________________ कोलुण्णपडिया ६८१-अमिधानराजेन्द्रः भाग-३ कोसंबी ओ वा सेहो, अहवा विकोविओ अप्पजझो, इमेहि कारणेहिं बंधति, कुटिलगामित्त्वात्, कोपो यः कारणं विना।" इति साहित्यदर्पणोक्ते विसमा अगडिअगणिऊसु मरिजिहि इति दुगादिसणप्फएण या मा शृङ्गाररसाङ्गे, प्रणयकोपे च / धातुवैषम्यकारिदोषाणां विकारभेदे, खजिहि त्ति एवं जाणणा वि बंधइ, मुंचा। वाच० क्रोधोदयात् स्वभावाज्ज्वलनमात्रे, भ०१२ श०५ उ०। तद्रूपे तस्स इमं विइयपदं द्वितीये मोहनीये कर्मणि, स०५२ सम०। ('कसाय' शब्दे अस्मिन्नेव वितियपदमणप्पज्झ, मुंचे अविकोविते व अप्पज्झे। भागे 366 पृष्ठे प्ररूपितम्) जाणते वावि पुणो, वलिपासगअगणिमादीसु // 6 // कोवघर न० (कोपगृह) मानिनीनां कोपभवने, "देवी ईसाए कोवघरं वलिपासगोत्तिबंधणा तेण अईव गाढं बद्बो मूढो वा तडफडेइ, मरइ वा | पविट्ठा।" आ०म० प्र०। जया, तया मुंचइ, मा मज्झिहि त्ति। कोविय त्रि० (कोपित) दूषिते, सूत्र०१ श्रु०८ अ०। बंधणमुयणे इमा जयणा - कोविद् पु० 'कुङ्' शब्द / विच् / कोर्विदस्तं वेत्ति / विद-कः। पण्मिते, तेसु असाहीणेसुं, अहवा साहीणपत्थणे जयणा। विदुषि, वाच०। कुशले, आचा०१ श्रु०५ अ०१ उ०। निपुणे, सूत्र०१ केणं बद्धविमुक्को, पुच्छंति न जाणिमो केणे ? ||10|| श्रु०३ अ०३ उ० / अभ्यस्तसर्वागमत्वात् निपुणे, सूत्र० 1 श्रु०१४ (तेसुत्ति) जया घरे निहत्था असाहीणा तया एयं करेइ, साहीणेसु वा अ० / विपश्चिति, दश०६ अ०३ ल०। अपच्छमाणेसु मिगेसु, अह गिही पुच्छज्जाकेण तन्नगं बद्ध मुक्कं या, तत्थ कोवीण न०(कौपीन) कूपे पतनमर्हति खञ्। अकार्ये, पापे, गुह्यप्रदेशे, साहूहिं वत्तव्वं-नजाणामो अम्हे॥ नि०चू०१२ उ०। चीरे, मेखलाबद्धे वरुखण्डे, (कपनी) तद्धारणेन कूपे पतनात् तस्य कोल्लइर न० (कोल्लकिर) वार्द्धक्ये, पिं०। कोल्लाकपुरे, यत्र तथात्वम् / अकार्यवदाच्छद्यत्वात् पुरुषलिङ्गे , तदावरकतया सङ्गमस्थाविरा नित्यवासमाश्रिताः। आव०३ अ०। आ००। वस्त्रखण्डस्य कौपीनत्वम् / 'कौपीनवन्तः खलु भाग्यवन्तः' / 'पुरा कोल्लग पुं० (कोल्लक) दग्धकाष्ठलघुखण्डेषु, ''कोल्लपरंपरं कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ।“अबलाः स्वल्पकौपीनाः संकेल्लियाम्गसण्णेति।" नि०चू०१०स०। सुदृढ़ सत्यजिष्णवः।" वाच०। ति०। कोल्लपागपुर न० (कोल्लपाकपुर) माणिक्यदेव ऋषभस्थाने तीर्थे, कोस पुं०। न० / [कोष (श)] अर्द्धर्चादि० / कुश (ष) आधा-रादौ घन, ती०५१ कल्प। ('माणिक्कदेव' शब्दे कथा वक्ष्यते) कर्तरि अच्वा। अण्डे, कृताकृतयेहेमरूप्ययोः कुङ्मले, मुकुले, समूहे, कोल्लयरपुर न० (कोल्लयरपुर) स्वनामख्याते पुरे, यत्र धर्म दिव्यभेदे, शब्दपर्यायज्ञापके अभिधाने, पानपात्रे, चषके, शिम्यायां, सिंहाभिधानः क्षत्रियमुनिः। संथा०। पनसादिमध्यस्थे (कोवा) ख्याते पदार्थे , ध० 201 शब्दान्तरपूर्व तु कोल्लाग पुं० (कोल्लाक) स्वनामख्याते सन्निवेशे, कल्प०२ क्षण / गोलकाकारे पदार्थे, यथा नेत्रकोषः। वाच०।आश्रये, प्रश्न०३ आश्र० यत्राऽव्यक्तः सुधर्मा च गणधरो जातः / आ० म० द्वि० / यत्र च बहलब्राह्मणगृहे श्रीवीरजिनेन्द्रेण प्रथमभिक्षा लब्धा / कल्प०१ क्षण। द्वार / धान्यनिधौ, स्था० 5 ठ० 3 ल०। भाण्डागारे, व्य० 4 ल०। आ० म० / भ० / यत्र वा सङ्गमस्थाविराः नित्यवासं समाश्रिताः। औ०। कल्प० / रा०। स्था० / ज्ञा० ! श्रीगृहे, स्था०६ ठ०। "इहासन् कोल्लाकपुरे, निर्मलश्रुतसम्पदः सङ्गमस्थविराचार्य वारकादिभाजने, "कोसं यमो च मेहाए" सूत्र० 1 श्रु० 4 अ०२ उ०। स्तैर्दुभिक्षे स्वसाधवः" / आ० क०। खगपिधानके, तं०।अंसिपरिवारे, "से जहाणामए केइ पुरिसे कोसाओ कोल्लापुर न० (कोल्लापुर) दक्षिणदेशस्थे पुरभेदे, यत्र शुद्रकनृपेण असिं अभिनिव्वाट्टित्ता णं' सूत्र०१ श्रु०६ अ०। प्रत्याकारे, व्य०१० महालक्ष्मी तोषिता, सातवाहननृपभार्याः सातवाहनं महिषीप्रवृत्ति ल० / त्वगाद्यावरणे कोषवदावरकत्वात् पिधानमात्रे, कोशाधारे गृहे, व्यजिज्ञपन्। ती०३४ कल्प०। (सातवानशब्दे कथा वक्ष्यते) कुशाभूमौ सन्त्यत्र अण। कान्यकुब्जदेशे, मेघे, वाच०। धनुःसहस्त्रद्वये, कोल्लासुर पुं० (कोल्लासुर) स्वनामख्याते असुरभेदे, यो हि कोल्लापुर स्था०६ठन महालक्ष्यादेशात्कृतहवनप्रत्यूहकरणाय वृत्तः शूद्रकनृपतिना मारितः।। कोसंब पुं० कोशा (षा) मृ० कोशे, (षे) आम्र इव फल-प्रधानवृक्षभेदे, ती०३४ कल्प। (सातवाहन शब्देऽस्य कथा) ___ फलवृक्षे, वाच०। प्रज्ञा० / भ०। आचा०। ति०। कोल्लुग पुं० (कोल्लुक) इक्षुरसोत्पादके यन्त्रविशेषे, वध्वा च | कोसंबकाणण न० (कोशाम्रकानन) स्वनामख्याते वने, यत्र पाण्डुमथुरा "कोल्लुकचकन्यायेन परंपराया" बृ०१ल०। प्रति चलितः कृष्णवासुदेवजराकुमारेण पादे विद्धः / स्था० ठा०। कोल्लुगाणुग पुं० (क्रोष्ट्रकानुग) क्रोष्टुकः शृगालस्तदनुगः / शृगालोपमे | कोसंबगंडिया स्त्री० (कोशाम्रगकिका) 6 त० कोशामस्य वृक्षविशेषस्य आचार्य्यभेदे, वृषभभेदे, भिक्षुभेदे, यो हि रजोहरणनिषद्याया- | ___ गण्डिकायां, खगविशेषे, भ०१६श०३ल०। मौपग्रहिकपांदप्रोच्छने वा स्थितो वा वाचयति तिष्ठति वा शृगालानुगः। | कोसंबपल्लपप्पविभत्तिन० (कोशाम्रपल्लवप्रविभक्ति) कोशाम्रपल्लव्य०१ल०। नि० चू०॥ वप्रविभागाकाराभिनयात्मके नाट्यभेदे, रा०। कोव पुं० (कोप) कुप भावे घञ् / कामानिजे चित्तवृतिभेदे, कोसंबी स्पी० (कौशाम्बी) वत्सदेशप्रतिबद्ध पुरीभेदे, "वार-वईए सुरहा, वधाद्यनुकूलचित्तवृत्तिभेदे, "मानः कोपः स तु द्वेधा, प्रणयेष्ास- मिहिलविदेहाय वच्छकोसंवी।" सूत्र०१ श्रु०५ अ०१ उ०। आ० म०। मुद्भवः / द्वयोः प्रणयमानः स्यात्, प्रमोदे तु महत्यपि // प्रेम्णः आव० स्था०। प्रज्ञा०। अत्रैव भरतक्षेत्रे यमुनानदीकूले पूर्वदिग्वधूकण्ठ