए, से गूणं खंदया ! अढे समझे / हंता अस्थि, देवाणुप्पिएहिं अब्मणुण्णाए समाणे सयमेव पंच महव्वयाणि अहासुहं देवाणुप्पिया ! मा पबिंधं, तए णं से खंदए अणगारे आराहेत्ता समणा य समणीओ य खामेत्ता अम्हेहिं सद्धिं विपुलं समणेणं भगवया महावीरेणं अन्भणुण्णाए समाणे हद्वतुट्ठ०जाव पव्वयं तं चेव निरवसेसं०जाव आणुपुव्वीए कालगए इमे य से हयहियए उठाए उद्वेइ, उठेइत्ता समणं भगवं महावीरं तिक्खुत्तो आयारभकए भंते त्ति भयवं गोयमे समणं भगवं महावीरं वंदइ,