________________ कोसंबी ६५२-अभिधानराजेन्द्रः भाग-३ कोसिय निवेशितमुक्ताकलकण्ठिकेव कौशाम्बी नगरी, तत्र सहस्त्रानीकराजसूनुः अन्यतमः। कल्प०६क्षण। “साकेयं कोसलागयपुरं कुमुदा य'' सूत्र० स्वकुलमहासरिस जायमानः शतानीको नाम राजा / विशे० / भ० / 1 श्रु०५ अ०१ उ०। ज्ञा०। स्था०। प्रज्ञा० / कोकेऽपि- ''कोश (स) संथा०।बृ० आव० विपा०। वत्सदेशे कौशाम्बी नगरी। प्रव० 174 द्वार। लो नाम मुदितः, स्फीतो जनपदो महान् / निविष्टः सरयूतीरे, अथ कौशाम्ब्यां यद्यदभूत्तत्संगृह्णन्नाहविविधतीर्थकल्पकृत् "वच्छा- पशुधान्यसमृद्धिमान् // " कोशलदेशो द्विविधः प्राच्योत्तरभेदात् / तत्र जणवए कौसंबी नाम नगरी, जत्थ चंदसूरा सविमाणा सिरिबद्धमाणं अयोध्यायुक्तदेशस्योत्तरकोशलत्त्वम् प्राच्यकोशलास्तु पूर्वस्याम्। नमंसिउं समागया। तत्थ तस्स भज्जा य वेलं अजाणती अजमिगावई वाच०। समोसरणे पत्थाविआ चंदाइचेसु सट्टाणं गएसु अज्जचंदणाइसाहुणीसु कौशल न० कुशलस्य भावो युवा० अण्। दक्षतायाम, वाचा क्यावस्सयासुपडिस्सयं हव्वमागया अज्जचंदणाए उवालद्धा निआवराहं | कोसलग पुं० (कोशलक) कोशला अयोध्या, तज्जनपदोऽपि कोशला, खमंती पायपडिया चेव केवलं संपत्ता, जत्थ य उज्जैणीओ | तत्सम्बन्धिनः कोशलकाः / भ०७ श०६ ल० / कोशलदेशोद्भवेषु, पुरिसपरंपराणीयइट्टयाइ पयोअरण्णा मियावईअज्झोक्वण्णेण दुग्गं पिं०। कोशलदेशोत्पन्नत्वात्। कौशलिकेषु भरतादिषु, स्था० 5 ठा०२ कारिअं अज्ज चिट्ठिजइ, तत्थय मिगावईकुक्खिसंभवो गंधव्ववेयनिउणो उ० कोशलदेशस्य राजसु, कल्प०६क्षण। सयाणीयपुत्तो उदयणो वच्छाहिवो अहे सि / जत्थ चेइएसु कोसलपुर न० (कोशलपुर) अयोध्यायाम, आव०१अ०। पिक्खगजणनयण-अमयंजणरूबा जिणपडिमाओ, जत्थय कालिंदिज- कोसला स्त्री० [कोश (स) ला] कुश (स) वृषा० कल नि० गुणः / वाच० / ललहरि-आलिंगिज्जमाणाणि वणाणि, जत्थ पोसबहुलपाडिवयपडि- अयोध्यायाम् ती० 11 कल्प। "अवज्झा कोसंविणिया साकेयं वण्णाभिग्गहस्स सिरिमहावीरस्स चंदणबालाएपंचदिवसण-छम्मासेहिं इक्खागुभूमी रायपुरि कोसल ति" अयोध्याया एकार्थिकानि। कल्प० सुप्पकोणट्ठियकुम्मासेहिं पारणं कारियं, वमुहारा य अद्धतेरसकोडि- जंग। ('अउज्झा' शब्दे प्र०भा०३४ पृष्ठे कल्प उक्तः) साकेतप्रतिबद्ध पमाणां देवेहिं बुद्धा, अओ चेव सुहारत्तिगामो नयरीसन्निहिओ पसिद्धो जनपदे च। कोशला अयोध्या, तज्जनपदोऽपि कोशला। भ० उ श०६ वसइ,पंच दिव्याणि अपाउज्झआणि इतुचिश्रतदिणाओ पहुडजिट्ठसुद्ध- उ०! आ० म० द्वि०। प्रव०। दसमीए सामिपाएण दिणे वित्थन्हाणपाणाई आयारा, तत्य अञ्ज विलोए कोसलाउर न० (कोशलापुर) अयोध्यायाम्, "कोशलाउरे, नंदस्स धूया पउमप्पहसामिणो चरणजम्मणदिक्खनाणकल्लाणगाई संवुत्ताइ, जत्थ सिरिसमती।" आ०म० द्वि०। य सिणिद्धच्छाया कोसंबितरुणो महापमाणा दीसंति जच्छ य | कोसलिय पुं० (कोशलिक) कुशला विनीता अयोध्या, तस्या पउमप्पहचेइए पारणकाराव णदसाभिसंधिघडिया चंदणबाला-भुत्ती अधिपतिस्तत्र भवो वा कौशलिकः, अध्यात्मादित्वादिकण-प्रत्ययः। दीसइ / जत्थ य अज्ज वि तम्मि चेव चेइए पइदिणं पसंत मुत्ती सीहो आ० म० प्र० / कोशलदेशे भवः कौशलिकः / स० 83 सम०। आगंतूण भगवओ भत्तिं करेइ। कोशलायामयोध्यायां भवः / जं०२ वक्ष०ा कोशलदेशे जाते, भ०२० “सा कोसंबी नयरी, जिणजम्मणप्पवित्तिआ महातित्थं। श०८ उ० / कोशलदेशोत्पन्नत्वात् श्रीऋषभदेवे, "उसभेणं अरहा अम्हाण वेउसिव्वं, युवंती जिणप्पहसूरीहिं" ||1|| कोसलिएपंचसयाईउटुंउच्चत्तेणं होत्था' स्था० 5 ठा०३ उ०।कुशलाय इति श्रीकौशाम्बीकल्पः। ती०१२ कल्प। कर्मणि दीयते, ठक्। निजकार्यसाधनार्थं राजादिकार्यकरेभ्यो दीयमाने दक्षिणस्यां दिशि यावत्कौशाम्बीविहारयोग्यो देशः / बृ०१७०। उत्कोचे, वाच०। कोसंबिया स्त्री० (कोशाम्बिका) स्थविरादुत्तरवलिसहान्निर्गतस्य गणस्य | कोसल्लन० [कौश (स)ल्य] कुशलमेव ब्राह्म० ष्यञ्। दक्षतायाम् वाच० / शाखायाम्, कल्प०८ क्षण। निपुणत्वे, "निउणत्तणंच कोसल्लं तत्थ निसेवासयणं" संथा०1 कोसकोट्ठागारकहा स्त्री० (कोषकोष्ठागारकथा) राजकथाभेदे, स्था०। कोसा स्त्री० (कोशा) स्वनामख्यातायां वेश्यायाम्, यस्या गृहे द्वादश ('रायकहा' शब्दे व्याख्या) वर्षाण्युषित्वाऽपि श्रीस्थूलभद्रस्वामी न धैर्याचलितः। कल्प० 0 क्षण। कोसग पुं०(कोषग) कोषस्वार्थे कः। अण्डकोषे, वाच०। आ०म० द्वि०ाती०। आ० चू०। (तत्कथा 'थुलभद्द' शब्दे कथयिष्यते) कोशक पुं० चर्ममयकोत्थलीप्राये पाषाणादिस्स्वलनया भज्यमानन- कोसागर पुं० (कोशागार) कमलकोरकाकृतिषु, पञ्चा० 3 विव० / खैरङ्गुष्ठादौ क्षिप्यमाने नखरदनगृहरूपे वा साधूनां चर्मोपकरणे, ध०३ | विकसितकमलसदृशे, दर्श०। अधि०। "कोसगनहरक्खट्ठा, अंगुलीकोसो" नखभङ्गरक्षार्थं गृह्यते, कोसातग पुं० [कोशा (षा) तक] कोश (ष) मतति / अत-कुन् / कठे सच पादयोरडष्ठके च प्रक्षिप्यते। बृ०१ उ० अनु०॥ सूत्रयोनौ, अनु० / वेदशाखाभेदे, पटोल्याम्, घोषके, (तरुई, वाचक आचा०। कोसकार पुं० [कोश (ष) कार] कोशं (षं) करोति, कृण्वुल उप० स०। कोसियन० (कौशिक) कुशिकस्यापत्यम्ऋष्यण। कुशेन वृत्तःअध्या० ठञ्। खड्गाद्यावरणकारके, वाचा तस्य पत्नी ङीष् / इक्षुभेदे, कोषं स्ववेष्टनं कुशिके, तशेभवः अण्वा।वाचाकुशिकाऽऽख्यपुरुषप्रभवेमनुष्यसन्ताने, तन्तुभिः करोति। कृ-अण चटकसूत्रादिकारणे, अनु०। कीटभेदे, वाच०। तद्रूपे मूलगोत्रभेदे, स्था०७ ठा०1 "जे कोसिया ते सत्तविहा पण्णता / तं कोसल पुं० [कोश (स)ल] व०व०।श्रीऋषभदेवस्य चतुर्विशतितमे पुत्रे, जहा-ते कोसिया ते कच्चयणा ते सालंकायणा ते गोलिकायणा ते तद्राज्यभूते देशभेदे च। स च देशः) साकेत अयोध्याप्रतिवद्धआर्यक्षेत्रेषु पक्खिकायणा ते अगिच्चा ते लोहिचा"। कौशिकाः पुडुलूकादयः। स्था०