________________ कोडुंबिय ६७८-अभिधानराजेन्द्रः भाग-३ कोमुईजोगजुत्त एवमेव कौटुम्बिकदृष्टान्तप्रकारेण ये विनीतास्तेषां स्थविरा आचार्याः भवः अण्। "औत ओत्"11१1१५६ / इत्यौकारस्य ओकारः। सूत्रार्थसंग्रहं कुर्वन्ति सूत्रार्थान् प्रयच्छन्ति / यस्तदा उदासीनस्तत्र प्रा०१पाद / विष्णोर्वक्षस्थे मणौ, वाच०। "कोत्थुभो य मणी दिव्वो हापयन्ति इति, न प्रयच्छन्तीति भावः। स चोदा सीनो वर्तमानः केवलं वासुदेवस्स"।ती०१०, कल्प। सूत्रार्थायोग्यो भवेत्, क्लेशभागी च संसारे जायते / व्य०६ उ० // कोदं (डं) न० (कोदण्ड) 'कु'शब्दे विच / कोः शब्दितो दण्डोऽस्य, कुटुम्बभवेषु कायेषु, जी०३ प्रति०। धनुषि, तत्तुल्यत्वात् भूलतायाम, देशभेदे च / धनराशौ च / वाचा कोडूसग पुं० (कोदूषक) कोद्रवविशेषे, प्रश्न०३ आश्र० द्वार। "कोदंडविप्पमुक्केणं उसुणा वामे पादे विद्धे समाणो" अन्त०५ वर्ग। कोढन० (कुष्ठ) रोगभेदे, ज्ञा०१श्रु०१३ अ०। विपा०। आव०। उपा० / कोदंडिम त्रि० (कुदण्डिम) कुदण्डेन निर्वृत्ते, जं०३ वक्ष०। सप्त महाकुष्ठानि / तद्यथा-अरुणोदुम्बरनिश्यजिह्वकापा लकाकनाद- कोदूसग पुं० (कोदूषक) कोद्रवविशेषे, भ०६श०७ उ०। पौण्डरीकदद्रुकुष्ठानीति।महत्वं चैषांसर्वधात्वन्तःप्रवेशादसाध्यात्वाचेति। कोदव पुं० (कोद्रव) कु-विच् / कोः सन् द्रवति / द्रु-अच् / धान्यभेदे, एकादश क्षुद्रकुष्ठानि / तद्यथा-स्थूलारुष्कमहाकुष्ठचर्मदलपरिसर्पवि- वाच० / जं०। प्रज्ञा० / नि० चू० ! आचा० / स्था० / सूत्र० / मदने, सर्पसिध्मविचर्चिकाकिटिभपामापशतारुकसंज्ञानीति सर्वाण्यप्यष्टादश / मदनकोद्रवे, कर्म०६ कर्म०। ('सम्मत' शब्दे त्रिपुञ्जीकरणप्रस्तावे सामान्यतः कुष्ठसर्व संनिपातजमपि वातादिदोषोत्कटतयाऽनुभेदभाग्भ- मदनकोद्रवदृष्टान्तो द्रष्टव्यः) वतीति। आचा०१श्रु०६ अ०१ उ०। कोप्पर पुं० न० (कूपर) "ओत् कूष्माण्डी-तूणीर-कूर्पर-स्थूल-- काठि त्रि० (कुष्ठिन्) कुष्ठमष्टादशभेदमस्यास्तीति कुष्ठी / कुष्ठरोगग्रस्ते, | ताम्बूल-गुडूचीमूल्ये" / / 8 / 1 / 124 / / इति उकारस्य ओकारः। प्रश्न०५ सम्ब० द्वार आचा०। प्रा०१ पाद। प्रश्न०। कुहणिकायाम्, पञ्चा०३ विव०। कोण पुं० (कोण) कुणकरणे घञ्, कर्तरि अच् वा / येन धनुराकृतिना | कोभीसणि पुं० (कौभीषणि) गोत्रप्रवर्तकर्षिभेदे, उमास्वाति-वाचकः काष्ठेन वीणादयो वाद्यन्तेतस्मिन् वादनसाधने काष्ठभेदे, अत्रौ, वाच०। कौभीषणिगोत्रः / ती०३६ कल्प। वीणावादनदण्डे, जी०३ प्रति०। लकुटे,"कोणओ लगुडो भण्णति" / कोमल त्रि० (कोमल) कुकलच्, मुट्च, गुणः। जले, मृदौ, वाचला अकठोरे, नि० चू०१ उ० / गृहादीनामेकदेशे, नि० चू०१ उ० / अस्त्राणामग्रभागे, भ०२ श०१ उ०। औ०रा०। विपा०। आतु०। मनोज्ञ, नं०। रा०। मङ्गलग्रहे, शनिग्रहे, द्वयोर्दिशोर्मध्यभागे विदिशि० वाच०। क्षीरिकायाम, स्त्री०। टापू। वाच०। कोणालग पुं० स्त्री० (कोनालक) कोने जलोने अलति अपर्याप्नोति।। कोमलंविलिया स्त्री० (कोमलाम्लिका) अवद्धास्थिकायां चिञ्चिणि अल ण्वुल् / सङ्घचारिणि, शवे, कृष्णपुच्छे, श्वेतोदरे, जलचरपक्षिभेदे, ___ कायाम्, ध०२ अधि०। प्रव०। वाच० / प्रश्न० / कुन्थुजिनेन्द्रस्यपूजके, "सहितु सहस्साइं, कुंथुजि- कोमारिया स्वी० (कौमारिकी) कुमारस्येयं कौमारी, सैव कौमारिकी। णिंदस्स परिवारो। कोणालगमहियस्सय, सिरीऍ सूरस्सय सुयस्स" // कुमारप्रव्रज्यायाम, भ०१५श०१ उ०। ती०६ कल्प०। कोमुइया स्त्री० (कौमुदिका) कोमुदोत्सवाद्युत्सवज्ञापनार्थ वाद्यमानायां कोणाली स्त्री० (कोनाली) गोठ्याम्, बृ०१ उ०। नि० चू०। कृष्णवासुदेवभेाम्, विशे०। आ० म०। आ० चू०। कोणिग (अ) पुं० (कूणिक) श्रेणिकराजस्य चेल्लणायां जाते पुत्रे, कल्प० कोमुई (दी) स्त्री० (कौमुदी) कुमुदस्येयं प्रकाशकत्वात् प्रिया० अण, 8 क्षण। ('कूणिय' शब्देऽत्रैव भागे 626 पृष्ठे कथोक्ता) ङीप।"औत ओत्"||८|१1१५६॥ इत्यौकारस्य ओकारः। प्रा० कोण्ठ त्रि० (कुण्ठ) 'कुठि' वैकल्ये। अच् / "ओत्संयोगे" 8 / 1 / १पाद / वाच० / चन्द्रिकायाम्, औ० / ज्ञा० / तद्वत्प्रकाशिकायाम्, 116 // इत्यादेरुत ओत्त्वम्। प्रा०१पाद। कुमुदस्येयम् अण, डीप्। "कुशब्देन मही ज्ञेया, मुद हर्षे ततो द्वयम्। कोतअव्य०(कुत्र)"ओत्संयोगे"८।१।११६। इति आदेरुत ओत्त्वम्। धातुहर्नियमैश्चैव, तेन सा कौमुदी स्मृता" इत्युक्तायां कार्तिकपौर्णमाकस्मिन्नित्यर्थे, प्रा०१ पाद / स्याम्, वाच०। जं०। ज्ञा०। रा०ाव्य० आश्विनपौर्णमास्याम्, दीपोत्सकोतवन० (कौतव) मूषिकलोमनिष्पन्ने सूत्रे, विशे०। अनु०। आ० म०।०। वतिथौ, उत्सव, कार्तिकोत्सवे, स्वार्थ के ह्रस्वे कौमुदिका। ज्योत्स्नाकोत्तिय पुं० (कौत्रिक) भूमिशायिनि वानप्रस्थे, औ० / नि० / भ० / याम्, संज्ञायां कन् कुमुदकः। चातुरर्थ्याम् कुमुदात् ठक् कौमुदिकः / मधुभेदे, स्था०६ ठा0। आव०। कुमुदसन्निकृष्टदेशादौ, त्रि० / वाच०। कोस्थन० (कुत्स) गोत्रभेदे, "जे कोत्था ते सत्तविहा पण्णत्ता। तंजहा- कोमुई (दी)चारपुं०(कौमुदीचार) कौमुद्याः ज्योत्स्नायाश्चारः प्राशस्त्यते कोत्था ते पुग्गलायणा ते पिंगायणा ते कोडीणा तेमंडलीणा ते हारिया ___ मत्र काले। आश्विनपौर्णमास्याम्, वाच०। कौमुदीमहे च / आ० क०। ते सोमया"। स्था०७ ठा०1 "अभओ सोणिओय पच्छन्नं कोमुदीचारं पेच्छति" नि० चू० 1 उ० / कोत्थलकारा स्त्री० (कोत्थलकारी) भ्रमर्याम्, त्रीन्द्रियजीवे, बृ०१०। आव०। उ०। प्रज्ञा०। कोमईजोगजुत्त त्रि० (कौमुदीयोगयुक्त) कौमुदी कार्तिकीपूर्णमासी, कोत्धुंभर स्त्री० (कौस्तुम्भरी) कुस्तुम्भशालिषु, जं०३ वक्ष०ा नि० चू०। तद्योगयुक्तः / कार्त्तिक्यामभ्युदिते, "कोमुदीजोगजुत्तं व, तारापरिवुड कोत्थुम (ह) पुं० (कौस्तुभ) कुं भूमिं स्तुभ्राति कुस्तुभो जलधिः। तत्र ससिं'। व्य०४ उ०!