________________ खंदग ६९६-अभिधानराजेन्द्रः भाग-३ खंदग यरं विणयवेणयियचरणकरणजायामायावत्तियं धम्ममाइक्खियं, तए णं समणे भगवं महावीरे खंदयं कचायणसगोतं सयमेव पटवावेइ. जाव धम्ममाइक्खइ, एवं देवाणुप्पिया! चिट्ठियध्वं गंतवं, एवं निसीइयत्वं, एवं तुयट्टियव्वं, एवं मुंजियवं, एवं भासियट्वं, एवं उट्ठाय उट्ठाय पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं,अस्सिचणं अटे णो किंचि पमाइयव्वं, तए णं से खंदए कच्चायणसगोत्ते समणस्स भगवओ महावीरस्स इमं एयारुवं धम्मियं उवएसं सम्मं संपडिवज्जइ, तमाणाए तह गच्छद, तह चिट्ठइ, तह नियीयइ, तह तुयट्टइ, तह मुंजइ, तह भासइ, तह उट्ठाएइ, उट्ठाएइ, तह पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमेइ, अस्सिचणं अटेणोपमायइ। तए णं से खंदए कच्चायणसगोत्ते अणगारे जाए इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उचार-पासवणखेलसिंघाणजल्लपारिहावणियासमिए मणसमिए वयसमिए कायसमिये मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुत्तिं-दिए गुत्तवंभचारी लज्जू धन्ने खंतिक्खमे जिंइंदिए सोहिए अणियाणे अप्पुस्सुए अवहिल्लेस्से सुसमण्णए दंते इणमेव निग्गंथं पावयणं पुरओ काउंविहरइ, तए णं समणे भगवं महावीरे कयंगलाओ णयराओ छत्तपलासयाओ चे इयाओ पकि निक्खमइ, पडिनिक्खमइत्ता बहिया जणवयविहारं विहरइ, तएणं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एकारस अंगाई अहिज्जइ, अहिज्जइत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता समणं भगवं महावीरं वंदइ, नमसइ, नमसइत्ता एवं वयासी-इच्छामि णं मंते ! तुज्झेहिं अब्भणुण्णाए समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं / तए णं खंदए अणगारे समणेणं भगवया महावीरेणं अब्मणुण्णाए समाणे हहतुट्ठ. जावनमंसित्ता मासियं भिक्खुपडिमं उवसपज्जित्ताणं विहर। तए णं से खंदए अणगारे मासियं भिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं अहासमं सम्मकाएण फासेइ, पालेइ, सोमेइ, तीरेइ, पूरेइ, किट्टेइ, अणुपालेइ, आणाए, आराहेइ, सम्म काएण फासित्ता. जाव आराहेत्ता, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता समणं भगवं. जाव नमंसित्ता एवं वयासी-इच्छामि णं भंते! तुज्झेहिं अग्भणुण्णाए समाणे दोमासियं भिक्खुपडिमं उवसंपज्जित्ता णं विहरित्तए, अहासुह देवाणुप्पिया ! मा पमिवंघं / तं चेव एवं दोमासियं तिमासियं चाउम्मासियं पंच छ सत्त, पढमं सत्तराइंदियं, दोच्चं सत्तरादिइंयं, तच्चं सत्तराइंदियं, अहाराइंदियं, एगराइंदियं / तएणं से खंदए अणगारे एगराई भिक्खुपडिमं अहासुत्तं. जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता समणे भगवं महावीरं. जाव नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुज्झेहिं अब्भणुण्णाए समाणे गुणरयणं संवच्छरं तवोकम्म उवसंपज्जिताणं विहरित्तए, अहासुहं देवाणुप्पिया!मा पडिबंधं / तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे. जाव नमंसित्ता गुणरयणं संवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरइ,तंजहा-पढमं मासं चउत्थं चउत्थेणं अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कु डुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेणं अवाउडेण य दोचं मासं उठें छठेणं अनिक्खित्तेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेणं अवाउडेण य, एवं तचं मासं अट्ठमं अट्ठमेणं चउत्थं मासं दसमं दसमेणं पंचमं मासं बारसमं बारसमेणं छटुं मासं चोद्दसमं चोद्दसमेणं सत्तमं मासं सोलसमं सोलसमेणं अट्ठमं मासं अट्ठारसमं अट्ठारसमेणं नवमं मासं वीसइमं वीसइमेणं दसमं मासं बावीसइमं बावीसइमेणं एक्कारसमं मासं चउवीसइम चउवीसइमेणं बारसमं मासं छव्वीसइमं छव्वीसइमेणं तेरसमं मासं अट्ठावीसइमं अट्ठावीसइमेणं चोद्दसमं मासं तीसइमं तीसइमेणं पन्नरसमं मासं बत्तीसइमं बत्तीसइमेणं सोलसमं मासं चउत्तीसइमं चउत्तीसइमेणं अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेणं तए णं से खंदए अणगारे गुणरयणं संवच्छरंतवोकम्मं अहासुत्तं अहाकप्पं.जाव आराहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइत्ता समणं भगवं महावीर वंदइ, नमसइ, वहू हिं चउत्थछट्टहमदसम-दुवालसे हिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ / तए णं से खंदए अणगारे तेणं उरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्ने णं मंगलेणं सस्सिरीएणं सम्रिीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणु भागेणं तवो कम्मेणं सुर्के लुक्खे निम्मं से अट्टिचम्मावणद्धे किडिकिकियभूए किसें धम्मणिसंतए जाए यावि होत्था, जीवं जीवेणं गच्छइ, जीवं जीवेणं चिट्ठइ, भासं भासित्ता वि गिलाइ, भासं भासमाणे गिलाइ, भासं मासिस्सामीति गिलाइ, से जहानामए कट्ठसगमियाइ वा, पत्तसगमियाइवा, पत्ततिलभंडगसगडियाइवा, एरंडकठ्ठसगडियाइवा