SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ खंडप्पवायगुहा ६९२-अभिधानराजेन्द्रः भाग-३ खंद द्वारा वज्रकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां त्रियोजन- औ० / कषायोपशमे, दर्श० तितिक्षायाम, ध० 3 अधि० / शान्तिश्च विस्ताराभ्यामुन्भग्ननिमग्नजलाभिधानाभ्यां नदीभ्यां मुक्ता। स्था०२ प्रथमः श्रमणधर्मः / स 6 सम० / स्था० / श्रुक्लध्यानस्य ठा० 30 उ०। स०। जं०। (तत्र भरतचक्रिगमनं 'भरह' शब्दे) प्रथममालम्बनम् / स्था०४ ठा०१ उ०। क्षान्तेः फलम्। "खंतिए णं खंडप्पवायगुहाकूड न० (खण्डप्रपातगुहाकूट) खण्डप्रपातगु- भंते ! जीवे किं जणयइ? खंतिए णं परीसहे जणयइ।" हे भगवन् ! हाधिदेवनिवासभूतं कूटं खण्डप्रपातगुहाकूटम्।वैताढ्यकूटानां तृतीयेषु क्षान्त्या क्षमया कृत्वा जीवः किं फलं जनयति ? तदा गुरुराहशिष्य ! कूटेषु, जं० 1 वक्ष०ा स्था०॥ क्षमया किं परीषहान् जनयति, क्षान्तिः क्रोधनिग्रहस्तदनन्यत्वात् खंडभेय पुं० (खण्डभेद) लोहखण्डादेरिव यथा क्षिप्तमृतपिण्डस्येव (स्था० त्रयोदश्यां गौण्यामहिं सायाम्, उत्त० 26 अ० / प्रश्च०। 10 ठा०) लोष्ठादेर्वा खण्डशो जायमाने द्रव्यभेदे, भ०५ श०४ उ०। इहादौ वचनक्षान्ति-धर्मक्षान्तिरनन्तरम्। सूत्र० / प्रज्ञा अनुष्ठानं च वचना-नुष्ठानात्स्यपादसङ्गतम्॥६॥ खंडरक्ख पुं० (खण्डरक्ष) दण्डपाशिके, रा०। ज्ञा० आहिण्डके, वृ०२ उपकारापकाराम्यां, विपाकाद्वचनात्तथा। उ० / शुक्लपाले, प्रश्न०३ आश्र० द्वार | उपा० / कम्पिल्यपत्तन धर्माच समये क्षान्तिः, पञ्चधा हि प्रकीर्तिता / / 7 / / वासिषु शौक्लिकेषु श्रावकेषु, यैः समुच्छेदं वदन् अश्वमित्रनिहयः (इहेति) इह दीक्षायामादौ प्रथमं वचनक्षान्तिः, अनन्तरं धर्मक्षान्तिप्रतिबोधितः। विशे०। आ० क 0 / आ० म०। आ० चू०। भवति / अनुष्ठानं च वचनानुष्ठानादध्ययनाधभिरतिलक्षणादनन्तरं खंडाभेय पुं०(खण्डभेद) खंमभेय' शब्दार्थे, स्था० 10 ठा०। तन्मयीभावेन स्पर्शाप्ती सत्यामसङ्गकं स्यात् / / 6 / / (उपकारेति) खंडित्तए अव्य० (खण्डयितुं) देशतो भक्तुमित्यर्थे, उपा०२ अ०। ज्ञा० / उपकारण क्षान्तिरूपकारिप्रोक्तदुर्वचनाद्यपि सहमानस्य; अपकारेण खंडिया पुं० (खण्किक) छात्रे, विशे०। उत्त०। कक्षे, क्रुद्धे, त्रि०। याचा क्षान्तिर्मम दुर्वचनाद्यसहमानस्याऽयम-पकारी भविष्यतीत्याशयेन क्षमा कुर्वतः / विपाकाचेह परलोकगतानर्थपरम्परालक्षणादालोच्यमात् खंडित त्रि० देशतो भग्ने, ध०२ अधि०। आ० चू० / ग० / सर्वथा भने, क्षान्तिर्विपाकक्षान्तिः। तथा वचनात्क्षान्तिरागममेवावलम्बनीकृत्योप"खंडिअविराहियाणं, मूलगुणाणं सउत्तरगुणाणं / " आव० 5 अ० / कारित्वादिनैरपेक्ष्येण क्षमां कुर्वतः / धर्माच्चात्मशुद्धस्वभावलक्षणाछिन्ने, द्विधाकृते च। "ज्ञातान्यासंगविकृतेः, खण्डितेयाकषायिता' जायमाना क्षान्तिश्चन्दनस्येव शरीरस्य छेददाहादिषु सौरभादिस्वधर्मइत्युक्तक्षणायां स्त्रियाम, स्त्री० / वाच०। कल्पापरोपकारिणी सहजत्वेनावस्थिता अविकारिणी / एवं पक्षधा खंडियगण पुं० (खण्डितगण) छात्रगणे, औ०। क्षान्तिः समये प्रकीर्तिता। यदुक्तम्-"उपकार्यपकारिविपाकवचनधखंडियविहूण त्रि० (खण्डितविहीन) छात्ररहिते, नि०१ वर्ग। र्मोत्तरा मता क्षान्तिः" इति॥७॥ द्वा०५६ द्वा०॥ खंडी स्त्री० (खण्डी) खडि अच्, गौरा० ङीष् / वनमुद्गे प्राकार खंतिखम त्रि० (क्षान्तिक्षम) क्षान्त्या क्षमया क्षमतेन त्वसमर्थतया यः सः च्छिद्ररूपायांछिण्डिकायाम, ज्ञा०१श्रु०२ अ०। बृ०ानश्यत्तरनिर्गमा क्षान्तिक्षमः / कल्प० 5 क्षण। जं० / भ० / सल्यामपि शक्तौ तितिक्षी, पद्वारे, ज्ञा० १श्रु०१८ अ०। "कोहनिग्गहोखंती अक्कुस्समाणस्स विजस्स खमाकरणे सामत्थमस्थि खंत त्रि० (क्षान्त) क्षाम्यति क्षमा करोतीति क्षान्तः / बहुलवचनात्कर्तरि सो खंतिए खमो भण्णति," अहवा खंतिखमो क्षमाया आधार इत्यर्थः / निष्ठा। क्षमागुणप्रधानभिक्षौ, दश० 10 अ०। आ० चू० / नि० चू० / नि० चू० 10 उ०। द्वा० / क्रोधविजयिनि, दश०२ अ०। ज्ञा० / क्षमायुक्ते, ग० 2 अधि०। खंतिखमणयास्त्री० (क्षान्तिक्षमणता) क्षान्त्या क्षम्यत इतिक्षान्तिक्रमणः / प्रश्न०। सूत्र० आलोचनादानयोग्ये, व्य०१ उ०।क्षान्तो नाम क्षमायुक्तः क्षान्तिग्रहणमसमर्थताव्यवच्छेदार्थ, यतः समर्थोऽपि क्षमत इति / स कस्मिंश्चित्प्रयोजने गुर्वादिभिः खरपरुषमपि भणितः सम्यक्प्रीतिपद्यते, क्षान्तिक्षमणस्य भावस्तत्ता। शक्तस्यापि सहने, स्था० 10 ठा०। यदपि च प्रायश्चित्तमारोपितं तत्सम्यग् वहति / आह च-"खंतो खंतिजुय त्रि० (क्षान्तियुत) क्षमान्विते, कर्म०१ कर्म०। आयरिएहिं, फरुसंभणिओ विनरूसेति।" स्था०५ ठा०। (खन्तपुत्तस्स खंतिप्पहाण पुं० (क्षान्तिप्रधान) क्षान्तिः क्षमा प्रधाना सारभूता यस्याऽसौ 'अर्हन्नक' शब्दे प्र० भा० 756 पृष्ठे कथा) क्षान्तिप्रधानः / क्षमासारे, पा०। खंतलक्ख न० (क्षान्तलक्ष्य) वृद्धव्याजे, वृद्धवेषधारणेन, स्वरूपप्र- खंतिसंजमरय त्रि० (क्षान्तिसंयमरत) क्षान्तिप्रधानसंयमासे विनि, च्छादने, बृ०१ उ०। दश० 4 अ०। खंताइजुय त्रि० (क्षान्त्यादियुत) क्षमामार्दवार्जवसंतोषसमन्वित्ते, षो०६ | खंतिसूर पुं० (क्षान्तिसूर) क्षमाधीरे शूरभेदे, "खंतिसूरा अरिहंता'' विव०॥ क्षान्तिशूरा अर्हन्तो महावीरवत्। स्था० 4 ठा० 3 उ०। संथा० / खंति स्त्री० (क्षान्ति) आक्रोशादिश्रवणेऽपि क्रोधत्यागे, द्वा० 27 द्वा० / खंद पुं० (स्कन्द) स्कन्दते उत्प्लुत्य गच्छति, अच् / वाच० / दश०। षो०। पञ्चा०।०। पा०1 उत्त०। शक्तस्याऽशक्तस्य वा सहन- "शुष्ककन्दे वा" ||2 / 5 / इति स्कस्य वा खः। प्रा०२ पाद। परिणामे सर्वथा क्रोधविवेके, ध०३ अधि० / आव०। उत्त०। ज्ञा०। स्वामिकार्तिकेये, आचा०२ श्रु०१अ०२ उ०। अनु० जे०। भ०। स्था० आव०) परुषभाषणादिसहने, उत्त०१ अ०। क्रोधोदयनिरोध, जीवा० / नि० चू० / रा०। पात्रालक ग्रामवास्तव्ये ग्रामकूट
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy