________________ खंदग ६६४-अभिधानराजेन्द्रः भाग-३ खंदग रोमियं च मिसियं च केसरियं च छण्णालियं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाउयपाउयाउय धाउरत्ताउ य गेण्हइ, गेण्हइत्ता परिवायगवसहीओ पडि निक्खमइ, पडिनिक्खमइत्ता तिदंडं कुंडियं कंचणियं करोडियं मिसियके सरियच्छ नालियअंकु सयपवित्तियगणे तिय हत्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्यीए नयरीए मज्झं मज्झेणं निग्गच्छइ, निग्गच्छइत्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेच्छगमणाए गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासीदिच्छसि णं गोयमा ! पुष्वसंगइयं कंतं? कं भंते ! खंदयं नाम से काहे वा किहं वा केवचिरेण वा ? एवं खलु गोयमा ! तेणं कालेणं सावत्थी णामं णयरी होत्था / वण्णओतत्थ णं सावत्थीए नगरीए गद्दभालिस्स अंतेवासी खंदए णामं कच्चायणसगोत्ते परिष्वायए परिवसइ, तं चेव. जाव जेणेव मम अंतिए तेणेव पहारेच्छगमणाए से अदूरामए वहुसंपत्ते अद्धाण पडिवण्णे अंतरापहे वट्टइ, अज्जेवणं दिच्छसि गोयमा ! भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ, नमसइ, नमसइत्ता एवं वयासीपहू णं भंते ! खंदए कच्चायणसगोत्ते देवाणुप्पियाणं अंतिए मुंभे भवित्ता अगाराओ अणगारियं पव्वइत्तए। हंता पभू ! जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमढें परिकहेइ, तावं च णं से खंदए कच्चायणसगोत्ते तं देसं हव्वमागए, तए णं भगवं गायेमे खंदयं कच्चायणसगोत्तं तेणेव उवागच्छइ, उवागच्छइत्ताखंदयं कच्चायणसगोत्तं एवं वयासीहे खंदया ! सागयं खंदया !, सुसागयं खंदया !, अणुरागयं खंदया !, सागयमणुरागयं खंदया !, से गुणं तुम खंदया ! सावत्थीए णयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए / मागहा ! किं सअंते लोए, एवं तं चेव जेणेव इहं तेणेव हट्वमागए, से पूर्ण खंदया ! अढे समढे, हंता अत्यि, तए णं से खंदए कच्चायणसगोत्ते भगवं गोयम एवं वयासी-से केसि णं गोयमा ! तहारूवे णाणी वा तवस्सी वा जेणं तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए जओ णं तुमं जाणासि, तए णं से भगवं गोयमे खंदयं कच्चायणसगोत्तं एवं वयासी--एवं खलु खंदया ! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पण्णणाणदंसणधरे अरहा जिणे केवली तीयपच्चुप्पण्णमणागयवियाणए सव्वण्णू सव्वदरिसी, जेणं मम एस अढे तव ताव रहस्सकहे हव्वमक्खाए, जओ णं अहं जाणामि खंदया ! तएणं से खंदए कच्चायण सगोत्ते भगवं गोयमं एवं वयासी गच्छामो णं गोयमा! तवधम्मायरियं धम्मो-वदेसयं समणं भगवं महावीरं वंदामो, नमसामो. जाव पज्जुवासामो। अहासुहं देवाणुप्पिया!मा पडिबंधं,तएणं भगवं गोयमे खंदएणं कच्चायणसगोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेच्छगमणाए, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वियट्टभोजी याविहोत्था, तएणं समणस्स भगवओ महावीरस्स वियट्टभोइस्स सरीरयं उरालं सिंगारंकल्लाणं सिवं धन्नं मंगल्लं अणलंकि-यविभूसियं लक्खणवंजणगुणोववेयं सिरीए अतीव अतीव उवसोभेमाणे चिट्ठइ, तए णं से खंदए कच्चायणसगोत्ते समणस्स भगवओ महावीरस्स वियट्टभोइस्स सरीरयं उरालयं. जाव अतीव अतीव उवसोभेमार्ण पासइ, पासइत्ता हद्वतुट्ठचित्तमाणंदिए पीइमणे परमसोमणसिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ. जाद पज्जुवासइ, खंदयाइ, समणे भगवं महावीरे खंदयं कच्चायणसगोत्तं एवं वयासी-से णूणं तुम खंदया ! सावत्थीए णयरीए पिंगलएणं नियंठेणं वेसालिसावएणं इणमक्खेवं, मागहा-किं सअंते लोए, अणंते लोए एवं ते चेव. जाव जेणेव मम अंतिए तेणेव हव्वमागए, से णूणं खंदया! अढे समढे, हंता अस्थि, जे वियते खंदया! अयमेयारूवे अब्मथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पाज्जित्था, किं सअंते लोए, अणंते लोए, तस्स वियणं अयमढे, एवं खलु भए खंदया! चउब्धिहे लोए पण्णत्ते। तं जहा-दव्वओ खेतओ कालओ भावओ।दव्वओ णं एगे लोए सअंते, खेत्तओ णं लोए असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खं भेणं, असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं पण्णत्ता, अस्थि पुण से अंते, कालओ णं लोए न कयाइ न आसि, न कदाइ न भवइ, न कदाइ न भविस्सइ, भविंसु य, भवति य भविस्सइ य, धुवे णियए सासए अक्खए अव्वए अवट्ठिए णिचे णत्यि पुण से अंते / भावओ णं लोए अणंता वण्णपज्जवा, गंधरसफासा अणंता संठाणपज्जवा, अणंता गुरुयलहुयपज्जवा, अणंता अगुरुयलहुयपज्जवा, नत्थि पुण से अंते, सेत्तं खंदया। दव्वओ लोगे सअंते, खेत्तओ लोए सअंते, कालओ लोए अणंते, भावओ लोए अणंते, जे वि य ते खंदया! जाव सअंते जीवे अणंते जीवे तस्स वि य णं अयमढे, एवं खलु. जावदव्वओणंएगेजीवेसअंते,खेत्तओणंजीवे असंखेज्ज-पएसिए असंखेज्ज-पएसोगाढे, अत्थि पुण से अंते, कालओ णं जीवे न