________________ कोडीकरण ६७७-अभिधानराजेन्द्रः भाग-३ कोडुबिय पूरक इत्यविशोधिरित्येतत्षट्कम्, विशोधिकोटी भवति शेषा, पुणरवि अभत्तट्ठ करेति, वीयस्स ठवणा पढमस्सय निट्ठावणा, एएदोण्णि ओघौद्देशिकादिभेदभिन्नाऽनेकविधेति गाथार्थः // 306|| कोणा एगत्थ मिलिता, एवं अट्ठमिमादि दुहओ कोडीसाहियं जो इहैव रागादियोजनया कोटीसंख्यामाह चरिमदिवसो तस्स वि एगा कोडी, एवं आयंविलं णिविए य एगासणनवचेवऽहारसगा, सत्तावीसा तहेव चउपन्ना / एगहाणाण वि, अहवा इमो अण्णो विही, अभत्तट्टो कतो आयंबिलेण नउई दो चेव सया, सत्तरा हुंति कोडीणं // 306 / / पारियं, पुणरवि अभत्तो कीरति, एत्थ संजोगा कायव्वा णिवित्तिकादिसु रागाई मिच्छाई, रागाईसमणधम्मनाणाई। सव्वेसु सरिसे विसरिसेसुय" आ० चू०६अ०। आव० / ल०। नव नव सत्तावीसा, नव नउई एयगुणगारा॥३१०|| कोडुबिणी स्त्री० (कौटुम्बी) उत्तरबलिसहगणस्य तृतीयशा-खायाम्, नवचैव कोठ्यः, तथा अष्टादशकं कोटीनाम्, तथा सप्तविंशतिः कोटीनां, | कल्प०८ क्षण। तथैव चतुःपञ्चाशत्कोटीना, तथा नवतिः कोटीना, द्वे एव च शते / कोडुबि(ण) त्रि० (कुटुम्बिन्) प्रधानकर्मकारिणि, कौटुम्बिका नरक सप्तत्यधिके कोटीनामिति गाथाऽक्षरार्थः / भावार्थस्तु वृद्धसंप्रदायाद- यान्ति। स्था० 3 ठा० 1 उ०। वसेयः। सचायम्-"नव कोडीओ दोहिं रागरोसेहिं गुणियाओ अट्ठारस | कोडुबिय त्रि० (कौटुम्बिक) कुटुम्बभरणे प्रसृतः ठक् / कुटुम्बभरणे व्यापृते, हवंति। ताओ चेवनवतिहिं मिच्छत्ताणाणअविरतीहिंगुणिताओ सत्तावीसं कुटुम्ये भवः ठक् / कुटुम्बमध्यपातिनि, वाच०। कतिपयकुटुम्बप्रभी, हवंति, सत्तावीसा रागदोसेहिं गुणिया चउपन्ना हवंति, ताओ चेव (स्वामिनि) नायके, राजसेवके, भ०२श० 1 उ०। कल्प० / स्था०। गवदसविहेण समणधम्मेण गुणियाओ विसुद्धाओ णउती भवंति, सा | औ०। अन्त०। रा०।०। अनु०। ज्ञा० / प्रज्ञा०ाजी०। णउती तिहिं नाणदंसणचरित्तेहिंगुणिया दो सयासत्तरा हवंतीति गाथाऽर्थः अथ कौटुम्बिकदृष्टान्तं भावयति॥३०६ / 310 // दश०५ अ०२ उ०। पिं०। ('उग्गम' शब्दे द्वि० भागे वद्धीधनसुभरियं, कोट्ठागारं तु डज्झते कुंडबिस्स / 665 पृष्ठे चैतद्भावितं न्यक्षेण) किं अम्ह मुहा देई, केई तहियं न अणणीणा // कोडीणार न० (कोटीनार) सौराष्ट्रविषये स्वनामख्याते नगरे, "अत्थि एकः कौटुम्बिकः स कर्षाणां कारणे उत्पन्ने वृद्ध्या कालान्तररूपया सुरहाविसएधणकणयसंपन्नजणसमिद्धं कोडीणारं नाम नयरं, तत्थसोमो धान्यं ददाति, तया च वृद्ध्या कौटुम्बिकस्य कोष्ठागाराणि धान्यस्य नाम रिद्धिसमिद्धो छक्कम्मपरायणो वा आगमपरायणो बंभणो हुत्था।" सुभृतानिजातानि, अन्यदा च तस्यैकं कोष्ठागारं वृद्धिधान्तसुभृतं वहिना ती०५६ कल्प। प्रदीप्तेन दह्यते, तत्र केचित् कर्षका विध्यापननिमित्तं तत्र प्रदह्यमाने कोडीवरिस न० (कोटीवर्प) लाटदेशराजधान्याम, तस्यानार्यक्षेत्रेष्य- कोष्ठागारे समागताः / किमेष कौटुम्बिकोऽस्माकं डुधा ददाति येन वयं न्तर्भावः। सूत्र०१श्रु०१अ०१ उ०।"कोडीवरिसंचलाडाय'' प्रव० विद्ध्यापनार्थमभ्युद्यता भवामः।। 174 द्वार। आ० क०।आव०। एयस्स पभावेणं, जीवा अम्हे ति एव नाऊणं। कोडीवरिसिया स्त्री० (कोटीवर्षिका) स्थविराद् गोदासात्कश्यपगोत्रान्त- अण्णे उसमल्लीणा, विज्झविए तेसि सो तुट्ठो॥ र्गतस्य गणस्य प्रथमशाखायाम, कल्प०८ क्षण। अन्ये कर्षका एतस्य कौटुम्बिकस्य प्रभावेण वयं जीवन्ति स्म। जीवाः, कोडीसहिय न० (कोटीसहित) कोटीभ्यामेकस्य चतुर्थादरन्तर्वि- अप्रत्ययः, जीविता इत्यर्थः / एवं ज्ञात्वा समालीनास्तत्र समागता भागोऽपरस्य चतुथदिरेवारम्भविभाग इत्येवं लक्षणाभ्यां सहितं मिलितं विध्यापनाय च प्रवृत्तास्ततो विध्यापिते कोष्ठागारे स कौटुम्बिकस्तेषां युक्त कोटीसहितम्। मिलितोभयप्रत्याख्यानकोटेश्चतुथदिः करणे, स्था० तुष्टः। 10 ठा० / प्रत्याख्यानभेदे, प्रव०। ततः किमकार्षीदित्यत आहकोटीसहितडाह जे उ सहाएगत्तं, करेसु तेसिं अवड्डियं दिन्नं / गोसेऽभत्तटुं जो, कायं तं कुण्ड वीयगोसे वि। दडं तिन दिण्णियरे, अकासगा दुक्खजीवीया / / इय कोडीदुगमिलणे, कोडीसहियं तु नामेणं // 14 // ये तु विध्यापने सहायत्वमकार्षुः तेषामवृद्धिकं कालान्तररहितं धान्य (गोसे त्ति) प्रभाते अभक्तार्थभुपवासं यः कृत्वा तमुपवासं करोति दत्तम्, इतरेषां तु सहायत्वमकृतवतां दग्धमित्युत्तरं विध्यापने दत्तं ततस्ते द्वितीयप्रभातेऽपि, इति कोटीद्विकमिलने पूर्वदिनकृतोपवासप्रत्या- अकर्षकाः सन्तो दुःखजीविनो जाताः। ख्याननिष्ठापनालक्षणाया द्वितीयदिनप्रभातक्रियमाणोपवासप्रस्था एष दृष्टान्तः1अथ उपनयमभिधिन्सुराहपना-लक्षणायाश्च कोटेर्मेलनेतस्य कोटीसहितमितिनाम्ना प्रत्याख्यान- आयरिय कुंटुबी वा, सामाणियथाणिया भवे साहू। मेवमष्टमादिषु एकतः कोटिद्वयनिष्ठापनारूपमन्यतश्च तृतीयोपवासस्य वावाह अगणितुल्ला, सुत्तथा जाण धन्नं तु / / प्रस्थापनरूपमनयोर्मीलने कोटिसहितम्, एवमाचामाम्लनिर्विकृति आचार्यः कुटुम्बीव, कुटुम्बीतुल्य इत्यर्थः / सामान्यकर्षकस्थानीयाः कैकासनकैकस्थानेष्वपीति / यदाहुर्गणभृतः-'पट्ठवणओ य दिवसो, | साधवः आचार्यस्य भिक्षाटने वातादिव्यावाधाग्रितुल्यान् सूत्रार्थान् पचक्खाणस्स निट्ठवणीओ य / जहि समिति दोन्नि वि, तं भन्नइ जानीहि धान्यं धान्यतुल्यान्। कोडिसहिअंति''|| प्रव०४ द्वार। "कोडीसहितं णाम जत्थ कोणो य एमेव विणीयाणं, करें ति सुत्तत्थसंगहं थेरा। मिलति गोसे आवासे एकए अभत्तहो गहितो अहोरत्तं अत्थिऊणं पच्छा हावेंति उदासीणे, किलेसभागीय संसारे।।