________________ ६७५-अभिधानराजेन्द्रः भाग-३ कोडिण्ण पद कोष्ठा स्त्री। कोष्ठकस्य रूपं संप्रदायादवगन्तव्यमित्यर्थः। तं०। कोष्ठ समाचरेत्। गृहिणां मुख्यकार्यस्य, विवाहस्य तुका कथा" ||1|| कल्प० इव कोष्ठः / अविनष्टसूत्रार्थधारणे, नं०। प्रज्ञा०। ७क्षण। पुं० न० (को)ष्ठ वाससमुदाये, भ०१६श०६ उ० उत्पलकुठे, प्रश्न० / कोड पु० (कोट) कुट घञ्। कौटिल्ये, आधार घञ्। दुर्गे, वाच०। सम्ब० द्वार। रा०। *क्रोड पुं० 'कुड' घनीभावे। संज्ञायां घञ्। शूकरे, भुजयारन्तरे, न० / कोडग न० (कोष्ठक) आश्रयविशेषे, व्य०१ उ०। लोहकोष्ठकादौ, षो० स्त्री०। वृक्षकोटरे, घनीभूते, अश्वानामुरसि, उत्तरग्रामभेदे, वाराहीकन्दे, 11 विव० / आवासविशेषै, आधै०। अपवरके, दश०५ अ०१ उ०। पुं० शनिग्रहे, वाच०। पत्रादिशाटने, ज्ञा०१ श्रु०११ अ०। श्रावस्तीनगरीस्थे तिन्दुकोद्याने स्वनामख्याते चैत्ये, ज्ञा०२ श्रु०१ कोडग पुं० स्त्री० (कोटक) कुटण्वुल् / जातिभेदे, वाच० / 'काउंकगे अ० भ० / आच०। स्था०। उत्त०। मुंडकोडगादीणि खइताणि तेहिं सज्जेणहमंतो' नि० चू०१ उ०। कोहघर न० (कोष्ठगृह) धान्यानां कोष्ठागारे गृहे. रा०। कोडर पु० नं० (कोटर) कोट कौटिल्यं राति रा०-कः / वृक्षकोहपुड पुं० (कोष्ठपुट) कोष्ठेयः पच्यते वाससमुदायः स कोष्ठ एव, तस्य स्कन्धादिस्थगहरे दुर्गसन्निकृष्टदेशादौ, कोटरं दुर्गसन्निकृष्टं वनं पुटः पुटिकाः कोष्ठपुटः / भ०१६ श०६ उ०। ज्ञा०।०। वासविशेषे, तथाभूतवृक्षाणां वा वनम् कोटरा ! पूर्वपददीर्घः णत्वं च। कोटरावणम्। ज्ञा० 1 श्रु०१७ अ०। वनभेदे, न०। वाच०। आव०। कोहबलि पुं० (कोष्ठबलि) कोष्ठबलौ, "विवद्धतप्पेहिँ विवण्णचि-त्ते, कोडल पुं० (कोटर) पक्षिभेदे, जीवा० 1 अधि०। औ०। समीरिया कोहबलिं करिंति।" सूत्र०१ श्रु०५ अ०२ उ०। कोडाल पुं०(कोडाल) गोत्रप्रवर्तक ऋषिभेदे, "उसभदत्तस्स माहणस्स कोहबुद्धिपुं० (कोष्ठबुद्धि) कोष्ठकप्रक्षिप्तधान्यमिव यस्य सूत्रार्थी सुचिरमपि कोडालसगोत्तस्स देवाणंदाए माहणीए" आचा०३ चू०। आ० म०। "कोडालैः समानं गोत्रं यस्य सतथा तस्यकोडालगोत्रस्येत्यर्थे, कल्प० तिष्ठतः स कोष्ठबुदिः / विशे०लब्धिमत्पुरुषभेदे, यथा कोष्ठके धान्यं १क्षण। प्रक्षिप्तं तदवस्थमेव चिरमप्यवतिष्ठते न किमपि कालान्तरेऽपि गलति, एवं येषु सूत्रार्थों निक्षिप्तौ तदवस्थावेव चिरमप्यवतिष्ठते ते कोष्ठबुद्धयः। कोडालसगोत्त त्रि० (कोडालसगोत्र) कोडालैः समानं गोत्रं यस्य सतथा / कोडालसगोत्रे, कल्प०१क्षण। वृ०१३०।"कुट्ठयधण्णसुनिग्गलसुत्तत्था कोहबुद्धीए" कोष्ठकधान्य कोडि स्त्री० (कोटि) कुट इ / धनुषोऽग्रभागे, वस्तुमात्रस्याग्रभागे, वत्सु-निर्गलावविस्मृतत्वाचिरस्थायिनौ सूत्रार्थो येषां ते कोष्ठकधान्य अस्त्राणां कोणे, उत्कर्षे, वाच०।स्था०। कर्णिकाकोणविभागे, स्था०८ सुनिर्गलिसूत्रार्थाः कोष्ठबुद्धयः। विशे०। पा०। प्रश्न०1 गालब्धिभेदे, ठा० / विभागमात्रे, "नवको डिपरिसुद्। भिक्खे पन्नत्ते' नवभिः "कोट्टबुद्धिय कोट्टयवंतसुनिग्गलसुत्तत्था" कोष्ठ इव धान्यं वा बुद्धिराचा कोटिभिर्विभागैः परिशुद्धं निर्दोषं नवकोटिपरिशुद्धम् / स्था० 6 ठा० / यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थों धारयति न किमपि तयोः दश०। द्रव्यसंघातानां स्वरूपपरिमाणे, औ०। प्रयुते, कल्प०७ क्षण / सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्ठबुद्धिः। प्रव० 277 द्वार। आ० शतं लक्षाणामेका कोटिः / अनु०॥शतलक्षेषु विंशतौ च। ही०३ प्रका० / म० / प्रज्ञा० / आ० चू०। तत्संख्येयेच, पृक्कायाम, संशयस्यालम्बने वादे निर्णयार्थ कृते पूर्वपक्षे, कोहसमुग्ग पुं० (कोष्ठसमुद्ग) कोष्ठा आवासविशेषास्तेषां समुद्गकः पा० डीष् कोटित्यप्यत्र / वाच०। संपुटकः / आधारविशेषे,जी०३ प्रति०।। कोडिक पुं० (कोटिक) कोट्या बहुधा कायति प्रकाशते के-कः कोहाउस त्रि० (कोष्ठागुप्त) कोष्ठे कुशूले आगुप्तानि तत्प्रक्षेपणेन संरक्षितानि इन्द्रगोपकीटे, वाच० / सुहस्तिशिष्ये सुस्थितसुप्रतिबद्धे, स्थविरे, कोष्ठागुप्तानि। भ०६ श०६ उ० ! कुशूले संरक्षितेषु, बृ०२ उ०। कोटिशः सूरिमन्त्रजपात् कोटिशः सूरिमन्त्रजापके, कल्प०८ क्षण। कोट्ठागार न० (कोष्ठागार) भाण्डागारे, नि० चू० 6 उ० / कोष्ठा द्वा० / "तदनु च सहुस्तिशिष्यौ, कौटिककाकन्दकावजायेताम् / धान्यपल्यस्तेषामगारं तदाधारभूतं गृहम्, उत्त० 11 उ० / धान्यगृहे, सुस्थितसुप्रतिबद्धौ, कौटिकगच्छस्ततः समभूत' / ठा० 4 अधि०) ज्ञा० 1 श्रु०१अ० स्था० औ०। रा०। कल्प०। कौटिक त्रि० कूटेन मृगबन्धनयन्त्रेण चरति ठक् / मांसविक्रयोपजीविनि, कोहि(ण) त्रि (कुष्ठिन्) कुष्ठमष्टादशभेदं, तदस्यास्तीति कुष्ठी। वाच०। कुष्ठरोगिणि, आचा० 1 श्रु०६ अ० 1 उ० / (कुष्ठभेदाः 'कुष्ठ शब्दे कोडिग(य)गण पुं० (कोटिकगण) कोटिकान्निर्गते गणे, "थेरेहितोसुट्ठियअस्मिन्नेव भागे 578 पृष्ठे उक्ताः) सुप्पभिबद्धेहितो कोटिककार्कदिएहितो वग्वावच्चसगोत्तेहिंतो इत्थ णं कोहिया स्त्री० (कोष्ठिका) लोहादिधातुधमनार्थमृत्तिकामय्यां कोडियगणे णामं गणे निग्गए" कल्प०८ क्षण। कुशूलिकायाम्, उपा०२ अ०।आचा०। "पुरिसप्पमाणा हीणधिया वा कोडिग्गसो अव्य० (कोट्यग्रशस्) कोटिसंख्ययेत्यर्थे, व्य०१ उ०। चिक्खल्लमती कोट्ठिया भवति' / नि० चू०१७ उ०।"जमलकोट्ठिय- कोडिण्ण पुं० (कौण्डिन्य) कौत्सगोत्रविशेषभूते पुरुष, तदपत्येषु संठाणसंठियं तस्स दो वि उरू" समतया व्यवस्थापितकुशूलिका- च। स्था०७ ठा० / कौण्डिन्यो मेतार्यः, प्रभासश्च / आ० म० द्रयसंस्थानसंस्थितौ द्वावपि तस्य उरू जङ्ग्रे / उपा०२ अ०। द्वि० / महागिरिसूरीणां कौण्डिन्यो नाम शिष्यः यस्य कोहइ पुं० (क्रोष्टुकि) नेमिराजीमतीविवाहमुहूर्तदे ज्योतिर्विद्भेदे, लग्रं पृष्ठश्च शिष्योऽश्वामित्रः / विशे०। स्था०। आ० चू० / कल्प०। आ० क्रोष्टुकिनामा ज्योतिर्वित्प्राह-"वर्षासु शुभकार्याणि, नान्यान्यपि म० / उत्त० / शिवभूतेः सहस्तमल्लदीक्षितस्य (विशे०। आ०