________________ खओवसमिय 661 - अभिधानराजेन्द्रः भाग-३ खंडप्पवायगुहा दानलाभोपभोगभोगवीर्यलब्धयः समक्त्वं सम्यग्दर्शनं चारित्रं च अ०। स्वार्थे कः, एवुल्वा खञ्जकः / तत्रार्थे, वाच० / सामायिकच्छे दोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपरायलक्षणं खंजण (खञ्जन) खजि भावे ल्युट् / विकलगती, कर्तरि ल्युः / संयमासंयमोद्देशविरतिरूप इत्येते अष्टादश भेदास्तृतीये क्षायोपशमिके स्वनामख्याते पक्षिभेदे, स्त्रियां डीए / वाच० / दीपमल्लिकामले, जी० भावे भवन्ति। तथाहि-ज्ञानचतुष्कमज्ञानत्रिकं च यथास्वमाचारकस्य 3 प्रतिकाआ० म०।०। रा०।स्था०। बृ० / भ० / चन्द्रं सूर्ये वा ग्रसतो मतिज्ञानावरणादिकर्मणः क्षायोपशमिक एव भवति / दर्शनत्रिकं तु राहोः कृष्णपुद्गलानां षष्ठे भेदे, चं० प्र० 20 पाहु० / सू० प्र५ / चक्षुर्दर्शनावरणादिक्षायोपशमिके दानादिकाः पुनः पञ्च लब्धयः, दीपकलिकासमाने, स्था०४ ठा०२ उ०। अन्तरायकर्मक्षयोपशमे भवन्ति / ननु दानादिलब्धयः पूर्व खंजणाम स्त्री० (खञ्जनाभ) खञ्जनं दीपमल्लिकामलः, तस्य यो शायिकभाववर्तिन्य उक्ताः, इह तु क्षायोपशमिक इति कथं न विरोधः?। वर्णस्तद्वदाभा यस्य तथा। कृष्णवणे, भ०२२ श०६ उ०1 नैतदेवम् / अभिप्रायाऽपरिज्ञानात् / दानादिलब्धयो हि द्विधा | खंजरीड पुं० स्त्री० (खजरीट) खञ्ज इव ऋच्छति।'ऋ' गतौ। कीटन् / भवन्त्यन्तरायकर्मणः क्षयसंभविन्यः, क्षायोपशमसंभविन्यश्च तत्र याः खञ्जनविहगे, स्त्रियां जातित्वात् डीए / वाच० / आचा०। क्षायिकाः पूर्वमुक्तास्ताः क्षयसंभूतत्वेन केवलिन एव भवन्ति।यास्त्विह खंड पुं० (खण्ड) भागे, अंशे, आ० चू०१ अ०। उभयोः पर्व-देशसहिते क्षायोपशभिक्त उच्यन्ते ताः क्षयोपशमसंभूताः छद्मस्थानामेव भवन्ति। इक्षुखण्डादौ, नि० चू०१५ उ० / अपरिपूणे, विपा० 1 श्रु०१ अ०। सम्यक्त्वमपि क्षायोपशमिकं दर्शनसप्तकक्षयोपशमे, चारित्रचतुष्क तु वनसमूहे, स्था०२/०३ उ०! अनेकजातीयवृक्षसमूह, जी०३ प्रति०। चारित्रमोहनीयक्षयोपशमे इति। प्रव० 251 द्वार। कर्म०। सूत्र० / उत्त० / शर्करायाम (जं०) गुडविकारे, जं० 2 वक्ष० / इक्षुरसविकारसंस्कारे, ('भावे खओवसमिए, दुवालसंगपि होइ सुयनाणं' इत्यादि 'मोक्खशब्दे' उत्त० 34 अ० / देशविशेषभाषया लवणे, औ० / विड्लवणे, कर्मणि व्याख्यास्यामि) उदयावलिकाप्रविष्टस्यांशस्य क्षयेण शेषस्य तूपशमेन घञ्। खण्डिमते, त्रि० / वाच०। विरोधिते, नं०। निवृत्त क्षायोपशमिकम्। उदयावलिकाप्रविष्टस्यांशस्य क्षये सति शेषस्य | खंडकण्ण पुं० (खण्डकर्ण) अवन्त्यधीशचण्डप्रद्योतमन्त्रिणि, व्य०१ भस्मच्छन्नाग्रेरिवानुद्रेकायस्था उपशमः, तेन निवृत्तमौपशमिकम्।। उ०। खण्ड इव कर्णः कन्दो यस्य (सकरकंद) आलुभेदे, वाच०। सम्यक्त्वभेदे, न०। नं०। खंडखंडग न० (खण्डखण्डक) चतुर्भिः खण्डकैरेका रज्जुः परिकल्पिता, अधुना क्षायोपशमिकं सम्यक्त्यमाह ततो रज्जुचतुर्थभागत्वात् खण्डकं (लोक) रज्जुपादे, प्रव०१४३ द्वार। जो उ उदिण्णे खीणे, मिच्छे अणुदिन्नगम्मि उवसंते। (चतुर्दशरज्ज्वात्मकस्य लोकस्यासत्कल्पन या खण्डकपरिभागो संमीभावपरिणतो, वेयंतो पोग्गले मीसे // 'लोक' शब्दे दर्शयिष्यते) दीर्घवैताढ्यपर्वतभरतैरवतवर्षयोः कच्छादिषु यस्तुउदीणे उदयावलिकाप्रविष्ट मिथ्यात्वेक्षीणेऽनुदयप्राप्ते चोपशान्ते गन्धिलावतीपर्यन्तेषु विजयक्षेत्रेषु सन्ति तेषां तृतीयं कूट उपशान्तं वा सन् किश्चिन्मिथ्यात्वरूपतामपनीय सम्यक्त्वरूपतया खण्डकनामकम् / स्था०६ ठा०। परिणतं किञ्चिन्मिथ्यात्वरूपमेय सन् भस्मच्छन्नाग्निरिवानुझेकाव- खंडण न० (खण्डन) 'खडि' भावे ल्युः / देशतो भजने, ज्ञा०१ श्रु०८ स्थाप्राप्तं तस्मिन् तथारूपे सति पुट्ठलान् सम्यक्त्वरूपान् वेदयमानः अ०।छेदने, निराकरणे च। भावे युय्। वाच०। विनाशे, स्त्री०नि० चू० सम्यग्भावपरिणतः स मिश्रक्षायोपशमिकसम्यग्रदृष्टिः सम्यक्त्वरूप- 1 उ०। "विराहणा खंडणा भंजणा य एगट्ठा।" नि० चू०१ उ०। धर्मनिर्देशप्रकमेऽपि धर्मिणो निर्देशो धर्मधर्मिणोः कथञ्चिदभेदख्याप- खंडदेउलिया स्त्री० (खण्कदेवकुलिका) द्वादशव्रतभङ्गकसंस्थाप्रदर्शकनार्थमेवं पूर्वत्र परत्र च भावनीयम्। बृ० 1 उ०। श्रा०। विशे० / दश०। यन्त्रे, ध०२ अधि० / तत्स्थापना च प्र० भा० 420 पृष्ठे द्रष्टव्या / क्षयचोपशमश्च क्षयोपशमौ, ताभ्यां निवृत्तं क्षायोपशमिकम् / अवधि- (तदुपपत्तिः श्रावकव्रतव्याख्यातोऽवसेया) ज्ञानादिभेदे, न०। स्था०। निपा०। (अत्र हेतुः 'ओहि' शब्दे अस्मिन्नेव | खंडपट्ट पुं० (खण्डपट्ट) खण्डोऽपरिपूर्णः पट्टः परिधानपट्टो यस्य स भागे 13 पृष्ठे उक्तः ) द्यूताभिव्यसनाभिभूततयाऽपरिपूर्णः परिधानं प्राप्तः स खण्डपट्टः / खंखरपुं० (खड्लर) वृक्षभेदे, (पलास) इतिख्याते "खंखरप-लासमज्झे द्यूतकारे, अन्यायव्यवहारिणि इत्यन्ये / विपा०१ श्रु०३ अ०। धूर्ते, सयं सयंभूसिरीपासनाहो अत्थद तत्थ पुरोदेवं वंदेहा" ती०५३ कल्प। / विपा०१ श्रु०१०। खंखुणगपुं० (खड्डु नक) बालक्रीडोपकरणविशेषे, आ०म०वि०। खंक पाणा स्त्री० [खंकपा (प्रा)णा] धूर्ताख्यानं रूपयन्त्यां बंगार पुं० (खड़ार) नृपविशेषेती०।योजयसिंहदेवेन मारितः ''गुज्जरधराए पञ्चशतधूर्तस्वामिन्यां स्वनामख्यातायां स्त्रियाम्, नि० चू० 1 उ०। जयसिंहदेवेणं खंगाररायं हणित्ता सज्जणो दंडाहिवो ठाविओ" / ती० | (अस्याः कथा धूर्ताख्याने) कल्प। विक्रमादेकादशशतके, जातेगुर्जरधत्र्यिा राजनि, ती०५ कल्प। खंडप्पवायगुहा स्त्री० (खण्मप्रपातगुहा) वैताढ्यगुहायाम, यया चक्रवत्ती खंगारगढ न० (खगारगढ ) जीर्णदुर्गे, (जूनागढ) इति ख्याते, ती०५ अनार्यक्षेत्रात् स्वक्षेत्रमागच्छति। स्था०६ ठा०। "खंडप्पयायगुहाणं अg कल्प। जोयणाई उड्ढं उच्चत्तणेणं।" स्था०८ ठा० / एवं धातकीखण्डे पुष्कराद्धे खंज न० [खञ्ज (खोडा)] पादविकले, स्था० 5 0 ठा० / श्यामीभूते च प्रत्येकमष्टषष्टितासां प्रमाणम्। यथा-गिरिविस्तारायामा द्वादशयोजनसकटचक्रान्तर्गतलोहदण्डोपरिघृतादिसिक्तसणादिबन्धने, उस०३४ | विस्तारा अष्टयोजनोच्छ्रया आयतचतुरस्त्रसंस्थाना विजयद्वाराप्रमाण 50