________________ ६६३-अभिधानराजेन्द्रः भाग-३ खंदग पुत्रे, येन खग्रामे / गोशालकः कदर्थित / आ० म० द्वि० / आ० चू०। आचा०।ज्ञा० अनु०। खंदगपुं० (स्कन्दक) श्रावस्त्यां नगर्यां जाते मुनिसुव्रता-शिष्ये, उत्त०। तत्संबन्धो यथश्रावस्त्यां जितशत्रुर्नुपौ, धारिणी प्रिया, तयोः पुत्रः स्कन्दकः, पुरन्दरयशा पुत्री, कुम्भकारकटके पुरे दण्डकनृपस्य दत्ता, तस्यपुरोहितः पालको, मिथ्यादृक्, अन्यदा श्रावस्त्यां मुनिसुव्रतस्वामी समवसृतः, तस्य देशनां श्रुत्वा स्कन्दकः श्रावको जातः / एकदा पालकपुरोहितो दूतत्वेन श्रावस्त्यां प्राप्तः राजसभायां जैनसाधूनामवर्णवादं वदन् स्कन्दकैन निरुत्तरीकृत्य निर्धारितः सन् स्कन्दककुमारोपरि रुष्टः छिद्राणि पश्यति / अन्यदा स्कन्दककुमारः श्रीमुनिसुव्रतस्वामिपार्वे पञ्चशतकुमारैः सह प्रव्रजितोगीतार्थो जातः, स्वामिनाते कुमारशिष्यास्तस्यैव दत्ताः, अन्यदा स स्कन्दकः स्वामिनं पृच्छति-हे भगवन् ! भगिनीवन्दापनार्थं गच्छामि। स्वामिना भणितम्तत्र मारणान्तिकोपसर्गोऽस्ति। स्कन्दकेनोक्तम्-भगवन्! वयमाराधका विराधका वा ? / स्वामिनाभणितम्त्यां मुक्तवा सर्वेऽप्याराधकाः / स्वामिनैव मुक्तेऽपि भवितव्यतावशेन पञ्चशत-शिष्यपरिवृतः कुम्भकारकटकपुरे गतः / पालकेन तमागच्छन्तं ज्ञात्वा पूर्ववैरं स्मरता साधुस्थितियोगौद्याने षट्त्रिंशदायुधानि भूमौ स्थापितानि स्कन्दकाचार्यस्तु तत्रैव समवसृतः। ततः पालकेन नृपस्याऽग्ने कथितम् महाराज ! अयं स्कन्दकः पञ्चशतसाधवोऽपि च सहस्त्रयोधिनः परीषहभग्नास्तव राज्यं गृहितुकामाः समायातास्त्वां हनिष्यन्ति, राज्यञ्च गृहीष्यन्ति / यदि न प्रत्ययस्तदा उद्यानं विलोकयं / एभिरायुधानि भूमौ गोपितानि सन्ति, नृपेण उद्यानं विलोकितम्, आयुधानि दृष्टानि, क्रोधात्तन ते साधवस्तस्यैव दत्ताः, तेन सर्वेऽपि यन्त्रेण पीलिताः। वधपरीषहस्य सम्यग् अधिसदृनात् उत्पन्नकेवलज्ञानाः सिद्धाः, स्कन्दकाचार्यस्तु सर्वेषां शिष्याणां तथाविधमरणं दृष्ट्वोत्पन्नक्रोधः सर्वस्याप्यस्य देशस्य दाहकोऽहं स्यामिति कृतनिदानोऽग्निकुमारेषूत्पन्नः / अथाचार्यस्य रजोहरणं रुधिरलिप्तं सद् गृधैः पुरुषहस्तं ज्ञात्वा चक्षुपुटेनोत्पाट्य पुरन्दरयशापुरः पातितम्। साऽपि महतीमधृतिं चकार। साधवो गवेषिता न दृष्टाः, प्रत्यभिज्ञातानि कम्बला-धुपकरणानि, ज्ञातं च तया-साधवो मारिता इति, ततोधिकृतस्तया नृपतिः, अहं तव मुखं न पश्यामि, प्रव्रजिष्याम्येवेति वदन्तीं तां स्कन्दकभगिनीं देवाः श्रीमुनिसुव्रतस्वामिसमीपे मुक्तवन्तः / स्वामिना सा दीक्षिता। ततोऽग्निकुमारदेवेन सनगरो देशो दग्धः, ततो दण्डाकारण्यं जातम् / अद्यापि तथैव तज्जनैर्भण्यते / यथा एभिः साधुभिर्वधपरीषहः सोढस्तथा परैरपि सोढव्यः / उत्त०२ अ०। दृ० ग०नि० चू०। संथा०। भूतभेदे च, प्रज्ञा०१पद। श्रावस्त्यां गर्दभालिशिष्ये / कात्यायनगोत्रे परिव्राजके, भ०। तचरित्रम्तेणं कालेणं तेणं समएणं कयंगला णामं नयरी होत्था / / वण्णओतीसे णं कयंगलाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए णामं चेइए होत्था, बण्णओतए णं समणे भगवं महावीरे उप्पन्नणाणदसणधरे जाव समोसरणं परिसा निग्गया, तीसेणं कयंगलाए नयरीए अदूरसामंते सावत्थी णाम नयरी होत्था। वण्णओतत्थणं सावत्थीए णयरीए गद्दभालिस्स अंतेवासी खंदए नामं कचायणसगोत्ते परिव्वायगे परिवसइ / रिउव्वेय-जजुटवेय-सामवेय-अहव्वणवेय-इतिहासपंचमाणं निघंटुछट्ठाणं चउएहं वेयाणं संगोवंगाणं सरहस्साणं सारए वारए धारए पारए संडगवी-सद्वितंतविसारए संखाणे सिक्खा कप्पे वागरणे छंदे निरुत्ते जोइसामयणे अण्णेसु य बहूसु बंभण्णएसु परिव्वायएसु नएसु सुपरिनिट्ठिए यावि होत्था। (पिङ्गलपृच्छा) तत्थणं सावत्थीए नयरीए पिगलए नामं नियंठे वेसालियासावर परिवसइ / तएणं से पिंगलए नामं नियंठे वेसालिसावए अण्णया कयाई जेणेव खंदए कचायणसगोत्ते तेणेव उवागच्छइ, उवागच्छइत्ता खंदयं कचायणसगोत्तं इणमक्खेवं पुच्छे मागहा? -किं सअंते लोए, अणंते लोए, सअंते जीवे, अणंते जीवे, सअंता सिद्धि, अणंता सिद्धी,सअंते सिद्धे, अणंते सिद्धे, केण वा मरणेणं मरमाणे जीवे वड्वइ वा, हायइ वा, एतावं ताव आइक्खाहि वुचमाणो, एवं तए णं से खंदए कच्चायणसगोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिछिए भेदसमावण्णे कलुससमावण्णे णो संवाएइ पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचि विप्पमोक्ख-मक्खाइओ तुसिणीए संचिठ्ठइ, तेएणं से पिंगलए नियंठे वेसालीसावए, खंदयं कच्चायणसगोत्तं दोच्चं पिइणमक्खेवं पुच्छे मागहाकिं सअंते लोए० जाव केण वा मरणेणं मरमाणे जीवे वड्डइ वा, हाइए वा, एतावं ताव आइक्खाहि वुच्चमाणो, एवं तए णं ते खंदए क चायणसगोत्तं पिंगलएणं नियंठे णं वेसालीसावएणं दोचं पि तचं पि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिंछिए भेदसमावन्ने कलुसममावन्ने नो संवाएइ, पिंगलस्स नियंठस्स वेसालियसावयस्स किंचि वि पमोक्खमक्खाइओ तुसिणीए संचिट्ठइ, तए णं सावत्थीए नयरीए सिंघाडग० जाव पहेसुमहया जणसम्मद्देइ वा जणवूहेइ वा निग्गच्छइ, नए णं तस्स खंदयस्स कच्चायणसगोत्तस्स बहुजणस्स अंतिए एयमटुं सोचा निसम्म इमे एयारुवे अब्भत्थिए चिंतिए पच्छिए मणोगए संकप्पे समुप्पञ्जित्था, एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए वहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि, नमसामि, सेयं खलु मे समणं भगवं महावीरं वंदित्ता नमंसित्ता सक्कारेत्ता सम्माणेत्ता कल्लाणं मंगलं देवयं चेइयं पज्जुवासेत्ता इमाइंच णं एयारूवाइं अट्ठाई हेऊइं पसिणाई वागरणाई पुच्छित्तए त्ति कट्ट एवं संपेहेइ, संपेहेइत्ता जैणेव परिव्बायगा वसही तेणेव उवागच्छइ, उवागच्छइत्ता तिदमं च कुंडियं च कंचणियं च क