SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ कोलावास ६८०-अभिधानराजेन्द्रः भाग-३ कोलुण्णपडिया हियं वा चेतेमाणे सवले' स 21 समाआवादशा० आचा०। अनु० / ओहाण ति अजोती, देजेवं तण्णदाजीणं। कोलाह पुं० (कोलाभ) दर्वीकरसर्पभेदे, प्रज्ञा०१पद। अम्हे तुब्भं इहयं, भायणभूता परिवसामो // 3 // कोलाहल पुं० (कोलाहल) कुल-घञ्, तमाहलति अच् / वाच० / ओहाणं ति उवयोगो, अज्जो ति आमंत्रणे, इह त्ति घरे, तन्नगाईण, बहुजनमहाध्वनौ, ज्ञा० 1 श्रु०१६ अ०। प्रति० / अव्यक्ते (उत्त०६ आइसद्दाओ गवाइसु विविहोवक्खारेसुं च, एवं भणतेसु साहुआ वत्तव्वं अ०) बोले, जी० 3 प्रति०।"ण य कोलाहलं करे'' सूत्र० 1 श्रु०५ पच्छद्धं, भूतशब्दः भयणे तुल्यवाची, जहा अलंदाइभायणं गिहतो वाहिर अ० / आर्तशकुनिसमूहध्वनौ, भ०७श०६ उ०। विलपिताक्रन्दिकले, वा ठियं न किंचि घरवावारं करें ति, तहेव अम्हे इह परिवसामो उत्त०६ अ01 वसहिग्गहणकाले।अथवा वसंतो जइ गिही किंचि विजं पत्थेजा तत्थिम कोलाहलगभूय त्रि०(कोलाहलकभूत) कोलाहलो विलपिताक्रन्दिकलः, भासेज्जाकोलाहल एव कोलाहलकः, स भूत इति जातोऽस्मिन् तत् कोलाहल- न वि जोइन गणितं, ण अक्खारेणेव किंवि रक्खामो। कभूतम्, आहितादेराकृतिगणत्वात् निष्ठान्तस्य परनिपातः। संजाबहु- अप्पस्सगा असुणगा, भोयणखंभावमावसिमो॥४|| ध्वनौ, यदि वा भूतशब्द उपमार्थस्ततः कोलाहलभूतम् / कोलाहल घरे किंवि सुणगाइणा अवरज्झंतेअपस्सगा अम्हे, गिहिणो संदिसतस्स करूपतामिवापन्ने, हा मातां मातरित्यादिकलकलाकुलितया असुणगा, अम्हे झाणोवगया वा अण्णं ण पस्सामो, सुणेमो वा, सेस सीदभूते, "कोलाहलयपभूयं आसी मिहलाए पव्ययंत" उत्त०८ अ०। कंठं। तन्नगगहणं किमर्थं चेत् ? कोलाहलसंकुल त्रि० (कोलाहलसंकुल) बहलकलकलात्मके न घणजीवितगं खलु त-नगगहणं तु तं बहु अवातं च / कोलाहलेन व्याकुले, "किण्णु तो अज्ज महिलाए, कोलाहलगसंकुला। सेसा वि सूईया खलु, तण्णगगहणं तु गोणादी॥५|| सुचंति दारुणा सदा पसाए सुगिहेसुय" / उत्त० अ०। बालवत्थं तन्नगं, तं घणजीवी बहुअवायं च। अओ तग्गहणं कयं सुत्ते कोलिय त्रि० (कोलिक) कुलादागतः ठक् / कुलपरम्परागते आचारादौ तन्नगग्गहणाओय सेसा वि गोणाई सव्ये सूइया, न संबंधितया इत्यर्थः / कुले, कुलागमे सिद्धः ठक्ातन्त्रोक्त कुलाचारे, कौलं कुलधर्म प्रवर्त्तयति अहवा बंधं इंतो आणाइया दोसा इमे य अन्ने य। ठक / कुलधर्मप्रवर्तके, शिवे, पाखण्डे , कुलं तदाचारः प्रयोजनमस्य अचावेटण मरणं-तराय फडुत अत्तपरहिंसा। ठक् / कौले ब्रह्मविदि, वाच० / तन्तुवाये, नं० / आ० म० / आव० / सिंगखुरपेल्लणं वा, उड्डहो भद्द पंता वा // 6 // "पढमाए कोलियकन्नाए दिळूतो कीरइ (नियति शब्दे भावतः कृष्णस्य, अईव आवेटियं परिताविजइ, मरइ वा अंतरायंच भवइ। बद्धंच तडफडतं द्रव्यतः कौलिकवीरस्य 'किइकम्म' शब्दे 507 पृष्ठे दृष्टान्त उक्तः प्रव० अप्पाणं परं वा हिंसइ, एसा संजमविराहणा, तं वा वज्झंतं सिंगेण खुरेण 5 द्वार। आव० वा कारण वा साहु पेलेज्जा, एवं लाहुस्स आयविराहणा। तं च दटुंजणो कोलियाजाल न० (कोलिकाजाल) मर्कटकसन्ताने, आव० 4 अ०नि० उड्डाह करेज-अहो ! दुद्दिधम्मा परतत्तिवाहिणो, एवं पवयणोवघाओ, भद्दपंतदोसा वा भवे। भद्दो भणाइ-अहो इमे साहवो अम्हं परोवक्खाणघरे चू०। जालाकारे कोलिकाजालसन्ताने, बृ०१ उ०) वावारं करेंति। पंतो पुणो भणेजदुदिट्टधम्मचाडुकारिणो कीस व अम्हं कोलुण्ण न० (कारुण्य) अनुकम्पायाम, नि० चू०११ उ०। वच्छे वंधति, मुयंति वा, दिया वा राओ वा निच्छुभेजा, वोच्छेयं वा कोलुण्णपडियास्त्री० (कारुण्यप्रतिज्ञा) अनुकम्पाप्रतिज्ञायाम, नि० चू० / करेज, एए बंधणे दोसा। जे भिक्खू कोलुण्णपडियाए अण्णयरिं तसपाणजायं इमे मुयणेतणपासएण वा मुंजपासएण वा कट्ठपासएण वा चम्मपासएण वा छक्काय अगड विसमे, हिय णट्ठ पलाय खइय पीते वा। बंधइ, बंधंतं वा साइजइ / / 1 / / जे भिक्खू बंधेल्लयं वा मुयइ, जोगक्खेम वहंती, णेवं दोसाय जे वुत्ता / / 7 / / मुयंतं वा साइज्जइ // 2 // तन्नगाइ मुक्कमडतं छक्कायविराहणं करेज, अगडे विसमे वा पडिज्ज, भिक्खू पुव्वभणिओ, कोलुण्णं ति कारुण्यं अनुकंपा, पडियाए त्ति तेणेहिं वा हीरेज्जा, नट्ठ अडवीए रुलंतं अत्थेज्ज, मुक्कं वा पलाइयं वा पुणो प्रतिज्ञा, अनुकम्पाप्रतिज्ञया इत्यर्थः / वसन्तीति त्रसाः, तेच तेजोवायू वंधितुं न सकइ, दुगादिसणप्फडहिं वा खज्जइ, मुझं वा माऊए थणात द्वीन्द्रियादयशश्च प्राणिनो त्रसाः एच्छतेउवाउहिं णाहिकारो जाइगहणीउं खीरं पिएज / जइ वि एवमाइदोसा न होज तहा वि गिहिणो वीसत्था वि सिद्धगो जाइवन्नयाईहिं अहिगारो, तणा दग्घाइया, पासो त्ति बंधणं, अत्थेज, अम्हं घरे साहवो सुत्तत्थजोगक्खेमवावारं वहति मण त्ति एवं दग्धा रज्जुः इत्यर्थः / / वत्तपासम्गहणाओ सव्वे पासा गहिया, मणेण चिंतित्ता अणुत्तसत्ता अप्पणो कम्मं करेंति, अह तद्दोसभया मुक्क कट्ठपासग्गहणाओ कयलि-खोडाइया गहिया, एवमाईहिं बंधेतस्स पुणो बंधति, तत्थबंधणे दोसा जे वुत्ता ते भवंति।जम्हा एते दोसा तुम्हा चतुलहुं, विइयसुत्ते वि वद्धेल्लगं मुयंतस्स चतुलहुं / इमा सुत्तफासिया ण बंधंति मुयंति वा। गाहा कारणे पुण बंधमुयणं करेजातसपाणगतणगादी, कलुणपरं नाऐं जो उ बंधेजा। वितियपदमणप्पज्झे, बंधे अविकोविते व अप्पज्झे। तणपासगमादीहिं, मुंचति वा आणमादीणि / / 2 / / विसमगडअगणिआऊ-वणप्फगादीसुजाणमवी॥८॥ गतार्था / जइ सेज्जगसेज्जायराई वलगखेत्ताई वचंता भणेज्जा अणप्पज्झो बंधइ, अविकोविओ वा, सेहो अहवा विकोवि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy