________________ खंध 696 - अभिधानराजेन्द्रः भाग-३ खंध - द्रव्यस्कन्धः / अनेकविधोक्तिभेदतोऽनेकप्रकारः प्रज्ञाप्तः / तद्यथा- भावादित्याशङ्कयाहहयस्कन्ध इत्यादि / हयस्तुरगः, स एव विशिष्टपरिणामपरिणतत्यात् | जइणसमुग्घायसचि-तकम्मपोग्गलमयं महाखंछ / स्कन्धो हयस्कन्धः / एवं गजस्कन्धादिष्वपि समासः / नवरं पइ तस्समाणुभावो, होइ अचित्तो महाखंधो // 644|| किं नरकिं पुरुषमहोरगादिव्यन्तरविशेषाः। (उसभ त्ति) वृषभः जैनसमुद्धाते यः सचेतनजीवाधिष्ठितत्वात्सचित्तः कर्मपुद्गलमयो कचिगन्धर्वस्कन्धादीन्याधिकान्यप्युदाहरणानि दृश्यन्ते, सुगमानिच, महास्कन्धस्तं प्रति तमाश्रित्य, तद्वयवच्छेदायेत्यर्थः / किमित्याहनवरं "पसुपसयविहगवानरखंधे ति" क्वचिद् दृश्यन्ते / तत्र पशुः प्रस्तुतः पुगलमहास्कन्धोऽचित्तमहास्कन्धः इति व्यपदेश्यो भवति छालकः, पसयस्त्वाटविको द्विखुरः चतुष्पदविशेषः, विहगः पक्षी, वानरः अचित्तविशेषणेन विशेभ्यो भवतीत्यर्थः / कुत इत्याहयतस्तप्रतीतः, स्कन्धशब्दस्तु प्रत्येकं दृष्टव्यः / इह च सचित्तस्कन्धाधि- / समानभावः उपलक्षणत्वात्तत्समक्षेत्रकालानुभावः-तेन केवलिसमुद्धाकाराज्जीवानामेव च परमार्थतः सचेतनात्वात्कयञ्चिच्उरीरैः सह भेदे तवर्त्तिना कर्मपुदलमयमहास्कन्धेन समास्तुल्याः क्षेत्रकालानुभावा सत्यपि हयादीनां संवन्धिनो जीवा एव विवक्षिता न तु तदधिष्ठित- यस्यासौ तत्समक्षेत्रकालानुभावः तत्र क्षेत्रं सर्वलो कलक्षण, शरीराणीति संप्रदायः / न च जीवानां स्कन्धत्वं नोपपद्यते, प्रत्येकम- कालोऽष्टसमयमानः, अनुभावो वर्णगन्धादिगुणः / अयमत्र भावार्थ:संख्येयप्रदेशात्मकत्वेन तेषां स्कन्धत्वस्य सुप्रतीतत्यादिति अनन्तानन्तपरमाणुपुद्रलोपचितस्कन्धे वक्तुं प्रस्तुते यदि महास्कन्ध हयस्कन्धादीनामन्यतरेणैकेनाप्युदाहरणेन सिद्धम, किंप्रभूतोदाहरणा- इत्येतावन्मात्रमेवोच्यते, तदा केवलसमुद्धातगतोऽनन्ताऽनन्तकर्मभिधानेति चेत्सत्यम् / किं तु पृथग भिन्नस्वरूपं विजातीयं स्कन्ध- पुद्गलमयस्कन्धोऽपिलभ्येत, प्रस्तुतमहास्कन्धस्य केवलिसमुद्धतकबहुत्वाभिधानेनात्माद्यद्वैतवाद निरस्यति, तथाऽभ्युपगमे मुक्ततरादिव्य- र्मपुद्गमयमहास्कन्धस्य च समानक्षेत्रकालानुभावत्वात्। तथाहि-चतुर्थे वहारोच्छेदप्रसङ्गात्। "सेत्तं" इत्यादि निगमनम्। समये द्वावपि लोकक्षेत्रंव्याप्नुतः, अष्टसानयिकं च कालं द्वावपि तिष्ठतः, अथाचित्तद्रव्यस्कन्धनिरूपणार्थमाह वर्णपञ्चकगन्धद्वयरसपञ्चकस्पर्शचतुष्टयलक्षणगुणयुक्तौ द्वावपि भवतः। से किं तं अचित्ते दव्वखंधे ? / अचित्ते दव्वक्खंधे अणेगविहे | तदेवं महास्कन्ध इत्युक्तेऽनन्तानन्तकर्मपुद्गलमयमहास्कन्धः केवलिसपण्णत्ते / तं जहा-दुपएसिए तिएसिए० जाव दसपएसिए, मुद्धातगतोऽपि सभ्येत, तस्यापि प्रस्तुतमहास्कन्धे समानक्षेत्रकालानुसंखिज्जपएसिए असंखिज्जपएसिए अणंतपएसिए, सेत्तं अचित्ते भावत्वात्। न च तेनेह प्रयोजनमतोऽचित्तविशेषणेन तद्वयवच्छेदः कियते, दव्वखंधे। जीवाधिष्ठितत्वेन किल तस्य सचेतनत्वादिति // 644 / / "से किं तं" इत्यादि। अत्र निर्वचनम्-"अचित्तदव्यखंधे" इत्यादि। अथाऽत्र केषांचिन्मतमुपदी निराकुर्वन्नाह - अविद्यमानचित्तोऽचित्तः, स चासौ द्रव्यस्कन्धश्चेति समासः। सवुक्कोसपएसो, एसो केई न चायमेगंतो। अयमनेकविधः प्रज्ञप्तः। तद्यथा-द्विप्रदेशस्कन्ध इत्यादि / तत्र प्रकृष्टः उकोसपएसो जम-वग्गहविइओ चउट्ठाणो॥६४५।। पुद्लास्तिकायदेशः प्रदेशः, परमाणुरित्यर्थः / द्वौ प्रदेशौ यत्र स अट्ठप्फासो यजओ, भणिओ एसो यजं चउप्फासो। द्विप्रदेशिकः सचासौस्कन्धश्च द्विप्रदेशिकस्कन्धः। एवमन्यत्रापि यथायोग अण्णे वितओ पोग्गल-भेया संति त्ति सद्धेयं // 646|| समासः।"सेत्तं' इत्यादि निगमनम् / अनु०॥ एष प्रस्तुतोऽचित्तमहास्कन्धः सर्वोत्कृष्टप्रदेशनिवृत्तो, नान्यः / अयं अथ मिश्रद्रव्यस्कन्धनिरूपणायाऽऽह ह्यौदारिकादिवर्गणाः सर्वा अप्यभिधाय पर्यन्ते प्रोक्तोऽतो ज्ञायतेऽयमेव से किं तं मीसए दव्वखंधे ? / मीसए दय्वक्खंघे अणेगविहे सर्वोत्कृष्टपरमाणुसंख्याप्रचितो,नस्कन्धान्तराणि / निवर्तते ह्यत ऊर्द्ध पण्णत्ते / तं जहा-सेणाए अग्गिमे खंधे, सेणाए मज्झिमे खंधे, सर्वाऽपि पुद्गलविशेषाणां कथेति भावः / इत्येवं केचित् व्याचक्षते / सेणाए पच्छिमे खंधे / सेत्तं मीसए दव्वखंधे। नचायमेकान्तो, नैतध्याख्यानं सङ्गतमित्यर्थः, यद्यस्मादुत्कृष्टप्रदेशः अयमपरोऽचित्तमद्दाद्रव्यस्कन्धः। तद्व्याख्यानार्थमाह स्कन्धः प्रतियोग्युत्कृष्ट प्रदेशस्कन्धान्तरापेक्षया प्रज्ञा पनायामवगाहजइणसमुग्घायगइ, चउहिं समएहिं पूरणं कुणई। नास्थितिभ्यां चतुस्थानपतित उक्तः। तथा च तत्सुत्रम्-"उक्कोसपएसिलोगस्स तेहि चेव य, संहरणं तस्स पडिलोमं // 643 // आणं भंते ! खंधाणं केवइया पज्जवा पण्णत्ता ? गोयमा ! अणंता / इह नियुक्तिगाथायां "तहाऽचित्तित्ति" न केवलं मिश्रः, तथा एक- सेकेणढणं भंते! एवं वुच्चति ? गोयमा! उक्कोसपएसिएखधे, उमोसपदेशेन समुदायस्य गम्यमानत्वादचित्तमहास्कन्धश्च भवतीति गम्यते। स एसिअस्स खंधस्स दव्वठयाए तुल्ले" (एकैकद्रव्यत्वात्) पएसठचास्यां प्रस्तुतगाथायां योज्यते / कथमिति चेत् ?, उच्यते- याएतुल्ले, (उत्कृष्ट प्रदेशिकस्यैव प्रस्तुतत्वात्) ओगाहणठियाए अचित्तमहास्कन्धः स भवति, यः किमित्याह-जैनसमुद्धातगत्या "दण्ड चउठा-णवडिए। तं जहा-असंखेज्जभागहीणे वा संखेज्जभागहीणे प्रथमे समये, कपाटमथ चोत्तरेत्यादि" केवलिसमुद्धा-तन्यायेन वा संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा असंखेज्जभागब्भहिए विस्त्रसापरिणामवशाचतुर्भिः समयैः लोकस्य पूरणं करोति। संहरणमपि वा संखज्जभागभहिए वा संखेज्जगुणभहिए या असंखेज्जगुणब्भहिए प्रतिलोमं पश्चान्मुखं तस्याचित्तमहास्कन्धस्य तैरेव चतुर्भिः वा / एवं ठिईए वि चउठाणवडिए वण्णगंधस० / अट्टहिं फासे हिं समयैर्द्रष्टव्यम् / एवं च सत्यष्टौ समयान्कालमानेनासौभवतीति॥६४३।। छट्ठाणवडिए"। अयं पुनरचित्तमहास्कन्धोऽचित्तमहास्कन्धान्तरेण आह-ननु पुद्रला इह विचारयितुमुपक्रान्तास्ततश्च पुद्गलमहा- सहावगाहना-स्थितिभ्यां तुल्य एव / अतो ज्ञायते-एतस्मादपर एय स्कन्धोऽचेतन एव भवित, किं तस्याचित्तत्वविशेषणेन, व्यवच्छेद्या- / केचित्ते प्रज्ञापनोक्ता उत्कृष्ट प्रदेशिकाः स्कन्धा इति / किं च-'अ