SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ कोमुईरयणीयर ६७६-अभिधानराजेन्द्रः भाग-३ कोलावास कोमुईरयणीयर पुं० (कौमुदीरजनीकर) कौमुदी कार्तिकी पौर्ण-मासी, धीवरकन्याजातिभेदे, मरिचे, न०।चव्ये, कर्कन्धूवृक्षे, स्त्री०। गौरा०। तस्यां रजनीकरश्चन्द्रः / रा० / कार्तिकीरजनीकरे, नि० 1 वर्ग / डीए। तस्याः फलम् अण, तस्य लुकावदरीफले, नावाच०।आचा० / "कोमुईरयणिगरविमलपडिपुन्नसोमवयणा'' कौमुदी कार्तिकी वदरचूर्णे, बृ० 1 उ०। पौर्णमासी, तस्यां रजनीकरश्चन्द्रस्तद्वत विमलं निर्मलं प्रतिपूर्णमन्यूनान- कोलंब पुं० (कोलम्ब) अवनते शाखाग्रे, कोलम्बो हि लोके अवतिरिच्यमानं सौम्यमरौद्राकारं वदनं यस्याः सा तथा। रा०। जी01 नि०। नतवृक्षशाखाग्रमुच्यते, विपा०१श्रु०३ अ०। झा०। कोयविपुं० (कोयवि) रूतपूरिते पटे, यो लोके माणिकी प्रसिद्धा। बृ०३ कोलगपुं० (कोलक) कुल ण्वुल्! अङ्कोटवृक्षे, बहुवारवृक्षे, गन्धद्रव्यभेदे, उ०। प्रव० / नि० चू०। मरिचे, ककोले च / न० / वाच० / कोलजाती, स्त्रियां तु 'यदि एसा कोरंट(ग) पुं० [कोरण्ट(क)] पुष्पजातिविशेषे, रा०। ज्ञा० / जं०। सच कोलगिणी एवं करेति' आ० चू०४ अ०। कण्ठसेलियाख्यः संभाव्यते। जं०१वक्ष०। अग्रवीजाः कोरण्टकादयः। कोलघरिय पुं०(कौलग्रहिक) कुलगृहसम्बन्धिनि, उपा०२ अ०। आ० म० द्वि०। कोरण्टकादीनि लता, इति लतासु अग्रबीजवनस्प कोलचुण्ण पुं०(कोलचूर्ण) वदरशक्तुषु, दश०५ अ०१ उ०। तिष्वन्तर्भवति। औ०। स्था०।आ० म०। स्वनामख्याते भरुकच्छीये, कोलज्जा स्त्री (कोलार्या) अधोवृत्तखाताकारे धान्यस्थाने, आचा०२ "कोरण्टगंजहाभवियधम्मं पुच्छिऊण" कोरण्टकं नाम भरुकच्छे उद्यानं श्रु०१ अ०७ उ०। तत्र भगवान् मुनिसुव्रतस्वाम्यहन्नभीक्ष्णं समवसृतः। व्य०१ उ०॥ कोलट्ठिय न० (कुवलयास्थिक) वदरकुलके, भ०६ श० 10 उ०। कोरंटदाम न० (कोण्टदामन) कोरण्टकाभिधाने पुष्पदामनि, प्रश्न०४ कोलपा(वा)गपट्टण न० (कोलपाकपत्तन) स्वनामख्यातेतीर्थीभूते नगरे, कोलपाकपत्तने माणिक्यदेवः श्रीऋषभोमन्दोदरीदेवतावसरः। ती०४५ आश्र० द्वार। कल्प। कोरंटमल्लदामन० (कोरण्टमाल्यदामन्) कोरण्टकः पुष्पजा-तिविशेषः, कोलपा(वा)ल पुं० (कोलपाल) धरणस्य नागकुमारेन्द्रस्य द्वितीये स च कण्ठासेलियाख्यः संभाव्यते, तस्य मालावै हितानीति कृत्वा लोकपाले, भूतानन्दस्य च लोकपाले, स्था० 4 ठा० 130 / जं०। आ० माल्यानि पुष्पाणि तेषां दाम माला / जं०१ वक्ष०। कोरण्टकाभिधा चू०। विशे०। आ० म० नकुसुमस्तवकवति माल्यदामनि, औ०। रा०। कोरण्टपुष्पमालायम्, कोलव न० (कौलव) वबादिषु तृतीये करणे, सूत्र० 1 श्रु०१ अ०१ रा० प्रज्ञा०। औ०। उ० भ०। कोस्य पुं० न० (कोरक) 'कुल' संख्याने ण्वुल, लस्य रः। कलिकायाम्, कोलवण न० (कोलवन) मथुरास्थेवनभेदे, ती०६ कल्प। वाच०। फलनिष्पादके मुकुले, (आम्रप्रलम्बकोरकदृष्टान्तेन कोरकचातु कोलसुणह पुं० [कोलवन् (शुनक)] महाशूकरे, आचा०२ श्रु०१ अ०५ विध्यं 'पुरिसजाय' शब्दे वक्ष्यते) स्था। कक्कोले, मृणाले च / उ०। प्रश्न०। जं०प्रज्ञा०1 मृगया कुशले शुनि, प्रज्ञा० 11 पद। चोरनामगन्धद्रव्ये, ततः तारका० संजातेऽर्थे इतच्, कोरकितः।। कोलसुणिया स्त्री० (कोलशुनिका) स्त्रीत्वविशिष्ट कोलशुन-कजातो, जातमुकुले , त्रि० / वाच०जालके, विशे०। पक्षिभेदे, रा०। प्रज्ञा०११ पद। कौरव पुं० स्त्री० (कौरव) कुरोरपत्यादि, उत्सादित्वा० अञ् / तद्देश्य कोलाल न० (कौलाल) कुलालाः कुम्भकारस्तेषामिदं कौलालम्। राजा अण्। तेषु भवो वा अण्। वाच० कुरुवंशोद्भवे, बृ० 1 उ०। औ०। मृद्भाण्के, अनु०। भ०। कुरुवंशभूते क्षत्रिये, औ०।तद्देशनृपे पुं०। कुरुसंबन्धिनि, तद्देशभवे कोलालभंड न० (कौलालभाण्ड) कुलालाः कुम्भकारास्तेषामिदं च। त्रि० / स्त्रियां डीप्। वाच०। कौलालं, तच्च तद् भाण्डं च पण्यं भाजनं वा कौलालभाण्डम् / कोरवपुं० स्त्री० (कौरव्य) कुरोरपत्यम्। कुर्वादि० ण्यः।कुरुवंश्ये वाच० / कुम्भकारकृते मृद्भाण्डे, "से सद्दालपुत्ते अण्णया कयाई वाता-हतयं करौरव्यगोत्रे ब्रह्मदत्ते चुलनीसुते, जी०३ प्रति०। सचाऽवसर्पिण्याम कोलालभंडं अंतो सालहिंतो वहितो णीणेई" उपा० 7 अ०। ष्टमश्ववर्ती / आव० 4 अ०। स० / प्रव० / ('बम्हदत्त' शब्दे कथाऽस्य कोलालिय पुं० (कौलालिक) कौलालानि मृद्भाण्डानि पण्यमस्येति वक्ष्यते) तस्यापत्यं फिञ्, कौरव्यायणिः / कुरुकुलोत्पन्ने कौलालिकः / अनु० / कुलालक्रयविक्रयिणि, वृ०२ उ०। ब्राह्मणादावपत्ये पुं० स्त्री० कुरूणां राजाण्यः, कौरव्यः / कुरुदेशराजे, कोलालियावण पुं० (कौलालिकापण) कौलालिकाः कुलालक्रयस्त्रियां डीए, कौरवी / स्त्री० / ण्यन्तत्वात् यून्यपत्ये फिगो लुक् / विक्रयिणस्तेषामापणः / पणितशालायाम्, "कौलालियावणो खलु कौरव्यः-पिता पुत्रश्च / वाचा पणितसाला" कौलालिकापणः पणितशाला मन्तव्या / किमुक्तं कोल पुं० (कोल) 'कुल' संस्त्याने। अच् / शूकरे, ज्ञा०१ श्रु०१ अ०। भवति ? यत्र कुम्भकारा भाजनानि विक्रीणते, वणिजो वा कुम्भकार तं० / पल्वे, कोडे, शनिग्रहे, चित्रके, अङ्गपालौ, आलिङ्गने, देशभेदे, हस्ता भाजनानि क्रीत्वा यत्रापणे विक्रीणन्ति / बृ० 2 उ०। पुं०! वाच० घुणकीटे, आचा०१ श्रु०८ अ०८ उ०।उन्दुराकृतौ जन्तो, | कोलावास पुं० (कोलावास) कोला घुणस्तेषामावासः / दारुणि, प्रश्न 10 आश्र० द्वार ! अस्त्रभेदे, पुं० / ध० 20 / नटात् | "चित्तमंताए सालाए कोलावासं ति वा दारुए ठणं वा स
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy