________________ कोडिण्ण ६७६-अमिधानराजेन्द्रः भाग-३ कोडीकरण चू०)गौतमस्वामिना प्रव्राजिते अष्टापदे प्रथममेखलामारुढे तापसगुरौ च / वाच०। कोडिण्णदंडणीइ स्त्री० (कौण्डिन्यदण्डनीति) कौण्डिन्यप्रणीतासु दण्डनीतिषु, व्य० 1 उ०। कोडिबद्ध त्रि० (कोटिबद्ध) कोटिसंख्याके, व्य०३ उ०। कोडिभूमि स्त्री० (कोटिभूमि) चतुरशीतितीर्थेष्वन्यतमे कोटिभूमौ वीरकोटिभूमिनामके तीर्थे, यत्र श्रीवीरः प्रतिमारूपेण विराजते। ती० 43 कल्प। कोडिल्ल न० (कौटिल्य) कुटिलस्य भावः ष्यञ् / वक्रीभावे, चाणक्यमुनौ, वाच० / मुगले, विपा०१ श्रु०६ अ०। कोडिल्लय न० (कौटिल्लक) लौकिके नोआगमतो भाव श्रुते, अनु०। कोडिसिला स्त्री० (कोटिशिला) भरतक्षेत्रमध्ये मगधेषु तीर्थभेदे, ती० / "नमिअ जिणे उवजीविअ, वक्काई पुरिससीहाणं। कोडिसिलाए कप्पं, जिणपहसूरी पयासेइ / / 1 / / इह भरहखित्तमज्झे, तित्थमगहेसु अत्थि कोडिसिला। अज्ज वि जं पूइज्जइ, चारणसुरअसुरजक्खेहिं / / 2 / / भरहद्धवासिणाहिं, अहिट्ठियदेवसयाइँ जास सयं / जोअणमेगं पिहुला, जोयणमेगं च उस्सेहो // 3 // तिक्खंडपुहविपइणो, निअ परिरक्खंति बाहुबलमखिला। उप्पाडिअ जं हरिणो, सुरनरखयराण पच्चक्खं // 4|| पढमेण कया छत्तं, वीएण पाविआ सिरं जाव। तइएणं गीवाए, तओ चउत्थेण वच्छयले / / 5 / / अउरतं पंचमएण, तह य छद्रेण कड़ियड नीआ। उरुपज्जतेणं सत्ते-मेणं उप्पाडिया हरिणा // 6 // जाणूसु अट्टमेणं, नीआ चउरंगुलं तु भूमीओ। उद्धरिआ चरमेणं, कण्हेणं वामवाहाए॥७! अवसप्पिणिकालवसा, कमेण हायति माणवबलाइं। तित्थयराणं तु बलं, सव्वेसिं होइ गुरुरूवं / / 8 / / उप्पाडेउं तीरइ, जं बलवतीए सुहडकोडीए। तेणेसा कोडिसिला, इक्कल्लेणावि हरिणाओ।।६।। चक्काउहो त्ति नामे-ण संति नाहस्स गणहरो पढमो। काऊण अणसणविहिं, कोडिसिलाए सिवं पत्तो / / 10 / / सिरिसंतिनाह-तित्थे संखिज्जाओ मुणीण कोडीओ। इत्थेव य सिद्धाओ, एवं सिरिकुंथुसिद्धे वि // 11 // अरणहजिणतित्थम्मि वि, वारस सिद्धा उ समणकोडिओ। छ क्कोडी उ रिसीणं, सिद्धाओ मल्लिजिणतित्थे / / 12 / / मुणिसुव्वयजिणतित्थे, सिद्धाओ तिन्नि साहुकोडीओ। इक्का कोडी सिद्धा, नमिजिणतित्थेऽणगाराणं / / 13 / / अण्णे वि अणेगेति-त्थमहसीसा सयं सयं पत्ता। इह कोडिसिला तित्थं, विक्खायं पुहविवलयम्मि // 14 // पुव्वायरिएहिं च इत्थ सविसेसं किं पि भणि। तं जहाजोअणपिहुलायामा, दसन्नपब्वयसमीवि कोडिसिला / जिणछक्कतित्थसिद्धा, तत्थ अणेगाउ मुणिकोडी / / 15 / / संखिज्जा मुणिकोडी, अडवीसजुगेहि कुंथुनाहस्स। अरजिण चुव्दीसजुग्गा, बारस कोडीउ सिद्धाओ // 16 // मल्लिस्स वि वीसजुगा, छ कोडि मुणिसुव्वयस्स कोडितिगं। नमितित्थे इगकोडी, सिद्धा तेणेस कोडिसिला / / 17|| छत्ते सिरम्मि गीवा, वच्छे उअरे कडीइ ऊरूसु। जाणू कहमवि जाणू, नीया सा वासुदेवेण ||18|| इय कोडिसिलातित्थं, तिहुअणजणजणिअनिव्वुआवत्थं / सुरनरखेअरमहिअं, भविआणं कुणउ कल्लाणं"||१६|ती०४१ कल्प। वासुदेवोत्पाट्या कोटिशिला शाश्वत्यशाश्वती वा ? सा च कुत्र स्थानकेऽस्ति? तथा सर्वैर्वासुदेवैः सर्वाऽप्युत्पाट्य तेऽथ वैकदेशेन ? तथा नराणां कोट्योत्पाट्या कोटिशिलेति यथार्थ नाम, अन्यथा वेति प्रश्ने, उत्तरम्-कोटिशिलाऽशाश्वतीति ज्ञायते, गङ्गासिन्धुवैताढ्यादिशिाश्वतपदार्थानां मध्ये शास्त्रे तस्या अदर्शनात्, तथा सा मगधदेशे दशाणपतसमीपे चास्तीति, तथा सर्वैरपि वासुदेवैः सर्वथाऽप्युत्पाठ्यते, न त्वेकदेशेन, परं प्रथमेन छत्रस्थानं, चरमेण च भूमेश्चतुरगुलानियावन्महता कष्टेन जानू यायद्वा नीयते, तथा नराणां कोटयोत्पाठ्यत्वेन श्रीशान्तिनाथादि जिनष्टक तीर्थगतानेकमुनिकोटीनां तत्र सिद्धत्वेन च कोटिशिलेत्यभिधीयते इत्येतदक्षरादि तीर्थकल्पादौ सन्तीति / 7 प्र० सेन०१ उल्ला० / आ० म०। कोडीकरण न० (कोटीकरण) कोट्येव कोटीकरणमिति। विभागे, दश०। पिंडेसणा य सव्वा, संखेवेणोयरइ नवसु कोडीसु। नहणइन पयइन किणइ, तह कारवणअणुमईहिं नव // 305 // पिण्डेषणा च सर्वा उद्गमादिभेदभिन्ना संक्षेपेणावतरतिनवसु कोटीषु / ताश्चमाः-न हन्ति,न पचति,नक्रीणाति स्वयम्। तथा न घातयति, न पाचयति, न क्रापयत्यन्येन / तथा घ्नन्तं वा पचन्तं वा क्रीणन्तं वा न समनुजानात्यन्यमिति नव / एतदे वाह-कारणानुमतिभ्यां नवेति गाथार्थः // 30 // सा नवहा दुह कीरइ, उग्गमकोडी विसोहिकोडी या छसु पढमा ओयरई,कीयतियम्मी विसोही उ॥३०६॥ सा नवधा स्थिता पिण्डैषणा द्विविधा क्रियतेउद्गमकोटी, विशुद्धिकोटी च / तत्र षट्सु हननघातनानुमोदनपचनपाचनानुमोदनेषु प्रथमा उद्गमकोटी अविशोधिकोट्यामवतरति। क्रीतत्रितये क्रयणक्रायणानुमतिरूपे विशोधिस्तु विशोधिकोटी द्वितीयेति गाथार्थः // 306 / / एतदेव व्याचिख्यासुराह भाष्यकारः - कोडीकरणं दुविहं, उग्गमकोडी विसोहिकोडीय। उग्गमकोडीछकं, विसोहिकोडी अणेगविहा / / 307 / / कोटीकरणमिति कोट्येव कोटीकरणम् / कोटीकरणं द्विविधम्उद्गमकोटी, विशोधिकोटी च / उद्गमकोटीषट्कं हननादिनिष्पन्नमाधाकर्मादि, विशोधिकोटी क्रीतत्रितयनिप्पन्ना अनेकविधा ओधौद्देशिकादिभेदेनेति गाथार्थः // 307|| षट्कोट्याऽऽह - कम्मुद्देसियचरिमति-गंपूइय मीस चरिमपाहुडिया। अज्झोयरअविसोही, विसोहिकोडी भवे सेसा // 308 / / कर्म संपूर्णमेव, औद्देशिकचरमत्रितयं, कामौदेशिकस्य पाखण्डश्रमणनिर्गन्र्थविषयं पूति भक्तपानपूत्येव, मिश्रग्रहणात् पाखण्डश्रमणनिर्ग्रन्थमिश्रजम्, चरमप्रातिका बादरेत्यर्थः / अध्यय