________________ खंदग ६६५-अभिधानराजेन्द्रः भाग-३ खंदग कदाइ न आसि, णिच्चे, नत्थि पुण से अंते, भावओ णं जीवे अणंता नाणपज्जवा, अणंता दंसणपज्जवा, अणंता चरित्तपज्जवा, अणंता गुरुयलहुयपज्जवा, अणंता अगुरूयलहुयपज्जवा / नत्थि पुण से अंते सेत्तं दवओ जीवे सअंते, खेत्तओ जीवे सअंते, कालओ जीवे अणंते, भावओ जीवे अणंते, जे वि य णं ते खंदया पुच्छा ? / अंता सिद्धी, अणंता सिद्धी, तस्स वि य णं अयमढे, मए चउट्विहा सिद्धी पण्णता / तं जहा-दव्वओ खेत्तओ कालओ भावओ। दवओ णं एगा सिद्धी सअंता, खेत्तओ णं सिद्धी पणयालीसजोयणसयसहस्साई आयामविक्खं-भेणं,एगा जोयणकोडी वायालीसं सयस-हस्साइं तीसं च सहस्साइं दोणि य अउणापण्णे जोयण-सए किंचि विसेसाहिए परिक्खेवेणं पण्णत्ता, अत्यि पुण से अंते, कालओ णं सिद्धीन कदाइन आसि, भावओ य जहा लोयस्स तहा भाणियव्या। तत्थ दव्वओ सिद्धीसअंता,खेत्तओ सिद्धी सअंता, कालओ सिद्धी अणंता, भावओ सिद्धी अणंता, जे विय ते खंदया! जाव किं अणंते सिद्ध तं चेव जाव दव्वओ णं एगे सिद्धे सअंते, खेत्तओ णं सिद्धे असंखेज्जपएसिए असंखेज्जपएसोगाढे अस्थि पुण अंते, कालओणं सिद्ध सादिए अपज्जवसिए, नत्थि पुण से अंते, भावओ णं सिद्धे, अणंता णाणपज्जवा, अणंता दंसणपज्जवा, अणंता अगुरुवहुयपज्जवा, नत्थि पुण से अंते सेत्तं दवओ सिद्धे सते, खेत्तओ सिद्धे सअंते, कालओ सिद्धे अणंते, भावओ सिद्धे अणंते, जे वि य ते खंदया ! इमेयारू वे अभत्थिए चिंतिए जाव समुप्पज्जित्था। केण वा मरणेणं मरमाणे जीवे ववड वा, हायइ वा, तस्स वि य णं अयमुढे एवं खलु खंदया ! मए दुविहे मरणे पण्णत्ते / तं जहा-वालमरणे य, पंडियमरणे य / से किं तं वालभरणे ? वालमरणे दुवालसविहे पण्णत्ते / तं जहावलयमरणे वसट्टमरणे अंतोसल्लमरणे तब्भवमरणे गिरिपडणे तरुपडणे जलप्पवेसे जलणप्पवेसे विसमक्खणे सत्योवाडणे वेहाणसे गिद्धपिढे, इन्चेएणं खंदया! दुवालसविहेणं वालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ, तिरियमणुदेवअणाइयं च णं अणवदग्गं दीहद्धं चाउरंतसंसारकंतारं अणुपरियट्टइ, सेत्तं वालमरणेणं मरमाणे वड्ढइ, वड्ढइ, सेत्तं वालमरणे / से किं तं पंडियमरणे? पंडियमरणे दुविहे पण्णत्ते। तं जहा-पाओवगमणे य, भत्तपञ्चक्खाणे या से किं तं पाओवगमणे ? पाओवगमणे दुविहे पणत्ते / तं जहानीहारिमे य, अनीहारिमे य नियमा अपडिक्कमे / सेत्तं / पाओवगमणे / से किं तं भत्तपच्चक्खाणे? भत्तपच्चक्खाणे दुविहे | पण्णत्ते / तं जहा-नीहारिमे य, अनीहारिमे य, नियमा सपडिकमे, सेत्तं भत्तपच्चक्खाणे / इच्चेतेणं खंदया ! दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणे हिं अप्पाणं वि संजोएइ., जाव वीयीवयइ, सेत्तं मरमाणे हायइ, सेत्तं पंडियमरणे / इच्चेएणं खंदया ! दुविहेणं मरणेणं मरमाणे जीवे बड्डइ वा, हायइ वा, एत्थ णं से खंदए कच्चायणसगोत्ते संबुद्धे समणं भगवं महावीरं वंदइ, नमसइ, नमसइत्ता एवं वयासी-इच्छामि णं भंते ! तुज्झं अंतिए केवलिपन्नत्तं धम्म निसामित्तए। अहासुहं देवाणुप्पिया! मा पङिबंधं,तएणं समणे भगवं महावीरे खंदयस्स कच्चायणसगोत्तस्स तीसे य महइ महालियाएपरिसाए धम्मं परिकहेइ, धम्मकहा भाणियव्वा,तए णं से खंदए कच्चायणसगोत्ते समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचानिसम्म हहतुह. जाव हयहियए उठाए उढेइ, उद्वेइत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेइत्ता एवं वयासी-सद्दहामिणं भंते ! निग्गंथं पावयणं, रोएमिणं भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंयं पावयणं, अब्भुटेमि णं भंते ! निग्गयं पावयणं, एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेयं तुज्झे वदह त्ति कट्ट समणं भगवं महावीरं वंदइ, णमंसइ, वंदित्ता णमंसइत्ता उत्तरपुरच्छिमं दिसिभायं अवक्कमइ, अवक्कमइत्ता तिदंडं च कुंडियं च. जाव धाउरत्ताउ य एगते एडेइ, एडेइत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता समणं भगवं महावीरं तिखुत्तो आदाहिणं पयाहिणं करेइ, करेइत्ता. जाव नमसइत्ता एवं वयासी-आलित्ते णं भंते ! लोए, जराए मरणेण य, से जहानामए केइ गाहावई आगारं सिज्झिया-यमाणं सि जे से तत्थ भंडे भवइ, अप्पभारे मोल्लगुरुए तं गहाय आयाए एगंतमंतं अवक्कमइ, एस मे नित्थारिए समाणे पच्छा पुराएहियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइ, एवामेव देवाणुप्पिया! मज्झ वि आया एगे भंडे इट्टे कंते पिए मणुण्णे मणामे थेज्जे विस्सासिए समए बहुमए अणुमए भंडकरंडगसमाणे माणं सीयं माणं उएहं माणं खुहा माणं पिवासा माणं चोरा माणं वाला माणं दंसा माणं मसया माणं वाइयपित्तियसंमि-यसण्णिवाइयविविहा रोगायंका परीसहोवसम्मा फुसंतुत्ति कुटु, एस नित्यारिए समाणे परलोयस्स हियाए सुहाए खमाए नो सेसाए आणुगामियत्ताए भविस्सइ, तं इच्छामिणं देवाणुप्पिया! सयमेव पव्वावियं सयमेव मुंडावियं सयमेव सेहावियं सयमेव सिक्खावियं सयमेव आयारगो